Showing posts with label 0242 2nd Chapter 42nd Sloka. Show all posts
Showing posts with label 0242 2nd Chapter 42nd Sloka. Show all posts

Friday, June 12, 2015

2nd Chapter 42nd Sloka

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।

वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥२.४२॥

 

yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ |

vedavādaratāḥ pārtha nānyadastīti vādinaḥ||2.42||

 

याम् 2/1 इमाम् 2/1 पुष्पिताम् 2/1 वाचम् 2/1 प्रवदन्ति III/3 अविपश्चितः 1/3

वेदवादरताः 1/3 पार्थ S/1 0 अन्यत् 1/1 अस्ति III/1 इति 0 वादिनः 1/3 ॥२.४२॥

 

 

·       याम् [yām] = those which are = या (f.) + adj. to वाचम् 2/1

·       इमाम् [imām] = these = इदम् (f.) + adj. to वाचम् 2/1

·       पुष्पिताम् [puṣpitām] = flowery = पुष्पिता (f.) + adj. to वाचम् 2/1

·       वाचम् [vācam] = words = वाच् (f.) + कर्मणि to प्रवदन्ति 2/1

·       प्रवदन्ति [pravadanti] = speak = प्र + वद् (1P) to speak + लट्/कर्तरि/III/3

·       अविपश्चितः [avipaścitaḥ] = those who do not see clearly = अविपश्चित (m.) + 1/3

o   न विपश्चित् इति अविपश्चित् । नञ्तत्पुरुषसमासः

o   विपश्चित्  - पण्डित इति अमरे ।

o   विशेषं पश्यति विप्रकृष्टं चेतति चिनोति चिन्तयति वा पृषोदरादित्वात्साधुः ।

·       वेदवादरताः [vedavādaratāḥ] = those who remain engrossed in कर्मकाण्ड = वेदवादरत (m.) + 1/3

o   वेदानां वादाः वाक्यानि वेदवादाः । षष्ठीतत्पुरुषः

o   वेदवादेषु वेदवाक्येषु रताः (रम् + कर्तरि क्त) वेदवादरताः । सप्तमीतत्पुरुषसमासः

·       पार्थ [pārtha] = O! Son of Pṛthā = पार्थ (m.) + सम्बोधने 1/1

·       [na] = not = अव्ययम्

·       अन्यत् [anyat] = other thing = अन्य (pron. n.) + 1/1

·       अस्ति [asti] = is = अस् (2P) to be + लट्/कर्तरि/III/1

·       इति [iti] = thus = अव्ययम्

·       वादिनः [vādinaḥ] = those who argue = वादिन् (m.) + 1/3

o   (वद् + घञ्) + इनिँ = वादिन्

o   वद् + णिनिँ = वादिन् by 3.2.81 बहुलमभीक्ष्णे । ~ णिनिँ

 

 

O! Son of Pṛthā, the non-discriminating people, who remain engrossed in karma enjoined by the Veda, arguing that there is nothing other than this, utter these flowery words.

 

Sentence 1:

अविपश्चितः 1/3 वेदवादरताः 1/3 अन्यत् 1/1 0 अस्ति III/1 इति 0 वादिनः 1/3  याम् 2/1 इमाम् 2/1 पुष्पिताम् 2/1 वाचम् 2/1 प्रवदन्ति III/3 पार्थ S/1 ॥२.४२॥

O! Son of Pṛthā (पार्थ S/1), the non-discriminating people (अविपश्चितः 1/3), who remain engrossed in karma enjoined by the Veda (वेदवादरताः 1/3), arguing (वादिनः 1/3) that there is nothing ( 0 अस्ति III/1) other than this (अन्यत् 1/1), utter (इति 0 प्रवदन्ति III/3) these (याम् 2/1 इमाम् 2/1) flowery (पुष्पिताम् 2/1) words (वाचम् 2/1).

 

याम् 2/1 इमाम् 2/1 वक्ष्यमाणाम् 2/1 पुष्पिताम् 2/1 पुष्पितः 1/1 इव 0 वृक्षः 1/1 शोभमानाम् 2/1 श्रूयमाण-रमणीयाम् 2/1 वाचम् 2/1 वाक्यलक्षणाम् 2/1 प्रवदन्ति III/3 के 1/3 ? अविपश्चितः 1/3 अमेधसः 1/3 अविवेकिनः 1/3 इत्यर्थः 1/1 वेदवाद-रताः 1/3 बह्वर्थ-वाद-फल-साधन-प्रकाशकेषु 7/3 वेद-वाक्येषु 7/3 रताः 1/3 हे 0 पार्थ S/1, 0 अन्यत् 1/1 स्वर्ग-पश्वादि-फल-साधनेभ्यः 5/3 कर्मभ्यः 5/3 अस्ति III/1 इति 0 एवम् 0 वादिनः 1/3 वदन-शीलाः 1/3

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.