यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्राद्रोहे च पातकम् ॥३८॥
yadyapyete na paśyanti
lobhopahatacetasaḥ |
kulakṣayakṛtaṃ doṣaṃ mitrādrohe ca pātakam
||38||
यदि 0 अपि 0
एते 1/3 न 0 पश्यन्ति III/3 लोभोपहतचेतसः
1/3 ।
कुलक्षयकृतम् 2/1 दोषम् 2/1 मित्राद्रोहे 7/1 च 0 पातकम् 2/1 ॥३८॥
·
यदि [yadi] = if
= अव्ययम्
·
अपि [api] = even
= अव्ययम्
·
एते [ete] = these
people = एतद् (pron. m.) + 1/3
·
न [na] = not=
अव्ययम्
·
पश्यन्ति [paśyanti]
= see = दृश् (1P) to see + लट्/कर्तरि/III/3
·
लोभोपहतचेतसः [lobhopahatacetasaḥ]
= whose minds are destroyed by greed = लोभोपहतचेतस् (m.) + 1/3
o
लोभेन (by the greed) उपहतानि (destroyed) चेतांसि (minds) येषां
(for whom) ते लोभोपहतचेतसः । बहुव्रीहिसमासः
·
तथा [tathā] =
and also = अव्ययम्
·
कुलक्षयकृतम् [kulakṣayakṛtam]
= made by the destruction of the society = कुलक्षयकृत (n.)
+ adj. to दोषम् 2/1
·
दोषम् [doṣam] =
defect = दोष (n.) + कर्मणि to न पश्यन्ति 2/1
·
मित्राद्रोहे [mitrādrohe]
= in the betrayal of one's friends = मित्राद्रोह (m.) + 7/1
·
च [ca] = and = अव्ययम्
·
पातकम् [pātakam]
= adverse result caused by wrong action = पातक (n.) + adj.
to दोषम् 2/1
Conditional subordinate sentence:
यदि 0 अपि 0
एते 1/3 न 0 पश्यन्ति III/3 लोभोपहतचेतसः
1/3 ।
कुलक्षयकृतम् 2/1 दोषम् 2/1 मित्राद्रोहे 7/1 च 0 पातकम् 2/1 ॥३८॥
Even if (यदि 0
अपि 0) these (एते
1/3)whose minds are destroyed by greed (लोभोपहतचेतसः 1/3) do not
see (न 0 पश्यन्ति III/3) the defect (दोषम् 2/1) in the
betrayal of one's friends (मित्राद्रोहे 7/1) caused by the destruction of the society (कुलक्षयकृतम् 2/1) and (च 0) the adverse
result caused by wrong action (पातकम् 2/1), … condinued to the next verse …