Showing posts with label 0313 3rd Chapter 13th Sloka. Show all posts
Showing posts with label 0313 3rd Chapter 13th Sloka. Show all posts

Tuesday, December 1, 2015

3rd Chapter 13th Sloka

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३.१३॥

yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ |
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ||3.13||

यज्ञशिष्टाशिनः 1/3 सन्तः 1/3 मुच्यन्ते III/3 सर्वकिल्बिषैः 3/3
भुञ्जते III/3 ते 1/3 तु 0 अघम् 2/1 पापाः 1/3 ये 1/3 पचन्ति III/3 आत्मकारणात् 5/1 ॥३.१३॥

·         यज्ञशिष्टाशिनः [yajñaśiṣṭāśinaḥ] = those who eat, having first offered the food to the Lord = यज्ञाशिष्टाशिन् (m.) + 1/3
o   यज्ञस्य शिष्टम् अशितुं शीलं येषां ते यज्ञशिष्टाशिनः (UT)
o   यज्ञशिष्ट + अश् + णिनिँ (तच्छील्य-कर्तरि कृत्-प्रत्ययः)
·         सन्तः [santaḥ] = being = सत् (m.) + 1/3
·         मुच्यन्ते [mucyante] = are released = मुच् to release+ लट्/कर्मणि/III/3
·         सर्वकिल्बिषैः [sarvakilbiṣaiḥ] = by all the impurities = सर्वकिल्बिष (n.) + कर्तरि to मुच्यन्ते 3/3
·         भुञ्जते [bhuñjate] = eat = भुज् (7U) to eat + लट्/कर्तरि/III/3
o   भुज् पालनाभ्यवहारयोः + लट्
भुज् +
भुज् + अत् ए      3.4.79 टित आत्मनेपदानां टेरे । 7.1.5 आत्मनेपदेष्वनतः । ~ झः
भु श्नम् ज् + अते  3.1.78 रुधादिभ्यः श्नम् । 1.1.47 मिदचोऽन्त्यात् परः।          
भु न् ज् + अते     6.4.111 श्नसोरल्लोपः । ~ सार्वधातुके क्ङिति
भु ञ् ज् + अते     8.3.24 नश्चापदान्तस्य झलि । 8.4.58 अनुस्वारस्य ययि परसवर्णः
भुञ्जते
·         ते [te] = those = तद् (pron. m.) + 1/3
·         तु [tu] = whereas = अव्ययम्
·         अघम् [agham] = pāpa = अघ (n.) + कर्मणि to भुञ्जते 2/1
·         पापाः [pāpāḥ] = sinful people = पाप (m.) + 1/3
o   पापानि येषाम् सन्ति इति पापाः । 5.2.127 अर्शआदिभ्योऽच् ।
·         ये [ye] = those who = यद् (pron. m.) + 1/3
·         पचन्ति [pacanti] = cook = पच् to cook + लट्/कर्तरि/III/3
·         आत्मकारणात् [ātmakāraṇāt] = for themselves = आत्मकारण (n.) + हेतौ 5/1


Those who eat, having first offered the food to the Lord, are released from impurities, whereas those sinful people who cook only for themselves eat pāpa.


Sentence 1:
यज्ञशिष्टाशिनः 1/3 सन्तः 1/3 मुच्यन्ते III/3 सर्वकिल्बिषैः 3/3
भुञ्जते III/3 ते 1/3 तु 0 अघम् 2/1 पापाः 1/3 ये 1/3 पचन्ति III/3 आत्मकारणात् 5/1 ॥३.१३॥
Those who eat, having first offered the food to the Lord (यज्ञशिष्टाशिनः 1/3 सन्तः 1/3), are released (मुच्यन्ते III/3) from impurities (सर्वकिल्बिषैः 3/3), whereas (तु 0) those (ते 1/3) sinful people (पापाः 1/3) who (ये 1/3) cook (पचन्ति III/3) only for themselves (आत्मकारणात् 5/1) eat (भुञ्जते III/3) pāpa (अघम् 2/1).




ये 1/3 पुनः 0 --
यज्ञशिष्टाशिनः 1/3 सन्तः 1/3 मुच्यन्ते III/3 सर्वकिल्बिषैः 3/3
भुञ्जते III/3 ते 1/3 तु 0 अघम् 2/1 पापाः 1/3 ये 1/3 पचन्ति III/3 आत्मकारणात् 5/1 ॥३.१३॥

देवयज्ञादीन् 2/3 निर्वर्त्य 0 तत्-शिष्टम् 2/1 अशनम् 2/1 अमृत-आख्यम् 2/1 अशितुम् 0 शीलम् 1/1 येषाम् 6/3 ते 1/3 यज्ञशिष्टाशिनः 1/3 सन्तः 1/3 मुच्यन्ते III/3 सर्वकिल्बिषैः 3/3 सर्व-पापैः 3/3 चुल्ली-आदि-पञ्च-सूना-कृतैः 3/3 प्रमाद-कृत-हिंसादि-जनितैः 3/3 0 अन्यैः 3/3 ये 1/3 तु 0 आत्मंभरयः 1/3, भुञ्जते III/3 ते 1/3 तु 0 अघम् 2/1 पापम् 2/1 स्वयम् 0 अपि 0 पापाः 1/3 -- ये 1/3 पचन्ति III/3 पाकम् 2/1 निर्वर्तयन्ति III/3 आत्म-कारणात् 5/1 आत्म-हेतोः 5/1
पञ्च-सूनाः
1.      Pounding कुट्टनी
2.      Grinding पेषणी
3.      Burning चुल्ली
4.      Bringing of water उदकुम्भी
5.      Washing मार्जनी

आत्मानं बिभर्ति = आत्मन् + भृ + खि = one who is selfish

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.