यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३.१३॥
yajñaśiṣṭāśinaḥ santo mucyante
sarvakilbiṣaiḥ |
bhuñjate te tvaghaṃ pāpā ye
pacantyātmakāraṇāt ||3.13||
यज्ञशिष्टाशिनः 1/3 सन्तः 1/3 मुच्यन्ते
III/3 सर्वकिल्बिषैः 3/3 ।
भुञ्जते III/3 ते 1/3 तु
0 अघम् 2/1 पापाः
1/3 ये 1/3 पचन्ति
III/3 आत्मकारणात् 5/1 ॥३.१३॥
·
यज्ञशिष्टाशिनः
[yajñaśiṣṭāśinaḥ] = those who eat, having first offered the food to the Lord = यज्ञाशिष्टाशिन् (m.) + 1/3
o
यज्ञस्य शिष्टम् अशितुं शीलं येषां
ते यज्ञशिष्टाशिनः (UT) ।
o
यज्ञशिष्ट + अश् + णिनिँ (तच्छील्य-कर्तरि कृत्-प्रत्ययः)
·
सन्तः [santaḥ]
= being = सत् (m.) + 1/3
·
मुच्यन्ते [mucyante]
= are released = मुच् to
release+ लट्/कर्मणि/III/3
·
सर्वकिल्बिषैः
[sarvakilbiṣaiḥ] = by all the impurities = सर्वकिल्बिष (n.) + कर्तरि to मुच्यन्ते 3/3
·
भुञ्जते [bhuñjate]
= eat = भुज् (7U) to eat + लट्/कर्तरि/III/3
o
भुज् पालनाभ्यवहारयोः + लट्
भुज् + झ
भुज् + अत् ए 3.4.79 टित आत्मनेपदानां टेरे
। 7.1.5 आत्मनेपदेष्वनतः । ~ झः
भु
श्नम् ज् + अते 3.1.78
रुधादिभ्यः श्नम् । 1.1.47 मिदचोऽन्त्यात् परः।
भु
न् ज् + अते 6.4.111
श्नसोरल्लोपः । ~ सार्वधातुके क्ङिति
भु
ञ् ज् + अते 8.3.24
नश्चापदान्तस्य झलि । 8.4.58 अनुस्वारस्य ययि परसवर्णः
भुञ्जते
·
ते [te] = those = तद् (pron. m.) + 1/3
·
तु [tu] = whereas
= अव्ययम्
·
अघम् [agham] = pāpa = अघ (n.) + कर्मणि to भुञ्जते 2/1
·
पापाः [pāpāḥ] = sinful people = पाप (m.) + 1/3
o
पापानि येषाम् सन्ति इति पापाः । 5.2.127 अर्शआदिभ्योऽच् ।
·
ये [ye] = those who = यद् (pron. m.) + 1/3
·
पचन्ति [pacanti]
= cook = पच् to cook +
लट्/कर्तरि/III/3
·
आत्मकारणात् [ātmakāraṇāt]
= for themselves = आत्मकारण (n.) + हेतौ
5/1
Those who eat,
having first offered the food to the Lord, are released from impurities,
whereas those sinful people who cook only for themselves eat pāpa.
Sentence 1:
यज्ञशिष्टाशिनः 1/3 सन्तः 1/3 मुच्यन्ते
III/3 सर्वकिल्बिषैः 3/3 ।
भुञ्जते III/3 ते 1/3 तु
0 अघम् 2/1 पापाः
1/3 ये 1/3 पचन्ति
III/3 आत्मकारणात् 5/1 ॥३.१३॥
Those who eat,
having first offered the food to the Lord (यज्ञशिष्टाशिनः 1/3 सन्तः 1/3), are released (मुच्यन्ते III/3) from impurities (सर्वकिल्बिषैः 3/3), whereas (तु 0) those (ते 1/3) sinful people (पापाः 1/3) who (ये 1/3) cook (पचन्ति III/3) only for themselves (आत्मकारणात् 5/1) eat (भुञ्जते III/3) pāpa (अघम् 2/1).
ये 1/3 पुनः 0 --
यज्ञशिष्टाशिनः 1/3 सन्तः 1/3 मुच्यन्ते
III/3 सर्वकिल्बिषैः 3/3 ।
भुञ्जते III/3 ते 1/3 तु
0 अघम् 2/1 पापाः
1/3 ये 1/3 पचन्ति
III/3 आत्मकारणात् 5/1 ॥३.१३॥
देवयज्ञादीन् 2/3 निर्वर्त्य
0 तत्-शिष्टम् 2/1 अशनम् 2/1 अमृत-आख्यम् 2/1 अशितुम् 0 शीलम् 1/1 येषाम् 6/3 ते 1/3 यज्ञशिष्टाशिनः 1/3 सन्तः 1/3 मुच्यन्ते III/3 सर्वकिल्बिषैः 3/3 सर्व-पापैः 3/3 चुल्ली-आदि-पञ्च-सूना-कृतैः 3/3 प्रमाद-कृत-हिंसादि-जनितैः
3/3 च 0 अन्यैः
3/3। ये 1/3 तु 0 आत्मंभरयः 1/3, भुञ्जते III/3 ते 1/3 तु 0 अघम् 2/1 पापम् 2/1 स्वयम् 0 अपि 0 पापाः 1/3 -- ये 1/3 पचन्ति III/3 पाकम् 2/1 निर्वर्तयन्ति
III/3 आत्म-कारणात् 5/1 आत्म-हेतोः 5/1॥
पञ्च-सूनाः
1. Pounding कुट्टनी
2. Grinding पेषणी
3. Burning चुल्ली
4. Bringing of water उदकुम्भी
5. Washing मार्जनी
आत्मानं बिभर्ति = आत्मन् + भृ + खि = one who is selfish