अर्जुन उवाच ।
अपरं भवतो जन्म परं जन्म विवसतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४.४॥
arjuna uvāca |
aparaṃ bhavato janma paraṃ janma
vivasataḥ |
kathametadvijānīyāṃ tvamādau
proktavāniti ||4.4||
अर्जुनः 1/1 उवाच III/1 ।
अपरम् 1/1 भवतः 6/1 जन्म 1/1 परम् 1/1 जन्म 1/1 विवसतः 6/1 ।
कथम् 0 एतत् 2/1 विजानीयाम् I/1 त्वम् 1/1 आदौ 7/1 प्रोक्तवान् 1/1 इति 0 ॥४.४॥
·
अर्जुनः [arjunaḥ]
= Arjuna = अर्जुन (m.) + कर्तरि
to उवाच 1/1
·
उवाच [uvāca]
= said = वच् (2P) to say + लिट्/कर्तरि/III/1
·
अपरम् [aparam]
= contemporary = अपर (pron. n.)
+ 1/1
·
भवतः [bhavataḥ]
= your = भवतुँ (pron. m.)
+ 6/1
·
जन्म [janma] =
birth = जन्मन् (n.) + 1/1
·
परम् [param] =
away = पर (pron. n.)
+ 1/1
·
जन्म [janma] =
birth = जन्मन् (n.) + 1/1
·
विवसतः [vivasataḥ]
= Vivasvān’s = विवसत् (m.) + 6/1
·
कथम् [katham]
= how = अव्ययम्
·
एतत् [etat] = this = एतद् (pron. n.) + 2/1
·
विजानीयाम् [vijānīyām]
= I would know = वि + ज्ञा + विधिलिङ्/कर्तरि/I/1
·
त्वम् [tvam] = you = युष्मद् (pron. m.)
+ 1/1
·
आदौ [ādau] = in the beginning = आदि (m.) + 7/1
·
प्रोक्तवान् [proktavān]
= one who has
taught = प्रोक्तत् (m.) + subjective
complement to अहम् 1/1
o
प्र + वच् +
क्तवतुँ (भूते कर्तरि)
·
इति [iti] = thus = अव्ययम्
Arjuna said:
Your birth was not so long ago; Vivasvān’s birth was a long time ago. How am I to know that
you told this in the beginning?
.
Sentence 1:
अर्जुनः 1/1 उवाच III/1 ।
Arjuna (अर्जुनः 1/1) said (उवाच III/1):
Sentence 2:
अपरम् 1/1 भवतः 6/1 जन्म 1/1 परम् 1/1 जन्म 1/1 विवसतः 6/1 ।
Your (भवतः 6/1) birth (जन्म 1/1) was not
so long ago (अपरम् 1/1); Vivasvān’s (विवसतः 6/1)
birth (जन्म 1/1)
was a long time ago (परम् 1/1).
Sentence 3:
कथम् 0 एतत् 2/1 विजानीयाम् I/1 त्वम् 1/1 आदौ 7/1 प्रोक्तवान् 1/1 इति 0 ॥४.४॥
How (कथम् 0) am I to know (विजानीयाम् I/1) that (इति 0) you (त्वम् 1/1) told (प्रोक्तवान्
1/1) this (एतत् 2/1)
in the beginning (आदौ 7/1)?