Showing posts with label 1329 13th Chapter 29th Sloka. Show all posts
Showing posts with label 1329 13th Chapter 29th Sloka. Show all posts

Thursday, May 18, 2023

13th Chapter 29th Sloka

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।

यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ १३.२९ ॥

 

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ |

yaḥ paśyati tathātmānamakartāraṃ sa paśyati || 13.29 ||

 

प्रकृत्या 3/1 एव 0 0 कर्माणि 2/3 क्रियमाणानि 2/3 सर्वशः 0

यः 1/1 पश्यति III/1 तथा 0 आत्मानम् 2/1 अकर्तारम् 2/1 सः 1/1 पश्यति III/1 ॥ १३.२९ ॥

 

He who sees that by prakṛti alone actions are being performed in all ways, and so too, (he who sees) the self as a non-doer, he alone sees.

 

He who (यः 1/1) sees (पश्यति III/1) that by prakṛti (प्रकृत्या 3/1) alone (एव 0) actions (कर्माणि 2/3) are being performed (क्रियमाणानि 2/3) in all ways (सर्वशः 0), and ( 0) so too (तथा 0), (he who sees) the self (आत्मानम् 2/1) as a non-doer (अकर्तारम् 2/1), he (सः 1/1) alone sees (पश्यति III/1).

 

·       प्रकृत्या [prakṛtyā] = by prakṛti = प्रकृति (f.) + हेतौ to क्रियमाणानि 3/1

·       एव [eva] = alone = अव्ययम्

·       [ca] = and = अव्ययम्

·       कर्माणि [karmāṇi] = actions = कर्मन् (n.) + कर्मणि to पश्यति 2/3

·       क्रियमाणानि [kriyamāṇāni] = being performed = क्रियमाण n. + O.C. to कर्माणि 2/3

o   कृ (8U) to do + लट्/कर्मणि

कृ + शानच् (कृत्-प्रत्यय to make a present participle for आत्मनेपदि-धातु)

कृ + यक् + आन      3.1.67 सार्वधातुके यक् । ~ भावकर्मणोः

क्रि + य + आन                     7.4.28 रिङ् शयग्लिङ्क्षु । ~ ऋतः अकृत्सार्वधातुकयोः अङ्गस्य

क्रि + य म् + आन    7.2.82 आने मुक् ।

·       सर्वशः [sarvaśaḥ] = in all ways = अव्ययम्

·       यः [yaḥ] = the one who = यद् m. + कर्तरि to पश्यति 1/1

·       पश्यति [paśyati] = sees = दृश् + लट्/कर्तरि/III/1

·       तथा [tathā] = soo too = अव्ययम्

·       आत्मानम् [ātmānam] = himself = आत्मन् (m.) + कर्मणि to पश्यति 2/1

·       अकर्तारम् [akartāram] = non-doer = अकर्तृ m. + O.C. to आत्मानम् 2/1

·       सः [saḥ] = he = तद् m. + कर्तरि to पश्यति 1/1

·       पश्यति [paśyati] = sees = दृश् + लट्/कर्तरि/III/1

 

अन्वयः

यः 1/1 कर्माणि 2/3 प्रकृत्या 3/1 एव 0 सर्वशः 0 क्रियमाणानि 2/3 तथा 0 0 आत्मानम् 2/1 अकर्तारम् 2/1 पश्यति III/1, सः 1/1 पश्यति III/1

 

भाष्यम्

सर्वभूतस्थम् ईश्वरं समं पश्यन् न हिनस्ति आत्मना आत्मानम्इति उक्तम् । तत् अनुपपन्नं स्वगुणकर्मवैलक्षण्यभेदभिन्नेषु आत्मसु, इत्येतत् आशङ्क्य आह

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।

यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ २९ ॥

प्रकृत्या प्रकृतिः भगवतः माया त्रिगुणात्मिका, ‘मायां तु प्रकृतिं विद्यात्’ (श्वे. उ. ४ । १०) इति मन्त्रवर्णात् , तया प्रकृत्यैव न अन्येन महदादिकार्यकारणाकारपरिणतया कर्माणि वाङ्मनःकायारभ्याणि क्रियमाणानि निर्वर्त्यमानानि सर्वशः सर्वप्रकारैः यः पश्यति उपलभते, तथा आत्मानं क्षेत्रज्ञम् अकर्तारं सर्वोपाधिविवर्जितं सः पश्यति, सः परमार्थदर्शी इत्यभिप्रायः ; निर्गुणस्य अकर्तुः निर्विशेषस्य आकाशस्येव भेदे प्रमाणानुपपत्तिः इत्यर्थः ॥ २९ ॥

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.