तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥३.४१॥
tasmāttvamindriyāṇyādau niyamya bharatarṣabha |
pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam ||3.41||
तस्मात् 5/1 त्वम् 1/1 इन्द्रियाणि 2/3 आदौ 7/1 नियम्य 0 भरतर्षभ 8/1 ।
पाप्मानम् 2/1 प्रजहि II/1 हि 0 एनम् 2/1 ज्ञानविज्ञाननाशनम् 2/1 ॥३.४१॥
·
तस्मात् [tasmāt]
= therefore = तद् (pron. n.) + हेतौ 5/1
·
त्वम् [tvam] =
you = युष्मद्
(pron. m.) + 1/1
·
इन्द्रियाणि [indriyāṇi] = senses = इन्द्रिय (n.) + 2/3
·
आदौ [ādau] = at the outset = आदि (m.) + 7/1
·
नियम्य [niyamya]
= controlling = अव्ययम्
o
नि + यम् (1P) to check + ल्यप्
·
भरतर्षभ [bharatarṣabha]
= Arjuna = भरतर्षभ (m.) + सम्बोधने 1/1
·
पाप्मानम् [pāpmānam] = sinner = पाप्मन्
(m.) + कर्मणि to प्रजहिहि 2/1
·
प्रजहिहि [prajahihi] = give up = प्र + हा to give up + लोट्/कर्तरि/II/1
OR
o
प्रजहि [prajahi] = destroy = प्र + हन् to destroy +
लोट्/कर्तरि/II/1
o
हि [hi] = indeed= अव्ययम्
·
एनम् [enam] =
this = एतद् (pron. m.) + कर्मणि 2/1
·
ज्ञानविज्ञाननाशनम् [jñānavijñānanāśanam] = the destroyer
of knowledge and wisdom = ज्ञानविज्ञाननाशन (m.) + कर्मणि to प्रजहिहि 2/1
o
ज्ञानं च विज्ञानं च ज्ञानविज्ञाने (ID) ।
o
नाशं करोति इति नाशकरः (UT)।
o
ज्ञानविज्ञानयोः नाशकरः ज्ञानविज्ञाननाशनः (6T) ।
Therefore, Oh! Arjuna, controlling
the senses at the outset, destroy indeed this sinner, the destroyer of knowledge
and wisdom.
Sentence 1:
तस्मात् 5/1 त्वम् 1/1 इन्द्रियाणि 2/3 आदौ 7/1 नियम्य 0 भरतर्षभ 1/1 ।
पाप्मानम् 2/1 प्रजहि II/1 हि 0 एनम् 2/1 ज्ञानविज्ञाननाशनम् 2/1 ॥३.४१॥
Therefore (तस्मात् 5/1), Oh! Arjuna (भरतर्षभ
8/1),
controlling (नियम्य 0) the senses (इन्द्रियाणि 2/3) at the outset (आदौ 7/1), destroy (त्वम् 1/1 प्रजहि II/1) indeed
(हि 0) this (एनम् 2/1) sinner (पाप्मानम् 2/1), the destroyer of knowledge
and wisdom (ज्ञानविज्ञाननाशनम् 2/1).
यतः 0 एवम् 0 --
तस्मात् 5/1 त्वम् 1/1 इन्द्रियाणि 2/3 आदौ 7/1 पूर्वम् 0 एव 0 नियम्य 0 वशीकृत्य 0 भरतर्षभ 8/1 पाप्मानम् 2/1 पापाचारम् 2/1 कामम् 2/1 प्रजहि II/1 हि 0 परित्यज 0 एनम् 2/1 प्रकृतम् 2/1 वैरिम् 2/1 ज्ञानविज्ञाननाशनम् 2/1 [ज्ञानम् 1/1 शास्त्रतः 0 आचार्यतः 0
च 0 आत्मादीनाम् 6/3 अवबोधः 1/1, विज्ञानम् 1/1 विशेषतः 0 तदनुभवः 1/1, तयोः 6/2 ज्ञान-विज्ञानयोः
6/2 श्रेयः-प्राप्ति-हेत्वोः 6/2 नाशनम् 2/1 नाशकरम् 2/1
प्रजहिहि II/1 आत्मनः 6/1 परित्यज II/1
इत्यर्थः 1/1 ॥