Showing posts with label 0427 4th Chapter 27th Sloka. Show all posts
Showing posts with label 0427 4th Chapter 27th Sloka. Show all posts

Sunday, February 7, 2016

4th Chapter 27th Sloka

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥४.२७॥

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare |
ātmasaṃyamayogāgnau juhvati jñānadīpite ||4.27||


सर्वाणि 2/3 इन्द्रियकर्माणि 2/3 प्राणकर्माणि 2/3 0 अपरे 1/3
आत्मसंयमयोगाग्नौ 7/1 जुह्वति III/3 ज्ञानदीपिते 7/1 ॥४.२७॥


·         सर्वाणि [sarvāṇi] = all = सर्व (n.) + adj. to इन्द्रियकर्माणि 2/3
·         इन्द्रियकर्माणि [indriyakarmāṇi] = the activities of the senses = इन्द्रियकर्मन् (n.) + कर्मणि to जुह्वति 2/3
o   इन्द्रियाणाम् कर्माणि इन्द्रियकर्माणि (6T), तानि ।
·         प्राणकर्माणि [prāṇakarmāṇi] = the activities of the organs of action and of the prāṇas = प्राणकर्मन् (n.) + कर्मणि to जुह्वति 2/3
o   इन्द्रियाणाम् कर्माणि इन्द्रियकर्माणि (6T), तानि ।
·         [ca] = and = अव्ययम्
·         अपरे [apare] = others = अपर (pron. m.) + 1/3
·         आत्मसंयमयोगाग्नौ [ātmasaṃyamayogāgnau] = into the fire of self-mastery = आत्मसंयमयोगाग्नि (m.) + अधिकरणे 7/1
o   आत्मनि संयमः आत्मसंयमः (7T)
o    योगः एव अग्निः योगाग्निः (KT)
o   आत्मसंयमः एव योगाग्निः आत्मसंयमयोगाग्निः (KT), तस्मिन् ।
·         जुह्वति [juhvati] = offer = हु to offer + लट्/कर्तरि/III/3
·         ज्ञानदीपिते [jñānadīpite] = lighted by knowledge = ज्ञानदीपित (m.) + adj. to आत्मसंयमयोगाग्नौ 7/1
o   ज्ञानेन दीपितः ज्ञानदीपितः (3T), तस्मिन्।


Others offer all the activities of the senses and the organs of action unto the fire of self-mastery lighted by knowledge.


Sentence 1:
अपरे 1/3 सर्वाणि 2/3 इन्द्रियकर्माणि 2/3 प्राणकर्माणि 2/3 0 ज्ञानदीपिते 7/1 आत्मसंयमयोगाग्नौ 7/1 जुह्वति III/3 ॥४.२७॥
Others (अपरे 1/3) offer (जुह्वति III/3) all (सर्वाणि 2/3) the activities of the senses (इन्द्रियकर्माणि 2/3) and ( 0) the organs of action (प्राणकर्माणि 2/3) unto the fire of self-mastery (आत्मसंयमयोगाग्नौ 7/1) lighted by knowledge (ज्ञानदीपिते 7/1).

किञ्च
सर्वाणि 2/3 इन्द्रिय-कर्माणि 2/3 इन्द्रियाणाम् 6/3 कर्माणि 1/3 इन्द्रियकर्माणि 1/3, तथा 0 प्राण-कर्माणि 2/3 प्राणः 1/1 वायुः 1/1 आध्यात्मिकः 1/1 तत्-कर्माणि 1/3 आकुञ्चन-प्रसारणादीनि 1/3 तानि 1/3 0 अपरे 1/3 आत्म-संयम-योग-अग्नौ 7/1 आत्मनि 7/1 संयमः 1/1 आत्मसंयमः 1/1 सः 1/1 एव 0 योग-अग्निः 1/1, तस्मिन् 7/1 आत्मसंयमयोगाग्नौ 7/1 जुह्वति III/3 प्रक्षिपन्ति III/3 ज्ञान-दीपिते 7/1 स्नेहेन 3/1 इव 0 प्रदीपिते 7/1 विवेक-विज्ञानेन 3/1 उज्ज्वल-भावम् 2/1 आपादिते 7/1 जुह्वति III/3 प्रविलापयन्ति III/3 इत्यर्थः 1/1

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.