Showing posts with label 0644 6th Chapter 44th Sloka. Show all posts
Showing posts with label 0644 6th Chapter 44th Sloka. Show all posts

Tuesday, April 14, 2020

6th Chapter 44th Sloka


पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥६.४४॥

pūrvābhyāsena tenaiva hriyate hyavaśo'pi saḥ |
jijñāsurapi yogasya śabdabrahmātivartate ||6.44||

पूर्वाभ्यासेन 3/1 तेन 3/1 एव 0 ह्रियते III/1 हि 0 अवशः 1/1 अपि 0 सः 1/1
जिज्ञासुः 1/1 अपि 0 योगस्य 6/1 शब्दब्रह्म 2/1 अतिवर्तते III/1 ॥६.४४॥
           
·       पूर्वाभ्यासेन [pūrvābhyāsena] = by previous practice = पूर्व-अभ्यास (m.) + हेतौ 3/1
·       तेन [tena] = by that = तद् m. + adj. to पूर्वाभ्यासेन 3/1
·       एव [eva] = alone = अव्ययम्
·       ह्रियते [hriyate] = (he) is led = हृ (1U) to take away, to lead + लट्/कर्मणि/III/1
·       हि [hi] = indeed = अव्ययम्
·       अवशः [avaśaḥ] = necessarily = 1/1
·       अपि [api] = even = अव्ययम्
·       सः [saḥ] = he = तद् m. + कर्तरि to ह्रियते 1/1
·       जिज्ञासुः [jijñāsuḥ] = the one who is desirous of the knowledge = जिज्ञासु m. + कर्तरि to अतिवर्तते 1/1
·       अपि [api] = even = अव्ययम्
·       योगस्य [yogasya] = of yoga = योग (m.) + सम्बन्धे to जिज्ञासुः 6/1
·       शब्दब्रह्म [śabdabrahma] = the karma-kāṇḍa of the Veda = शब्दब्रह्मन् (n.) + कर्मणि to अतिवर्तते 2/1
·       अतिवर्तते [ativartate] = goes beyond = अति + वृत् (1A) to cross, to go beyond + लट्/कर्तरि/III/1

By this previous practice alone, he is necessarily led (to yoga). Even as the one who is desirous of the knowledge of yoga he goes beyond the Veda (the karma-kāṇḍa of the Veda).

Sentence 1:
By this (तेन 3/1) previous practice (पूर्वाभ्यासेन 3/1) alone (एव 0 हि 0), he (सः 1/1) is necessarily (अवशः 1/1 अपि 0) led (ह्रियते III/1) (to yoga).

Sentence 2:
Even (अपि 0) as the one who is desirous of the knowledge (जिज्ञासुः 1/1) of yoga (योगस्य 6/1) he goes beyond (अतिवर्तते III/1) the Veda (शब्दब्रह्म 2/1) (the karma-kāṇḍa of the Veda).


कथम् 0 पूर्व-देह-बुद्धि-संयोगः 1/1 इति 0 तत् 1/1 उच्यते III/1
यः 1/1 पूर्व-जन्मनि 7/1 कृतः 1/1 अभ्यासः 1/1 सः 1/1 पूर्वाभ्यासः 1/1, तेन 3/1 एव 0 बलवता 3/1 ह्रियते III/1 संसिद्धौ 7/1 हि 0 यस्मात् 5/1 अवशः 1/1 अपि 0 सः 1/1 योगभ्रष्टः 1/1 0 कृतम् 1/1 चेत् 0 योग-अभ्यास-जात् 5/1 संस्कारात् 5/1 बलवत्तरम् 1/1 अधर्मादि-लक्षणम् 1/1 कर्म 1/1, तदा 0 योग-अभ्यास-जनितेन 3/1 संस्कारेण 3/1 ह्रियते III/1; अधर्मः 1/1 चेत् 0 बलवत्तरः 1/1 कृतः 1/1, तेन 3/1 योगजः 1/1 अपि 0 संस्कारः 1/1 अभिभूयते III/1 एव 0, तत्-क्षये 7/1 तु 0 योगजः 1/1 संस्कारः 1/1 स्वयम् 0 एव 0 कार्यम् 2/1 आरभते III/1, 0 दीर्घ-काल-स्थस्य 6/1 अपि 0 विनाशः 1/1 तस्य 6/1 अस्ति III/1 इत्यर्थः 1/1 अतः 0 जिज्ञासुः 1/1 अपि 0 योगस्य 6/1 स्वरूपम् 2/1 ज्ञातुम् 0 इच्छन् 1/1 अपि 0 योगमार्गे 7/1 प्रवृत्तः 1/1 संन्यासी 1/1 योगभ्रष्टः 1/1, सामर्थ्यात् 5/1 सः 1/1 अपि 0 शब्दब्रह्म 2/1 वेद-उक्त-कर्म-अनुष्ठान-फलम् 2/1 अतिवर्तते III/1 अतिक्रामति III/1 अपाकरिष्यति III/1; किमुत 0 बुद्ध्‍वा 0 यः 1/1 योगम् 2/1 तन्निष्ठः 1/1 अभ्यासम् 2/1 कुर्यात् III/1
Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.