नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्नश्नन् गच्छन् स्वपञ् श्वसन् ॥५.८॥
naiva
kiñcit karomīti yukto manyeta tattvavit |
paśyañ
śṛṇvan spṛśañ jighrannaśnan gacchan svapañ śvasan ||5.8||
न 0 एव 0 किञ्चित् 0 करोमि I/1 इति 0 युक्तः 1/1 मन्येत III/1 तत्त्ववित् 1/1 ।
पश्यन् 1/1 शृण्वन् 1/1 स्पृशन् 1/1 जिघ्रन् 1/1 अश्नन् 1/1 गच्छन् 1/1 स्वपन् 1/1 श्वसन् 1/1 ॥५.८॥
·
न [na] =
not = अव्ययम्
·
एव [eva] = at
all = अव्ययम्
·
किञ्चित् [kiñcit]
= anything = अव्ययम्
·
करोमि [karomi] = I do = कृ (8U) to do + लट्/कर्तरि/I/1
·
इति [iti] =
thus = अव्ययम्
·
युक्तः [yuktaḥ]
= one who is
together = युक्त (m.) + 1/1
·
मन्येत [manyeta]
= thinks = मन् (4A) to think + लट्/कर्तरि/III/1
·
पश्यन् [paśyan]
= seeing = पश्यत् (m.) + 1/1
o
दृश् (1P) to see + शतृ
(लट्/कर्तरि)
·
शृण्वन् [śṛṇvan]
= hearing = शृण्वत् (m.) + 1/1
o
श्रु (1P) to hear + शतृ
(लट्/कर्तरि)
·
स्पृशन् [spṛśan]
= touching = स्पृशत् (m.) + 1/1
o
स्पृश् (6P) to touch + शतृ
(लट्/कर्तरि)
·
जिघ्रन् [jighran]
= smelling = जिघ्रत् (m.) + 1/1
o
घ्रा (3P) to smell + शतृ
(लट्/कर्तरि)
·
अश्नन् [aśnan] = eating = अश्नत् (m.) + 1/1
o
अश् (9P) to eat + शतृ
(लट्/कर्तरि)
·
गच्छन् [gacchan]
= walking = गच्छत् (m.) + 1/1
o
गम् (1P) to go + शतृ
(लट्/कर्तरि)
·
स्वपन् [svapan]
= sleeping = स्वपत् (m.) + 1/1
o
स्वप् (2P) to sleep + शतृ
(लट्/कर्तरि)
·
श्वसन् [śvasan]
= breathing = श्वसत् (m.) + 1/1
o
श्वस् (2P) to breathe + शतृ
(लट्/कर्तरि)
The one who is together, who knows
the truth, thinks, ‘I do not do anything at all,’ even while seeing, hearing,
touching, smelling, eating, walking, sleeping, breathing, …
Sentence 1:
युक्तः 1/1 तत्त्ववित् 1/1 न 0 एव 0 किञ्चित् 0 करोमि I/1 इति 0 मन्येत III/1 ।
पश्यन् 1/1 शृण्वन् 1/1 स्पृशन् 1/1 जिघ्रन् 1/1 अश्नन् 1/1 गच्छन् 1/1 स्वपन् 1/1 श्वसन् 1/1 ॥५.८॥
The one who is together (युक्तः 1/1), who knows the truth (तत्त्ववित् 1/1), thinks (मन्येत III/1), ‘I do
not (न 0) do (करोमि I/1) anything (किञ्चित्
0) at all (एव 0)’ (इति 0) even while seeing (पश्यन् 1/1), hearing (शृण्वन्
1/1), touching (स्पृशन्
1/1), smelling (जिघ्रन्
1/1), eating (अश्नन् 1/1),
walking (गच्छन् 1/1),
sleeping (स्वपन् 1/1),
breathing (श्वसन् 1/1 ), …