Showing posts with label 1310 13th Chapter 10th Sloka. Show all posts
Showing posts with label 1310 13th Chapter 10th Sloka. Show all posts

Thursday, May 11, 2023

13th Chapter 10th Sloka

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।

विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १३.१० ॥  

 

mayi cānanyayogena bhaktiravyabhicāriṇī |

viviktadeśasevitvamaratirjanasaṃsadi || 13.10 ||

 

मयि 7/1 0 अनन्ययोगेन 3/1 भक्तिः 1/1 अव्यभिचारिणी 1/1

विविक्तदेशसेवित्वम् 1/1 अरतिः 1/1 जनसंसदि 7/1 ॥ १३.१० ॥   

 

... and an unswerving devotion to Me that is not connected to anything else, the disposition of repairing to a quiet place, no longing for the company of people…

 

... and ( 0) an unswerving (अव्यभिचारिणी 1/1) devotion (भक्तिः 1/1) to Me (मयि 7/1) that is not connected to anything else (अनन्ययोगेन 3/1), the disposition of repairing to a quiet place (विविक्तदेशसेवित्वम् 1/1), no longing (अरतिः 1/1) for the company of people (जनसंसदि 7/1) …

 

·       मयि [mayi] = to Me = अस्मद् m. + अधिकरणे to भक्तिः 7/1

·       च [ca] = and = अव्ययम्

·       अनन्ययोगेन [ananyayogena] = that is not connected to anything else = अनन्ययोग (m.) + करणे to भक्तिः 3/1

·       भक्तिः [bhaktiḥ] = devotion = भक्ति (f.) + प्रातिपदिकार्थमात्रे 1/1

·       अव्यभिचारिणी [avyabhicāriṇī] = an unswerving = अव्यभिचारिणी f. + adj. to भक्तिः 1/1

o   वि + अभि + चर् + णिनिँ = व्यभिचारिन्

o   व्यभिचारिन् + ङीप् 4.1.5 ऋन्नेभ्यो ङीप् । ~ स्त्रियाम्

o   न व्यभिचारिणी अव्यभिचारिणी (NT) ।

·       विविक्तदेशसेवित्वम् [viviktadeśasevitvam] = the disposition of repairing to a quiet place = विविक्तदेशसेवित्व (n.) + प्रातिपदिकार्थमात्रे 1/1

o   विविक्तः देशः विविक्तदेशः (KT) ।

o   विविक्तदेश + ङस् + सेव् + णिनिँ            3.2.78 सुप्यजातौ णिनिस्ताच्छील्ये । = विविक्तदेशसेविन्

o   विविक्तदेशसेविन् + ङस् + त्व

·       अरतिः [aratiḥ] = no longing = अरति (f.) + प्रातिपदिकार्थमात्रे 1/1

·       जनसंसदि [janasaṃsadi] = for the company of people = जनसंसद् + अधिकरणे to अरतिः 7/1

o   जनानां संसद् जनसंसद् (6T), तस्मिन् ।

 

 

किञ्च

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।

विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १० ॥

मयि ईश्वरे अनन्ययोगेन अपृथक्समाधिना न अन्यो भगवतो वासुदेवात् परः अस्ति, अतः स एव नः गतिःइत्येवं निश्चिता अव्यभिचारिणी बुद्धिः अनन्ययोगः, तेन भजनं भक्तिः न व्यभिचरणशीला अव्यभिचारिणी । सा च ज्ञानम् । विविक्तदेशसेवित्वम् , विविक्तः स्वभावतः संस्कारेण वा अशुच्यादिभिः सर्पव्याघ्रादिभिश्च रहितः अरण्यनदीपुलिनदेवगृहादिभिर्विविक्तो देशः, तं सेवितुं शीलमस्य इति विविक्तदेशसेवी, तद्भावः विविक्तदेशसेवित्वम् । विविक्तेषु हि देशेषु चित्तं प्रसीदति यतः ततः आत्मादिभावना विविक्ते उपजायते । अतः विविक्तदेशसेवित्वं ज्ञानमुच्यते । अरतिः अरमणं जनसंसदि, जनानां प्राकृतानां संस्कारशून्यानाम् अविनीतानां संसत् समवायः जनसंसत् ; न संस्कारवतां विनीतानां संसत् ; तस्याः ज्ञानोपकारकत्वात् । अतः प्राकृतजनसंसदि अरतिः ज्ञानार्थत्वात् ज्ञानम् ॥ १० ॥

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.