Showing posts with label 0707 7th Chapter 7th Sloka. Show all posts
Showing posts with label 0707 7th Chapter 7th Sloka. Show all posts

Friday, July 10, 2020

7th Chapter 7th Sloka


मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७.७॥

mattaḥ parataraṃ nānyat kiñcidasti dhanañjaya |
mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva ||7.7||

[पदच्छेदः]
मत्तः 0 परतरम् 1/1 0 अन्यत् 1/1 किञ्चित् 0 अस्ति III/1 धनञ्जय S/1
मयि 7/1 सर्वम् 1/1 इदम् 1/1 प्रोतम् 1/1 सूत्रे 7/1 मणिगणाः 1/3 इव 0 ॥७.७॥
[अन्वयः]
धनञ्जय S/1 मत्तः 0 (5/1) अन्यत् 1/1 परतरम् 1/1 किञ्चित् 0 0 अस्ति III/1
इदम् 1/1 सर्वम् 1/1 मयि 7/1 प्रोतम् 1/1 मणिगणाः 1/3 सूत्रे 7/1 इव 0 ॥७.७॥

·       मत्तः [mattaḥ] = to me = अव्ययम्
अस्मद् + तस् (in the sense of 5th case)
·       परतरम् [parataram] = superior = परतर n. + कर्तरि to अस्ति 1/1
·       [na] = not = अव्ययम्
·       अन्यत् [anyat] = other = अन्य n. + adj. to परतरम् 1/1
·       किञ्चित् [kiñcit] = anything = अव्ययम्
·       अस्ति [asti] = there is = अस् (2P) to be + लट्/कर्तरि/III/1
·       धनञ्जय [dhanañjaya] = Dhanañjaya = धनञ्जय (m.) + सम्बोधने 1/1
·       मयि [mayi] = in me = अस्मद् m. + अधिकरणे 7/1
·       सर्वम् [sarvam] = all = सर्व n. + adj. to इदम् 1/1
·       इदम् [idam] = this = इदम् n. + कर्तरि to (भवति) 1/1
·       प्रोतम् [protam] = is woven = प्रोत n. + S.C. to इदम् 1/1
·       सूत्रे [sūtre] = in the string = सूत्र (n.) + अधिकरणे 7/1
·       मणिगणाः [maṇigaṇāḥ] = groups of beads = मणिगण (m.) + कर्तरि to (भवन्ति) 1/3
·       इव [iva] = like = अव्ययम्


Dhanañjaya! There is no other cause superior to me. All this is woven (has its being) in me, like the beads in a string.

Sentence 1:
Dhanañjaya (धनञ्जय S/1)! There is (अस्ति III/1) no (किञ्चित् 0 0) other (अन्यत् 1/1) cause superior (परतरम् 1/1) to me (मत्तः 0).
Sentence 2:
All (सर्वम् 1/1) this (इदम् 1/1) is woven (प्रोतम् 1/1) (has its being) in me (मयि 7/1), like (इव 0) the beads (मणिगणाः 1/3) in a string (सूत्रे 7/1).


यतः तस्मात् –
मत्तः 0 परमेश्वरात् 5/1 परतरम् 1/1 अन्यत् 1/1 कारण-अन्तरम् 1/1 किञ्चित् 0 0 अस्ति III/1 0 विद्यते III/1, अहम् 1/1 एव 0 जगत्-कारणम् 1/1 इत्यर्थः 1/1, हे धनञ्जय S/1 । यस्मात् 5/1 एवम् 0 तस्मात् 5/1 मयि 7/1 परमेश्वरे 7/1 सर्वाणि 1/3 भूतानि 1/3 सर्वम् 1/1 इदम् 1/1 जगत् 1/1 प्रोतम् 1/1 अनुस्यूतम् 1/1 अनुगतम् 1/1 अनुविद्धम् 1/1 ग्रथितम् 1/1 इत्यर्थः 1/1, दीर्घ-तन्तुषु 7/3 पटवत् 0, सूत्रे 7/1 0 मणिगणाः 1/3 इव 0

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.