Wednesday, September 4, 2024

16th Chapter 3rd Sloka

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।

भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६.३ ॥

 

tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā |

bhavanti sampadaṃ daivīmabhijātasya bhārata || 16.3 ||

 

तेजः 1/1 क्षमा 1/1 धृतिः 1/1 शौचम् 1/1 अद्रोहः 1/1 0 अतिमानिता 1/1

भवन्ति III/1 सम्पदम् 2/1 दैवीम् 2/1 अभिजातस्य 6/1 भारत S/1 ॥ १६.३ ॥

 

·       तेजः [tejaḥ] = brilliance = तेजस् (n.) + प्रातिपदिकार्थमात्रे 1/1

·       क्षमा [kṣamā] = composure = क्षमा (f.) + प्रातिपदिकार्थमात्रे 1/1

·       धृतिः [dhṛtiḥ] = fortitude = धृति (f.) + प्रातिपदिकार्थमात्रे 1/1

·       शौचम् [śaucam] = cleanliness = शौच (n.) + प्रातिपदिकार्थमात्रे 1/1

·       अद्रोहः [adrohaḥ] = no thought of hurting = अद्रोह (m.) + प्रातिपदिकार्थमात्रे 1/1

o   द्रोहः = जिघांसा intention to hurt

·       [na] = no = अव्ययम्

·       अतिमानिता [atimānitā] = exaggerated self-opinion = अतिमानिता (f.) + प्रातिपदिकार्थमात्रे 1/1

o   अतिमानिनः भावः अतिमानिता ।

·       भवन्ति [bhavanti] = there are = भू (1P) to be + लट्/कर्तरि/III/1

·       सम्पदम् [sampadam] = wealth = सम्पद् (f.) + 2/1

·       दैवीम् [daivīm] = that which belongs to devas = दैवी (f.) + 2/1

·       अभिजातस्य [abhijātasya] = for the one who is born to = अभिजात (m.) + सम्बन्धे to [अभयादीनि] 6/1

·       भारत [bhārata] = O Bhārata! = भारत (m.) + सम्बोधने 1/1

 

brilliance, composure, fortitude, cleanliness, no thought of hurting, and no exaggerated self-opinion – all these are there for the one who is born to the wealth of devas.

 

Sentence 1:

तेजः 1/1 क्षमा 1/1 धृतिः 1/1 शौचम् 1/1 अद्रोहः 1/1 0 अतिमानिता 1/1 (इति एतानि) दैवीम् 2/1 सम्पदम् 2/1 अभिजातस्य 6/1 भवन्ति III/1 भारत S/1 ॥ १६.३ ॥

brilliance (तेजः 1/1), composure (क्षमा 1/1), fortitude (धृतिः 1/1), cleanliness (शौचम् 1/1), no thought of hurting (अद्रोहः 1/1), and no (न 0) exaggerated self-opinion (अतिमानिता 1/1) – all these are there (भवन्ति III/1) for the one who is born to (अभिजातस्य 6/1) the wealth (सम्पदम् 2/1) of devas (दैवीम् 2/1).

 

किञ्च

तेजः प्रागल्भ्यं न त्वग्गता दीप्तिः । क्षमा आक्रुष्टस्य ताडितस्य वा अन्तर्विक्रियानुत्पत्तिः, उत्पन्नायां विक्रियायाम् उपशमनम् अक्रोधः इति अवोचाम । इत्थं क्षमायाः अक्रोधस्य च विशेषः । धृतिः देहेन्द्रियेषु अवसादं प्राप्तेषु तस्य प्रतिषेधकः अन्तःकरणवृत्तिविशेषः, येन उत्तम्भितानि करणानि देहश्च न अवसीदन्ति । शौचं द्विविधं मृज्जलकृतं बाह्यम् आभ्यन्तरं च मनोबुद्ध्योः नैर्मल्यं मायारागादिकालुष्याभावः ; एवं द्विविधं शौचम् । अद्रोहः परजिघांसाभावः अहिंसनम् । नातिमानिता अत्यर्थं मानः अतिमानः, सः यस्य विद्यते सः अतिमानी, तद्भावः अतिमानिता, तदभावः नातिमानिता आत्मनः पूज्यतातिशयभावनाभाव इत्यर्थः । भवन्ति अभयादीनि एतदन्तानि सम्पदं अभिजातस्य । किंविशिष्टां सम्पदम् ? दैवीं देवानां या सम्पत् ताम् अभिलक्ष्य जातस्य देवविभूत्यर्हस्य भाविकल्याणस्य इत्यर्थः, हे भारत ॥ ३ ॥

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.