न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः
।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥२.१२॥
na tvevāhaṃ jātu nāsaṃ na tvaṃ neme
janādhipāḥ |
na caiva na bhaviṣyāmaḥ sarve
vayamataḥ param ||2.12||
न 0 तु 0 एव 0 अहम् 1/1 जातु 0 न 0 आसम् I/1 न 0 त्वम् 1/1 न 0 इमे 1/3 जनाधिपाः 1/3 ।
न 0 च 0 एव 0 न 0 भविष्यामः I/3 सर्वे 1/3 वयम् 1/3 अतः 0 परम् 1/1 ॥२.१२॥
·
न [na] =
not = अव्ययम्
·
तु [tu] =
indeed = अव्ययम्
·
एव [eva] =
only = अव्ययम्
·
अहम् [aham] = I = अस्मद् (pron. m.) + कर्तरि to आसम् 1/1
·
जातु [jātu] = ever
= अव्ययम्
·
न [na] =
not = अव्ययम्
·
आसम् [āsam] = was
= अस् (2P) to be + लङ्/कर्तरि/I/1
·
न [na] =
not = अव्ययम्
·
त्वम् [tvam] = you = युष्मद् (pron. m.) + कर्तरि to [आसः] 1/1
·
न [na] =
not = अव्ययम्
·
इमे [ime] = these = इदम् (pron. m.) + adj. to जनाधिपाः 1/3
·
जनाधिपाः [janādhipāḥ] = kings = जनाधिप (m.) + कर्तरि to [आसन्] 1/3
·
न [na] =
not = अव्ययम्
·
च [ca] =
and = अव्ययम्
·
एव [eva] =
only = अव्ययम्
·
न [na] =
not = अव्ययम्
·
भविष्यामः [bhaviṣyāmaḥ] = will be = भू (1P) to be
+ लृट्/कर्तरि/I/3
·
सर्वे [sarve] = all = सर्व (pron. m.) + adj. to वयम् 1/3
·
वयम् [vayam] = we = अस्मद् (pron. m.) + कर्तरि to भविष्यामः 1/3
·
अतः [ataḥ] =
from now = अव्ययम्
·
परम् [param] =
after = अव्ययम्
Sentence 1:
अहम् 1/1 जातु 0 न 0 तु 0 आसम् I/1 [इति 0] न 0 एव 0
“I (अहम् 1/1) was (आसम् I/1) ever (जातु 0) not (न 0 तु 0) there” (इति 0) is not (न 0 एव 0).
= There was never a time when I did not
exist.
Sentence 2:
न 0 त्वम् 1/1 [आसः II/1 इति 0 न 0 एव 0]
= There was never a time when you did
not exist.
Sentence 3:
न 0 इमे 1/3 जनाधिपाः 1/3 [आसन् III/3 इति 0 न 0 एव 0]
= There was never a time when those
kings did not exist.
Sentence 4:
अतः 0 परम् 1/1 च 0 सर्वे 1/3 वयम् 1/3 न 0 भविष्यामः I/3 [इति 0] न 0 एव 0
“And (च 0) from now on (अतः 0 परम् 1/1), all (सर्वे 1/3) of us (वयम् 1/3) will not (न 0) be there (भविष्यामः
I/3)” (इति 0) is not (न 0 एव 0).
= And thereafter, there wiil never be a
time when we all will not exist.
॥२.१२॥
कुतः 0 ते 1/3
अशोच्याः 1/3 यतः 0 नित्याः 1/3 । कथम् 0
–
न 0 तु 0 एव 0 जातु 0 कदाचित् 0 अहम् 1/1 न 0 आसम् I/1, किन्तु 0 आसम् I/1 एव 0 । अतीतेषु 7/3 देह-उत्पत्ति-विनाशेषु 7/3 घट-आदिषु 7/3 वियत् 1/1 इव 0 नित्यः 1/1
एव 0 अहम् 1/1 आसम् I/1 इति 0 अभिप्रायः 1/1 । तथा 0 न 0 त्वम् 1/1 न 0 आसीः II/1, किन्तु 0 आसीः II/1 एव 0 । तथा 0 न 0 इमे 1/3 जनाधिपाः 1/3 न 0 आसन् III/3, किन्तु 0 आसन् III/3 एव 0 । तथा 0 न 0 च 0 एव 0 न 0 भविष्यामः I/3, किन्तु 0 भविष्यामः I/3 एव 0, सर्वे 1/3 वयम् 1/3 अतः 0 अस्मात् 5/1 देह-विनाशात् 5/1 परम् 1/1 उत्तर-काले 7/1 अपि 0 । त्रिषु 7/3
अपि 0 कालेषु 7/3 नित्याः 1/3 आत्म-स्वरूपेण
3/1 इत्यर्थः 1/1 । देह-भेद-अनुवृत्त्या 3/1 बहुवचनम्
1/1, न
0 आत्म-भेद-अभिप्रायेण 3/1॥ १२ ॥