पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥६.४४॥
pūrvābhyāsena tenaiva hriyate
hyavaśo'pi saḥ |
jijñāsurapi yogasya
śabdabrahmātivartate ||6.44||
पूर्वाभ्यासेन 3/1 तेन
3/1 एव 0 ह्रियते III/1 हि 0 अवशः 1/1 अपि 0 सः
1/1 ।
जिज्ञासुः 1/1 अपि 0
योगस्य 6/1 शब्दब्रह्म 2/1 अतिवर्तते III/1 ॥६.४४॥
·
पूर्वाभ्यासेन
[pūrvābhyāsena] = by previous practice =
पूर्व-अभ्यास (m.) + हेतौ 3/1
·
तेन [tena] = by that = तद् m. + adj. to पूर्वाभ्यासेन
3/1
·
एव [eva] = alone = अव्ययम्
·
ह्रियते [hriyate] = (he) is led = हृ (1U) to take
away, to lead + लट्/कर्मणि/III/1
·
हि [hi] = indeed = अव्ययम्
·
अवशः [avaśaḥ] = necessarily = 1/1
·
अपि [api] = even = अव्ययम्
·
सः [saḥ] = he = तद् m. + कर्तरि to ह्रियते 1/1
·
जिज्ञासुः [jijñāsuḥ] = the one who is desirous of the knowledge = जिज्ञासु m. + कर्तरि to अतिवर्तते 1/1
·
अपि [api] = even = अव्ययम्
·
योगस्य [yogasya] = of yoga = योग (m.) + सम्बन्धे to जिज्ञासुः 6/1
·
शब्दब्रह्म [śabdabrahma] = the karma-kāṇḍa of the Veda = शब्दब्रह्मन् (n.)
+ कर्मणि to अतिवर्तते 2/1
·
अतिवर्तते [ativartate] = goes beyond = अति + वृत् (1A) to
cross, to go beyond + लट्/कर्तरि/III/1
By this previous practice alone, he is necessarily led (to
yoga). Even as the one who is desirous of the knowledge of yoga he goes beyond
the Veda (the karma-kāṇḍa of the Veda).
Sentence 1:
By this (तेन 3/1) previous practice (पूर्वाभ्यासेन 3/1) alone (एव 0
हि 0), he (सः 1/1) is
necessarily (अवशः 1/1 अपि 0) led (ह्रियते
III/1) (to yoga).
Sentence 2:
Even (अपि 0) as the one who is desirous of the knowledge (जिज्ञासुः 1/1) of yoga (योगस्य
6/1) he goes beyond (अतिवर्तते III/1) the Veda (शब्दब्रह्म
2/1) (the karma-kāṇḍa of the Veda).
कथम् 0 पूर्व-देह-बुद्धि-संयोगः
1/1 इति 0 तत् 1/1 उच्यते III/1 –
यः 1/1 पूर्व-जन्मनि 7/1 कृतः 1/1 अभ्यासः 1/1 सः 1/1 पूर्वाभ्यासः 1/1, तेन 3/1 एव 0 बलवता 3/1 ह्रियते III/1 संसिद्धौ 7/1 हि 0 यस्मात् 5/1 अवशः 1/1 अपि
0 सः 1/1 योगभ्रष्टः 1/1 । न 0 कृतम् 1/1 चेत् 0 योग-अभ्यास-जात् 5/1 संस्कारात् 5/1 बलवत्तरम् 1/1 अधर्मादि-लक्षणम् 1/1 कर्म 1/1, तदा 0 योग-अभ्यास-जनितेन 3/1 संस्कारेण 3/1 ह्रियते III/1; अधर्मः 1/1 चेत् 0 बलवत्तरः 1/1 कृतः 1/1, तेन 3/1 योगजः 1/1 अपि 0 संस्कारः 1/1 अभिभूयते III/1 एव 0, तत्-क्षये 7/1 तु 0 योगजः 1/1 संस्कारः 1/1 स्वयम् 0 एव 0 कार्यम् 2/1 आरभते III/1, न 0 दीर्घ-काल-स्थस्य 6/1 अपि
0 विनाशः 1/1 तस्य 6/1 अस्ति III/1 इत्यर्थः 1/1 । अतः 0 जिज्ञासुः 1/1 अपि
0 योगस्य
6/1 स्वरूपम् 2/1 ज्ञातुम् 0 इच्छन् 1/1 अपि 0 योगमार्गे 7/1 प्रवृत्तः 1/1 संन्यासी 1/1 योगभ्रष्टः 1/1, सामर्थ्यात् 5/1 सः 1/1 अपि 0 शब्दब्रह्म 2/1 वेद-उक्त-कर्म-अनुष्ठान-फलम् 2/1 अतिवर्तते III/1 अतिक्रामति III/1 अपाकरिष्यति III/1; किमुत 0 बुद्ध्वा 0 यः 1/1 योगम् 2/1 तन्निष्ठः 1/1 अभ्यासम् 2/1 कुर्यात् III/1 ॥