सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥४.२७॥
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare |
ātmasaṃyamayogāgnau juhvati jñānadīpite ||4.27||
सर्वाणि 2/3 इन्द्रियकर्माणि 2/3 प्राणकर्माणि 2/3 च 0 अपरे 1/3 ।
आत्मसंयमयोगाग्नौ 7/1 जुह्वति III/3 ज्ञानदीपिते 7/1 ॥४.२७॥
·
सर्वाणि [sarvāṇi]
= all = सर्व (n.) + adj. to इन्द्रियकर्माणि
2/3
·
इन्द्रियकर्माणि [indriyakarmāṇi] = the activities of the senses = इन्द्रियकर्मन्
(n.) + कर्मणि to जुह्वति
2/3
o
इन्द्रियाणाम् कर्माणि इन्द्रियकर्माणि (6T), तानि ।
·
प्राणकर्माणि [prāṇakarmāṇi] = the activities of the organs of action and of the prāṇas = प्राणकर्मन् (n.) + कर्मणि to जुह्वति 2/3
o
इन्द्रियाणाम् कर्माणि इन्द्रियकर्माणि (6T), तानि ।
·
च [ca] = and
= अव्ययम्
·
अपरे [apare] =
others = अपर (pron. m.) + 1/3
·
आत्मसंयमयोगाग्नौ [ātmasaṃyamayogāgnau] = into the fire of self-mastery = आत्मसंयमयोगाग्नि
(m.) + अधिकरणे 7/1
o
आत्मनि संयमः आत्मसंयमः (7T) ।
o
योगः एव अग्निः योगाग्निः (KT) ।
o
आत्मसंयमः एव योगाग्निः आत्मसंयमयोगाग्निः (KT), तस्मिन् ।
·
जुह्वति [juhvati]
= offer = हु to offer + लट्/कर्तरि/III/3
·
ज्ञानदीपिते [jñānadīpite] = lighted by knowledge = ज्ञानदीपित
(m.) + adj. to आत्मसंयमयोगाग्नौ 7/1
o
ज्ञानेन दीपितः ज्ञानदीपितः (3T), तस्मिन्।
Others offer all the activities of
the senses and the organs of action unto the fire of self-mastery lighted by
knowledge.
Sentence 1:
अपरे 1/3 सर्वाणि 2/3 इन्द्रियकर्माणि 2/3 प्राणकर्माणि 2/3 च 0 ज्ञानदीपिते 7/1 आत्मसंयमयोगाग्नौ 7/1 जुह्वति III/3 ॥४.२७॥
Others (अपरे 1/3) offer (जुह्वति III/3) all (सर्वाणि 2/3) the activities of the senses (इन्द्रियकर्माणि 2/3) and (च 0) the organs of
action (प्राणकर्माणि 2/3) unto the fire of
self-mastery (आत्मसंयमयोगाग्नौ 7/1) lighted by
knowledge (ज्ञानदीपिते 7/1).
किञ्च –
सर्वाणि 2/3 इन्द्रिय-कर्माणि 2/3 इन्द्रियाणाम् 6/3 कर्माणि 1/3 इन्द्रियकर्माणि
1/3, तथा 0 प्राण-कर्माणि 2/3 प्राणः 1/1 वायुः 1/1 आध्यात्मिकः 1/1 तत्-कर्माणि
1/3 आकुञ्चन-प्रसारणादीनि 1/3 तानि 1/3 च 0 अपरे 1/3 आत्म-संयम-योग-अग्नौ 7/1 आत्मनि 7/1 संयमः 1/1 आत्मसंयमः 1/1 सः 1/1 एव 0 योग-अग्निः 1/1,
तस्मिन् 7/1 आत्मसंयमयोगाग्नौ 7/1 जुह्वति III/3 प्रक्षिपन्ति III/3 ज्ञान-दीपिते 7/1 स्नेहेन 3/1 इव 0 प्रदीपिते 7/1 विवेक-विज्ञानेन
3/1 उज्ज्वल-भावम् 2/1 आपादिते 7/1 जुह्वति III/3 प्रविलापयन्ति III/3 इत्यर्थः 1/1
॥