यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥२.४२॥
yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ |
vedavādaratāḥ pārtha nānyadastīti vādinaḥ||2.42||
याम् 2/1 इमाम् 2/1 पुष्पिताम् 2/1 वाचम् 2/1 प्रवदन्ति III/3 अविपश्चितः 1/3 ।
वेदवादरताः 1/3 पार्थ S/1 न 0 अन्यत् 1/1 अस्ति III/1 इति 0 वादिनः 1/3 ॥२.४२॥
· याम् [yām] = those which are = या (f.) + adj. to वाचम् 2/1
· इमाम् [imām] = these = इदम् (f.) + adj. to वाचम् 2/1
· पुष्पिताम् [puṣpitām] = flowery = पुष्पिता (f.) + adj. to वाचम् 2/1
· वाचम् [vācam] = words = वाच् (f.) + कर्मणि to प्रवदन्ति 2/1
· प्रवदन्ति [pravadanti] = speak = प्र + वद् (1P) to speak + लट्/कर्तरि/III/3
· अविपश्चितः [avipaścitaḥ] = those who do not see clearly = अविपश्चित (m.) + 1/3
o न विपश्चित् इति अविपश्चित् । नञ्तत्पुरुषसमासः
o विपश्चित् - पण्डित इति अमरे ।
o विशेषं पश्यति विप्रकृष्टं चेतति चिनोति चिन्तयति वा पृषोदरादित्वात्साधुः ।
· वेदवादरताः [vedavādaratāḥ] = those who remain engrossed in कर्मकाण्ड = वेदवादरत (m.) + 1/3
o वेदानां वादाः वाक्यानि वेदवादाः । षष्ठीतत्पुरुषः
o वेदवादेषु वेदवाक्येषु रताः (रम् + कर्तरि क्त) वेदवादरताः । सप्तमीतत्पुरुषसमासः
· पार्थ [pārtha] = O! Son of Pṛthā = पार्थ (m.) + सम्बोधने 1/1
· न [na] = not = अव्ययम्
· अन्यत् [anyat] = other thing = अन्य (pron. n.) + 1/1
· अस्ति [asti] = is = अस् (2P) to be + लट्/कर्तरि/III/1
· इति [iti] = thus = अव्ययम्
· वादिनः [vādinaḥ] = those who argue = वादिन् (m.) + 1/3
o (वद् + घञ्) + इनिँ = वादिन्
o वद् + णिनिँ = वादिन् by 3.2.81 बहुलमभीक्ष्णे । ~ णिनिँ
O! Son of Pṛthā, the non-discriminating people, who remain engrossed in karma enjoined by the Veda, arguing that there is nothing other than this, utter these flowery words.
Sentence 1:
अविपश्चितः 1/3 वेदवादरताः 1/3 अन्यत् 1/1 न 0 अस्ति III/1 इति 0 वादिनः 1/3 याम् 2/1 इमाम् 2/1 पुष्पिताम् 2/1 वाचम् 2/1 प्रवदन्ति III/3 पार्थ S/1 ॥२.४२॥
O! Son of Pṛthā (पार्थ S/1), the non-discriminating people (अविपश्चितः 1/3), who remain engrossed in karma enjoined by the Veda (वेदवादरताः 1/3), arguing (वादिनः 1/3) that there is nothing (न 0 अस्ति III/1) other than this (अन्यत् 1/1), utter (इति 0 प्रवदन्ति III/3) these (याम् 2/1 इमाम् 2/1) flowery (पुष्पिताम् 2/1) words (वाचम् 2/1).
याम् 2/1 इमाम् 2/1 वक्ष्यमाणाम् 2/1 पुष्पिताम् 2/1 पुष्पितः 1/1 इव 0 वृक्षः 1/1 शोभमानाम् 2/1 श्रूयमाण-रमणीयाम् 2/1 वाचम् 2/1 वाक्यलक्षणाम् 2/1 प्रवदन्ति III/3 । के 1/3 ? अविपश्चितः 1/3 अमेधसः 1/3 अविवेकिनः 1/3 इत्यर्थः 1/1 । वेदवाद-रताः 1/3 बह्वर्थ-वाद-फल-साधन-प्रकाशकेषु 7/3 वेद-वाक्येषु 7/3 रताः 1/3 हे 0 पार्थ S/1, न 0 अन्यत् 1/1 स्वर्ग-पश्वादि-फल-साधनेभ्यः 5/3 कर्मभ्यः 5/3 अस्ति III/1 इति 0 एवम् 0 वादिनः 1/3 वदन-शीलाः 1/3 ॥