यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ १८.७८ ॥
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama || 18.78 ||
यत्र 0 योगेश्वरः 1/1 कृष्णः 1/1 यत्र 0 पार्थः 1/1 धनुर्धरः 1/1 ।
तत्र 0 श्रीः 1/1 विजयः 1/1 भूतिः 1/1 ध्रुवा 1/1 नीतिः 1/1 मतिः 1/1 मम 6/1॥ १८.७८ ॥
· यत्र [yatra] = wherever = अव्ययम्
· योगेश्वरः [yogeśvaraḥ] = Lord of yoga = योगेश्वर (m.) + adj. to कृष्णः 1/1
· कृष्णः [kṛṣṇaḥ] = Kṛṣṇa = कृष्ण (m.) + कर्तरि to (अस्ति) 1/1
· यत्र [yatra] = wherever = अव्ययम्
· पार्थः [pārthaḥ] = Arjuna = पार्थ (m.) + कर्तरि to (अस्ति) 1/1
· धनुर्धरः [dhanurdharaḥ] = bearer of the bow = धनुर्धर (m.) + adj. to पार्थः 1/1
· तत्र [tatra] = there = अव्ययम्
· श्रीः [śrīḥ] = wealth = श्री (f.) + कर्तरि to (अस्ति) 1/1
· विजयः [vijayaḥ] = victory = विजय (m.) + कर्तरि to (अस्ति) 1/1
· भूतिः [bhūtiḥ] = various riches = भूतिः (f.) + कर्तरि to (अस्ति) 1/1
· ध्रुवा [dhruvā] = definite = ध्रुव (n.) + adj. to नीतिः 1/1
· नीतिः [nītiḥ] = justice = नीति (f.) + कर्तरि to (अस्ति) 1/1
· मतिः [matiḥ] = conclusion = मति (f.) + कर्तरि to (अस्ति) 1/1
· मम [mama] = my = मत् (pron.) + सम्बन्धे to मतिः 6/1
Wherever there is Kṛṣṇa, the Lord of yoga, wherever there is Arjuna, the one who bears the bow, there wealth, victory, various riches, and definite justice are present. This is my conclusion.
Sentence 1:
यत्र 0 योगेश्वरः 1/1 कृष्णः 1/1 यत्र 0 धनुर्धरः 1/1 पार्थः 1/1, तत्र 0 श्रीः 1/1 विजयः 1/1 भूतिः 1/1 ध्रुवा 1/1 नीतिः 1/1 (इति) मम 6/1 मतिः 1/1॥
Wherever (यत्र 0) there is Kṛṣṇa (कृष्णः 1/1), the Lord of yoga (योगेश्वरः 1/1), wherever (यत्र 0) there is Arjuna (पार्थः 1/1), the one who bears the bow (धनुर्धरः 1/1), there (तत्र 0) wealth (श्रीः 1/1), victory (विजयः 1/1), various riches (भूतिः 1/1), and definite (ध्रुवा 1/1) justice (नीतिः 1/1) are present. This is my (मम 6/1) conclusion (मतिः 1/1).
किं बहुना —
यत्र 0 यस्मिन् पक्षे योगेश्वरः 1/1 सर्वयोगानाम् ईश्वरः, तत्प्रभवत्वात् सर्वयोगबीजस्य, कृष्णः 1/1, यत्र 0 पार्थः 1/1 यस्मिन् पक्षे धनुर्धरः 1/1 गाण्डीवधन्वा, तत्र 0 श्रीः 1/1 तस्मिन् पाण्डवानां पक्षे श्रीः विजयः 1/1, तत्रैव भूतिः 1/1 श्रियो विशेषः विस्तारः भूतिः 1/1, ध्रुवा 1/1 अव्यभिचारिणी नीतिः 1/1 नयः, इत्येवं मतिः 1/1 मम 6/1 इति ॥ १८.७८ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.