Showing posts with label 0225 2nd Chapter 25th Sloka. Show all posts
Showing posts with label 0225 2nd Chapter 25th Sloka. Show all posts

Wednesday, April 15, 2015

2nd Chapter 25th Sloka

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२.२५॥

avyakto'yamacintyo'yamavikāryo'yamucyate |
tasmādevaṃ viditvainaṃ nānuśocitumarhasi ||2.25||

अव्यक्तः 1/1 अयम् 1/1 अचिन्त्यः 1/1 अयम् 1/1 अविकार्यः 1/1 अयम् 1/1 उच्यते III/1
तस्मात् 5/1 एवम् 0 विदित्वा 0 एनम् 2/1 0 अनुशोचितुम् 0 अर्हसि II/1 ॥२.२५॥


·         अव्यक्तः [avyaktaḥ] = unmanifest = अव्यक्त (m.) + 1/1
o   वि + अञ्ज् (to manifest) + क्त (...ed)
= व्यक्त
o   न व्यक्तः अव्यक्तः । नञ्तत्पुरुषसमासः
·         अयम् [ayam] = this [ātmā] = इदम् (pron. m.) + 1/1
·         अचिन्त्यः [acintyaḥ] = not an object of thinking = अचिन्त्य (m.) + 1/1
o   चिन्त् (to think) + ण्यत् (object fit to be …ed)
= चिन्त्य
o   चिन्त्यः अचिन्त्यः । नञ्तत्पुरुषसमासः
·         अयम् [ayam] = this [ātmā] = इदम् (pron. m.) + 1/1
·         अविकार्यः [avikāryaḥ] = not subject to change = अविकार्य (m.) + 1/1
o   वि + कृ (to modify) + ण्यत् (object fit to be …ed)
= विकार्य
o   विकार्यः अविकार्यः । नञ्तत्पुरुषसमासः
·         अयम् [ayam] = this [ātmā] = इदम् (pron. m.) + 1/1
·         उच्यते [ucyate] = is said to be = वच् (2P) to say + लट्/कर्मणि/III/1
·         तस्मात् [tasmāt] = therefore = तद् (pron. m.) + 5/1
·         एवम् [evam] = in this manner = अव्ययम्
·         विदित्वा [viditvā] = having known = अव्ययम्
o   विद् (2P) to know + क्त्वा (having …ed)
·         एनम् [enam] = this [ātmā] = इदम् (pron. m.) + 2/1
·         [na] = not = अव्ययम्
·         अनुशोचितुम् [anuśocitum] = to grieve = अव्ययम्
o   अनु + शुच् (to grieve) + तुम् (to infinitive)
·         अर्हसि [arhasi] = (you) deserve = अर्ह् (1P) to deserve + लट्/कर्तरि/II/1

This (self) is said to be unmanifet, not an object of thought, and not subject to change. Therefore, knowing this, you should not grieve.

Sentence 1:
अयम् 1/1 अव्यक्तः 1/1 [उच्यते III/1]
This [self] (अयम् 1/1) is said to be (उच्यते III/1) unmanifest (अव्यक्तः 1/1).

Sentence 2:
अयम् 1/1 अचिन्त्यः 1/1 [उच्यते III/1]
This [self] (अयम् 1/1) is said to be (उच्यते III/1) not subject of thinking (अचिन्त्यः 1/1).

Sentence 3:
अयम् 1/1 अविकार्यः 1/1 उच्यते III/1
This [self] (अयम् 1/1) is said to be (उच्यते III/1) not subject to change (अविकार्यः 1/1).

Sentence 4:
तस्मात् 5/1 एवम् 0 एनम् 2/1 विदित्वा 0 [त्वम् 1/1] अनुशोचितुम् 0 0 अर्हसि II/1 ॥२.२५॥
Therefore (तस्मात् 5/1), knowing (विदित्वा 0) this [self] (एनम् 2/1) in this manner (एवम् 0), [you (त्वम् 1/1)] need (अर्हसि II/1) not ( 0) grieve (अनुशोचितुम् 0).

किञ्च
सर्व-करण-अविषयत्वात् 5/1 0 व्यज्यते III/1 इति 0 अव्यक्तः 1/1 अयम् 1/1 आत्मा 1/1 अतः 0 एव 0 अचिन्त्यः 1/1 अयम् 1/1 यत् 0 हि 0 इन्द्रिय-गोचरः 1/1 तत् 0 चिन्ता-विषयत्वम् 1/1 आपद्यते III/1 अयम् 1/1 तु 0 आत्मा 1/1 अनिन्द्रिय-गोचरत्वात् 5/1 अचिन्त्यः 1/1 अतः 0 एव 0 अविकार्यः 1/1, यथा 0 क्षीरम् 1/1 दधि-आतञ्चन-आदिना 3/1 विकारि 1/1 0 तथा 0 अयम् 1/1 आत्मा 1/1 निरवयवत्वात् 5/1 0 अविक्रियः 1/1 0 हि 0 निरवयवम् 1/1 किञ्चित् 0 विक्रिय-आत्मकम् 1/1 दृष्टम् 1/1 अविक्रियत्वात् 5/1 अविकार्यः 1/1 अयम् 1/1 आत्मा 1/1 उच्यते III/1 तस्मात् 5/1 एवम् 0 यथोक्त-प्रकारेण 3/1 एनम् 2/1 आत्मानाम् 2/1 विदित्वा 0 त्वम् 1/1 0 अनुशोचितुम् 0 अर्हसि II/1 हन्ता 1/1 अहम् 1/1 एषाम् 6/3, मया 3/1 एते 1/3 हन्यन्ते III/3 इति 0

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.