अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते
।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२.२५॥
avyakto'yamacintyo'yamavikāryo'yamucyate
|
tasmādevaṃ viditvainaṃ
nānuśocitumarhasi ||2.25||
अव्यक्तः 1/1 अयम् 1/1 अचिन्त्यः 1/1 अयम् 1/1 अविकार्यः 1/1 अयम् 1/1 उच्यते
III/1 ।
तस्मात् 5/1 एवम् 0 विदित्वा 0 एनम् 2/1 न 0 अनुशोचितुम् 0 अर्हसि II/1 ॥२.२५॥
·
अव्यक्तः [avyaktaḥ] = unmanifest = अव्यक्त (m.) + 1/1
o
वि + अञ्ज् (to manifest) + क्त (...ed)
= व्यक्त
o
न व्यक्तः अव्यक्तः । नञ्तत्पुरुषसमासः
·
अयम् [ayam] = this [ātmā] = इदम् (pron. m.) + 1/1
·
अचिन्त्यः [acintyaḥ] = not an object of thinking = अचिन्त्य (m.) + 1/1
o
चिन्त् (to
think) + ण्यत् (object fit to be …ed)
= चिन्त्य
o
न चिन्त्यः अचिन्त्यः । नञ्तत्पुरुषसमासः
·
अयम् [ayam] = this [ātmā] = इदम् (pron. m.) + 1/1
·
अविकार्यः [avikāryaḥ] = not subject to change = अविकार्य (m.) + 1/1
o
वि + कृ (to modify) + ण्यत् (object
fit to be …ed)
= विकार्य
o
न विकार्यः अविकार्यः । नञ्तत्पुरुषसमासः
·
अयम् [ayam] = this [ātmā] = इदम् (pron. m.) + 1/1
·
उच्यते [ucyate] = is said to be = वच् (2P) to say + लट्/कर्मणि/III/1
·
तस्मात् [tasmāt] = therefore = तद् (pron. m.) + 5/1
·
एवम् [evam] = in this manner = अव्ययम्
·
विदित्वा [viditvā] = having known = अव्ययम्
o
विद् (2P) to know + क्त्वा (having …ed)
·
एनम् [enam] = this [ātmā] = इदम् (pron. m.) + 2/1
·
न [na] = not = अव्ययम्
·
अनुशोचितुम् [anuśocitum] = to grieve = अव्ययम्
o
अनु + शुच् (to grieve) + तुम् (to infinitive)
·
अर्हसि [arhasi] = (you) deserve = अर्ह् (1P) to deserve + लट्/कर्तरि/II/1
This (self) is said to be unmanifet, not an object of
thought, and not subject to change. Therefore, knowing this, you should not
grieve.
Sentence 1:
अयम् 1/1 अव्यक्तः 1/1 [उच्यते III/1] ।
This [self] (अयम् 1/1) is said to be (उच्यते III/1) unmanifest
(अव्यक्तः 1/1).
Sentence 2:
अयम् 1/1 अचिन्त्यः 1/1 [उच्यते III/1] ।
This [self] (अयम् 1/1) is said to be (उच्यते III/1) not
subject of thinking (अचिन्त्यः 1/1).
Sentence 3:
अयम् 1/1 अविकार्यः 1/1 उच्यते III/1 ।
This [self] (अयम् 1/1) is said to be (उच्यते III/1) not
subject to change (अविकार्यः 1/1).
Sentence 4:
तस्मात् 5/1 एवम् 0 एनम् 2/1 विदित्वा 0 [त्वम् 1/1] अनुशोचितुम् 0 न 0 अर्हसि II/1 ॥२.२५॥
Therefore (तस्मात् 5/1), knowing (विदित्वा 0) this [self] (एनम् 2/1) in this manner (एवम् 0), [you (त्वम् 1/1)] need (अर्हसि II/1) not (न 0) grieve (अनुशोचितुम् 0).
किञ्च –
सर्व-करण-अविषयत्वात् 5/1 न 0 व्यज्यते III/1 इति 0 अव्यक्तः 1/1 अयम् 1/1 आत्मा 1/1 । अतः 0 एव 0 अचिन्त्यः 1/1 अयम् 1/1 । यत् 0
हि 0 इन्द्रिय-गोचरः 1/1 तत् 0 चिन्ता-विषयत्वम् 1/1 आपद्यते
III/1। अयम् 1/1 तु 0 आत्मा 1/1 अनिन्द्रिय-गोचरत्वात् 5/1 अचिन्त्यः 1/1। अतः 0 एव 0 अविकार्यः 1/1, यथा 0 क्षीरम् 1/1 दधि-आतञ्चन-आदिना 3/1 विकारि 1/1 न 0 तथा 0 अयम् 1/1 आत्मा 1/1 । निरवयवत्वात् 5/1 च 0 अविक्रियः 1/1। न 0 हि 0 निरवयवम् 1/1 किञ्चित् 0 विक्रिय-आत्मकम् 1/1 दृष्टम् 1/1 । अविक्रियत्वात् 5/1 अविकार्यः 1/1 अयम् 1/1 आत्मा 1/1 उच्यते III/1 । तस्मात् 5/1 एवम् 0 यथोक्त-प्रकारेण 3/1 एनम् 2/1 आत्मानाम् 2/1 विदित्वा 0 त्वम् 1/1 न 0 अनुशोचितुम् 0 अर्हसि II/1 “हन्ता 1/1 अहम्
1/1 एषाम् 6/3, मया 3/1 एते 1/3 हन्यन्ते III/3” इति 0 ॥