मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७.७॥
mattaḥ parataraṃ
nānyat kiñcidasti dhanañjaya |
mayi sarvamidaṃ protaṃ
sūtre maṇigaṇā iva ||7.7||
[पदच्छेदः]
मत्तः 0 परतरम् 1/1 न 0 अन्यत्
1/1 किञ्चित् 0 अस्ति III/1 धनञ्जय S/1 ।
मयि 7/1 सर्वम् 1/1 इदम् 1/1 प्रोतम्
1/1 सूत्रे 7/1 मणिगणाः 1/3 इव 0 ॥७.७॥
[अन्वयः]
धनञ्जय S/1 मत्तः 0 (5/1) अन्यत् 1/1 परतरम्
1/1 किञ्चित् 0 न 0 अस्ति III/1 ।
इदम् 1/1 सर्वम् 1/1 मयि 7/1 प्रोतम् 1/1 मणिगणाः 1/3 सूत्रे 7/1 इव 0 ॥७.७॥
·
मत्तः [mattaḥ] = to me = अव्ययम्
अस्मद् + तस् (in the sense of 5th case)
·
परतरम् [parataram] = superior = परतर n. + कर्तरि to अस्ति 1/1
·
न [na] = not = अव्ययम्
·
अन्यत् [anyat] = other = अन्य n. + adj. to परतरम् 1/1
·
किञ्चित् [kiñcit] = anything = अव्ययम्
·
अस्ति [asti] = there is = अस् (2P) to be + लट्/कर्तरि/III/1
·
धनञ्जय [dhanañjaya] = Dhanañjaya = धनञ्जय (m.) + सम्बोधने 1/1
·
मयि [mayi] = in me = अस्मद् m. + अधिकरणे 7/1
·
सर्वम् [sarvam] = all = सर्व n. + adj. to इदम् 1/1
·
इदम् [idam] = this = इदम् n. + कर्तरि to (भवति) 1/1
·
प्रोतम् [protam] = is woven = प्रोत n. + S.C. to इदम् 1/1
·
सूत्रे [sūtre] = in the string = सूत्र (n.) + अधिकरणे 7/1
·
मणिगणाः [maṇigaṇāḥ] = groups of beads = मणिगण (m.) + कर्तरि to (भवन्ति) 1/3
·
इव [iva] = like = अव्ययम्
Dhanañjaya! There is no other cause superior to me. All this is
woven (has its being) in me, like the beads in a string.
Sentence 1:
Dhanañjaya (धनञ्जय S/1)!
There is (अस्ति III/1) no (किञ्चित् 0 न 0) other (अन्यत्
1/1) cause superior (परतरम् 1/1) to me (मत्तः 0).
Sentence 2:
All (सर्वम् 1/1) this
(इदम् 1/1) is
woven (प्रोतम् 1/1) (has
its being) in me (मयि 7/1), like
(इव 0) the
beads (मणिगणाः 1/3) in a
string (सूत्रे 7/1).
यतः तस्मात् –
मत्तः 0 परमेश्वरात् 5/1 परतरम् 1/1 अन्यत् 1/1 कारण-अन्तरम् 1/1 किञ्चित् 0 न
0 अस्ति III/1 न 0 विद्यते III/1, अहम् 1/1 एव 0 जगत्-कारणम् 1/1
इत्यर्थः 1/1, हे धनञ्जय S/1 । यस्मात् 5/1 एवम् 0 तस्मात् 5/1
मयि 7/1 परमेश्वरे 7/1 सर्वाणि 1/3 भूतानि
1/3 सर्वम् 1/1 इदम् 1/1 जगत् 1/1 प्रोतम् 1/1 अनुस्यूतम् 1/1 अनुगतम् 1/1 अनुविद्धम् 1/1 ग्रथितम् 1/1 इत्यर्थः 1/1, दीर्घ-तन्तुषु 7/3 पटवत् 0, सूत्रे 7/1 च 0 मणिगणाः 1/3 इव 0 ॥