Showing posts with label dh09 Dhyana-sloka 9. Show all posts
Showing posts with label dh09 Dhyana-sloka 9. Show all posts

Friday, December 18, 2015

Dhyana-sloka 9

यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै

र्वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो

यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥९॥

 

yaṃ brahmā varuendrarudramarutaḥ stunvanti divyaiḥ stavai -

rvedaiḥ sāṅgapadakramopaniṣadairgāyanti yaṃ sāmagāḥ |

dhyānāvasthitatadgatena manasā paśyanti yaṃ yogino

yasyāntaṃ na viduḥ surāsuragaṇā devāya tasmai namaḥ ||9||

 

 

यम् 2/1 ब्रह्मा 1/1 वरुणेन्द्ररुद्रमरुतः 1/3 स्तुन्वन्ति III/3 दिव्यैः 3/3 स्तवैः 3/3

वेदैः 3/3 साङ्गपदक्रमोपनिषदैः 3/3 गायन्ति III/3 यम् 2/1 सामगाः 1/3

ध्यानावस्थिततद्गतेन 3/1 मनसा 3/1 पश्यन्ति III/3 यम् 2/1 योगिनः 1/3

यस्य 6/1 अन्तम् 2/1 0 विदुः III/3 सुरासुरगणाः 1/3 देवाय 4/1 तस्मै 4/1 नमः 0 ॥९॥

 

 

·       यम् [yam] = that = यद् (pron. m.) + कर्मणि to स्तुन्वन्ति 2/1

·       ब्रह्मा [brahmā] = Brahmā = ब्रह्मन् (m.) + कर्तरि to स्तुन्वन्ति 1/1

·       वरुणेन्द्ररुद्रमरुतः [varuendrarudramarutaḥ] = Varuṇa, Indra, Rudra, and the Marut-devatās = वरुनेन्द्ररुद्रमरुत् (m.) + कर्तरि to स्तुन्वन्ति 1/3

·       स्तुन्वन्ति [stunvanti] = praise = स्तु (2P) to praise + लट्/कर्तरि/III/3

·       दिव्यैः [divyaiḥ] = by divine = दिव्य (m.) + adj. to स्तवैः 3/3

·       स्तवैः [stavaiḥ] = hymns = स्तव (m.) + करणे to स्तुन्वन्ति 3/3

·       वेदैः [vedaiḥ] = by the Sāmavedas = वेद (m.) + करणे to गायन्ति 3/3

·       साङ्गपदक्रमोपनिषदैः [sāṅgapadakramopaniṣadaiḥ] = with a full complement of the limbs (of singing) in the order of pada and karma and the Upaniṣads = स्तव (m.) + करणे to स्तुन्वन्ति 3/3

·       गायन्ति [gāyanti] = sing = गै (1P) to sing + लट्/कर्तरि/III/3

·       यम् [yam] = that = यद् (pron. m.) + कर्मणि to गायन्ति 2/1

·       सामगाः [sāmagāḥ] = the singers of Sāmavedas = सामग (m.) + कर्तरि to गायन्ति 1/3

·       ध्यानावस्थिततद्गतेन [dhyānāvasthitatadgatena] = resolved in him in a state of meditation = ध्यानावस्थिततद्गत (n.) + adj. to मनसा 3/1

·       मनसा [manasā] = with minds = मनस् (n.) + करणे to पश्यन्ति 3/1

·       पश्यन्ति [paśyanti] = see = दृश् (1P) to see + लट्/कर्तरि/III/3

·       यम् [yam] = that = यद् (pron. m.) + कर्मणि to पश्यन्ति 2/1

·       योगिनः [yoginaḥ] = comtemplative people = योगिन् (m.) + कर्तरि to पश्यन्ति 1/3

·       यस्य [yasya] = of whom = यद् (pron. m.) + सम्बन्धे to अन्तम् 6/1

·       अन्तम् [antam] = truth = अन्त (n.) + कर्मणि to विदुः 2/1

·       [na] = not = अव्ययम्

·       विदुः [viduḥ] = know = विद् (2P) to know + लट्/कर्तरि/III/3

·       सुरासुरगणाः [surāsuragaṇāḥ] = the celestials and demons  = सुरासुरगण (m.) + कर्तरि to विदुः 1/3

o   सुराः च असुराः च सुरासुराः (ID)

o   सुरासुराणां गणाः (6T)

·       देवाय [devāya] = to the Lord = देव (m.) + उपपदे to नमः 4/1

·       तस्मै [tasmai] = that = तद् (pron. m.) + adj. to देवाय 2/1

·       नमः [namaḥ] = salutation = अव्ययम्

 

 

To the Lord about whom Brahmā, Varuṇa, Indra, Rudra, and the Marut-devatās praise with divine hymns, the one whom the singers of the Samaveda praise by singing with a full complement of the limbs (of singing) in the order of pada and karma and the Upaniṣads, the one whom contemplative people see with minds resolved in him in a state of meditation, whose nature the celestials and demons do not know, unto him, the Lord, my salutations.

 

 

Sentence 1:

ब्रह्मा 1/1 वरुणेन्द्ररुद्रमरुतः 1/3 दिव्यैः 3/3 स्तवैः 3/3 यम् 2/1 स्तुन्वन्ति III/3

सामगाः 1/3 साङ्गपदक्रमोपनिषदैः 3/3 वेदैः 3/3 यम् 2/1 गायन्ति III/3

योगिनः 1/3 ध्यानावस्थिततद्गतेन 3/1 मनसा 3/1 यम् 2/1 पश्यन्ति III/3

सुरासुरगणाः 1/3 यस्य 6/1 अन्तम् 2/1 0 विदुः III/3

तस्मै 4/1 देवाय 4/1 नमः 0 ॥९॥

 

To the Lord about whom (यम् 2/1) Brahmā (ब्रह्मा 1/1), Varuṇa, Indra, Rudra, and the Marut-devatās (वरुणेन्द्ररुद्रमरुतः 1/3) praise (स्तुन्वन्ति III/3) with divine (दिव्यैः 3/3) hymns (स्तवैः 3/3), the one whom (यम् 2/1) the singers of the Samaveda (सामगाः 1/3) praise (गायन्ति III/3) by singing with a full complement of the limbs (of singing) in the order of pada and karma and the Upaniṣads (साङ्गपदक्रमोपनिषदैः 3/3 वेदैः 3/3), the one whom (यम् 2/1) contemplative people (योगिनः 1/3) see (पश्यन्ति III/3) with minds (मनसा 3/1) resolved in him in a state of meditation (ध्यानावस्थिततद्गतेन 3/1), whose (यस्य 6/1) nature (अन्तम् 2/1) the celestials and demons (सुरासुरगणाः 1/3) do not ( 0) know (विदुः III/3), unto him (तस्मै 4/1), the Lord (देवाय 4/1), my salutations (नमः 0).

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.