अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ९.३० ॥
api cetsudurācāro bhajate māmananyabhāk |
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ || 9.30 ||
अपि 0 चेत् 0 सुदुराचारः 1/1 भजते III/1 माम् 2/1 अनन्यभाक् 1/1 ।
साधुः 1/1 एव 0 सः 1/1 मन्तव्यः 1/1 सम्यक् 0 व्यवसितः 1/1 हि 0 सः 1/1 ॥ ९.३० ॥
· अपि [api] = even = अव्ययम्
· चेत् [cet] = if = अव्ययम्
· सुदुराचारः [sudurācāraḥ] = a person of highly improper conduct = सुदुराचार m. + कर्तरि to भजते 1/1
· भजते [bhajate] = seeks = भज् (1A) to serve + लट्/कर्तरि/III/1
· माम् [mām] = to me = अस्मद् m. + कर्मणि to भजते 2/1
· अनन्यभाक् [ananyabhāk] = = अनन्यभाज् m. + adj. to सुदुराचारः 1/1
o अनन्यम् भजते ।
अनन्य + ङस् + भज् + ण्वि 3.2.62 भजे ण्वि ।
· साधुः [sādhuḥ] = a good person = साधु (m.) + S.C. to सः 1/1
· एव [eva] = only = अव्ययम्
· सः [saḥ] = he = तद् m. + कर्तरि to [अस्ति] 1/1
· मन्तव्यः [mantavyaḥ] = to be considered = मन्तव्य m. + S.C. to सः 1/1
· सम्यक् [samyak] = well = अव्ययम्
· व्यवसितः [vyavasitaḥ] = one whose understanding is clear = व्यवसित m. + S.C. to सः 1/1
· हि [hi] = because = अव्ययम्
· सः [saḥ] = he = तद् m. + कर्तरि to [अस्ति] 1/1
Even if someone of highly improper conduct seeks me without a sense of separation, he is to be considered a good person because he is one whose understanding is clear.
Sentence 1:
सुदुराचारः 1/1 अपि 0 अनन्यभाक् 1/1 माम् 2/1 भजते III/1 चेत् 0, सः 1/1 साधुः 1/1 एव 0 मन्तव्यः 1/1, सः 1/1 हि 0 सम्यक् 0 व्यवसितः 1/1 ॥ ९.३० ॥
Even (अपि 0) if (चेत् 0) someone of highly improper conduct (सुदुराचारः 1/1) seeks (भजते III/1) me (माम् 2/1) without a sense of separation (अनन्यभाक् 1/1), he (सः 1/1) is to be considered (मन्तव्यः 1/1) a good person (साधुः 1/1) only (एव 0) because (हि 0) he (सः 1/1) is one whose understanding is clear (सम्यक् 0 व्यवसितः 1/1).
शृणु मद्भक्तेर्माहात्म्यम् —
अपि चेत् यद्यपि सुदुराचारः सुष्ठु दुराचारः अतीव कुत्सिताचारोऽपि भजते माम् अनन्यभाक् अनन्यभक्तिः सन् , साधुरेव सम्यग्वृत्त एव सः मन्तव्यः ज्ञातव्यः ; सम्यक् यथावत् व्यवसितो हि सः, यस्मात् साधुनिश्चयः सः ॥ ३० ॥