बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६.६॥
bandhurātmātmanastasya yenātmaivātmanā jitaḥ |
anātmanastu śatrutve vartetātmaiva śatruvat ||6.6||
बन्धुः 1/1 आत्मा 1/1 आत्मनः 6/1 तस्य 6/1 येन 3/1 आत्मा 1/1 एव 0 आत्मना 3/1 जितः 1/1 ।
अनात्मनः 6/1 तु 0 शत्रुत्वे 7/1 वर्तेत III/1 आत्मा 1/1 एव 0 शत्रुवत् 0 ॥६.६॥
·
बन्धुः [bandhuḥ] = benefactor = बन्धु
(m.) + complement to आत्मा 1/1
·
आत्मा [ātmā] = oneself = आत्मन् (m.) + कर्तरि to (भवति) 1/1
·
आत्मनः [ātmanaḥ] = of oneself = आत्मन्
(m.) + सम्बन्धे to आत्मा 6/1
·
तस्य [tasya] = of that = तद् (pron. m.) + adjective to आत्मनः 6/1
·
येन [yena] = by whom = यद् (pron. m.) + adjective to आत्मना 6/1
·
आत्मा [ātmā] = oneself = आत्मन् (m.) + कर्तरि to (भवति) 1/1
·
एव [eva] = alone = अव्ययम्
·
आत्मना [ātmanā] = by oneself = आत्मन्
(m.) + कर्तरि to जितः
3/1
·
जितः [jitaḥ] = mastered = जित (m.) + complement to आत्मा 1/1
·
अनात्मनः [anātmanaḥ] = for the self who has
not mastered oneself = अनात्मन् (m.) + सम्बन्धे to बन्धुः 6/1
·
तु [tu] = whereas = अव्ययम्
·
शत्रुत्वे [śatrutve] = in the status of an
enemy = शत्रुत्व (m.) + अधिकरणे to वर्तेत 7/1
·
वर्तेत [varteta]
= may remain = वृत् (1A) to remain + विधिलिङ्/कर्तरि /III/1
·
आत्मा [ātmā] = oneself = आत्मन् (m.) + कर्तरि to वर्तेत 1/1
·
एव [eva] = alone = अव्ययम्
·
शत्रुवत् [śatruvat] = like an enemy = अव्ययम्
For that (self) who has mastered
oneself by oneself, the self alone is a friend of oneself. Whereas, for the
self who has not mastered oneself, the self alone would remain in the status of
an enemy, like an enemy.
Sentence 1:
तस्य 6/1 आत्मा 1/1 एव 0 आत्मनः 6/1 बन्धुः 1/1 येन 3/1 आत्मना 3/1 आत्मा 1/1 जितः 1/1 ।
For that (self) (तस्य 6/1) who has mastered (जितः 1/1) oneself (आत्मा 1/1) by oneself (येन 3/1 आत्मना 3/1), the self (आत्मा 1/1) alone (एव 0) is a friend (बन्धुः 1/1) of oneself (आत्मनः 6/1).
Sentence 2:
अनात्मनः 6/1 तु 0 आत्मा 1/1 एव 0 शत्रुवत् 0 शत्रुत्वे 7/1 वर्तेत III/1 ॥६.६॥
Whereas (तु 0), for the self who has not mastered oneself (अनात्मनः 6/1), the self (आत्मा 1/1) alone (एव 0) would remain (वर्तेत III/1) in the
status of an enemy (शत्रुत्वे 7/1), like an enemy (शत्रुवत् 0).
आत्मा 1/1 एव 0 बन्धुः 1/1 आत्मा 1/1 एव 0 रिपुः 1/1 आत्मनः 6/1 इत्युक्तम् 1/1 । तत्र 0 किंलक्षणः 1/1 आत्मा 1/1 आत्मनः 6/1 बन्धुः 1/1, किंलक्षणः 1/1 वा 0 आत्मा 1/1 आत्मनः 6/1 रिपुः 1/1 इत्युच्यते III/1 –
बन्धुः 1/1 आत्मा 1/1 आत्मनः 6/1 तस्य 6/1, तस्य 6/1 आत्मनः 6/1 सः 1/1 आत्मा 1/1 बन्धुः 1/1 येन 3/1 आत्मा 1/1 आत्मना 3/1 एव 0 जितः 1/1, आत्मा 1/1 कार्यकरणसंघातः 1/1 येन 3/1 वशीकृतः 1/1, जितेन्द्रियः 1/1 इत्यर्थः 1/1 । अनात्मनः 6/1 तु 0 अजितात्मनः 6/1 तु 0 शत्रुत्वे 7/1 शत्रुभावे 7/1 वर्तेत III/1 आत्मा 1/1 एव 0 शत्रुवत् 0, यथा 0 अनात्मा 1/1 (बाह्यः) शत्रुः 1/1 आत्मनः 6/1 अपकारी 1/1, तथा 0 आत्मा 1/1 आत्मनः 6/1 अपकारे 7/1 वर्तेत III/1 इत्यर्थः 1/1 ॥