कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥२.५१॥
karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ |
janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam ||2.51||
कर्मजम् 2/1 बुद्धियुक्ताः 1/3 हि 0 फलम् 2/1 त्यक्त्वा 0 मनीषिणः 1/3 ।
जन्मबन्धविनिर्मुक्ताः 1/3 पदम् 2/1 गच्छन्ति III/3 अनामयम् 2/1 ॥२.५१॥
· कर्मजम् [karmajam] = born of action = कर्मज (n.) + adj. to फलम् 2/1
· बुद्धियुक्ताः [buddhiyuktāḥ] = those who are endowed with the samatva-buddhi = बुद्धियुक्त (m.) + 1/3
· हि [hi] = indeed = अव्ययम्
· फलम् [phalam] = result = फल (n.) + कर्मणि to त्यक्त्वा 2/1
· त्यक्त्वा [tyaktvā] = having given up = अव्ययम्
· मनीषिणः [manīṣiṇaḥ] = the wise = मनीषिन् (m.) + 1/3
o मनीषा अस्य अस्ति इति
· जन्मबन्धविनिर्मुक्ताः [janmabandhavinirmuktāḥ] = those who are free from the bandage of birth = जन्मबन्धनिविर्मुक्त (m.) + 1/3
o जन्म एव बन्धः इति जन्मबन्धः । कर्मधारयतत्पुरुषसमासः
o जन्मबन्धेन विनिर्मुक्ताः जन्मबन्धविनिर्मुक्ताः । तृतीयातत्पुरुषसमासः
· पदम् [padam] = the end = पद (n.) + कर्मणि to गच्छन्ति 2/1
· गच्छन्ति [gacchanti] = they gain = गम् (1P) to go + लट्/कर्तरि/III/3
· अनामयम् [anāmayam] = free from all afflictions = अनामय (n.) + adj. to पदम् 2/1
o अविद्यमानम् आमयम् यस्मिन् इति अनामयम् । NB
The wise, endowed with the attitude of karma-yoga, having given up the results of action free from the bandage of birth indeed accomplish the end that is free from all afflictions.
Sentence 1:
कर्मजम् 2/1 फलम् 2/1 त्यक्त्वा 0 मनीषिणः 1/3 बुद्धियुक्ताः 1/3 जन्मबन्धविनिर्मुक्ताः 1/3 अनामयम् 2/1 पदम् 2/1 हि 0 गच्छन्ति III/3 ॥२.५१॥
The wise (मनीषिणः 1/3), endowed with the attitude of karma-yoga (बुद्धियुक्ताः 1/3), having given up (त्यक्त्वा 0) the results (फलम् 2/1) of action (कर्मजम् 2/1) free from the bandage of birth (जन्मबन्धविनिर्मुक्ताः 1/3) indeed (हि 0) accomplish (गच्छन्ति III/3) the end (पदम् 2/1) that is free from all afflictions (अनामयम् 2/1).
यस्मात् 5/1 --
“कर्मजम् 2/1 फलम् 2/1 त्यक्त्वा 0“ इति 0 व्यवहितेन 3/1 संबन्धः 1/1। इष्टानिष्ट-देह-प्राप्तिः 1/1 कर्मजम् 1/1 फलम् 1/1 कर्मभ्यः 5/3 जातम् 1/1 । बुद्धियुक्ताः 1/3 समत्व-बुद्धियुक्ताः 1/3 सन्तः 1/3 हि 0 = यस्मात् 5/1 फलम् 2/1 त्यक्त्वा 0 परित्यज्य 0 मनीषिणः 1/3 = ज्ञानिनः 1/3 भूत्वा 0, जन्मबन्ध-विनिर्मुक्ताः 1/3 (जन्म 1/1 एव 0 बन्धः 1/1 जन्मबन्धः 1/1, तेन 3/1 विनिर्मुक्ताः 1/3 जीवन्तः 1/3 एव 0 जन्मबन्धात् 5/1 विनिर्मुक्ताः 1/3 सन्तः 1/3, पदम् 2/1 परमम् 2/1 विष्णोः 6/1 मोक्षाख्यम् 2/1 गच्छन्ति III/3 अनामयम् 2/1 = सर्वोपद्रव-रहितम् 2/1 इत्यर्थः 1/1 । अथवा 0 “बुद्धियोगाद् धनञ्जय” इत्यारभ्य 0 परमार्थ-दर्शन-लक्षणा 1/1 एव 0 सर्वतःसंप्लुतोदक-स्थानीया 1/1 कर्मयोगज-सत्त्वशुद्धि-जनिता 1/1 बुद्धिः 1/1 दर्शिता 1/1, साक्षात् 0 सुकृत-दुष्कृत-प्रहाणादि-हेतुत्व-श्रवणात् 5/1 ॥