Friday, December 18, 2015

Dhyana-sloka 9

यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै

र्वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो

यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥९॥

 

yaṃ brahmā varuendrarudramarutaḥ stunvanti divyaiḥ stavai -

rvedaiḥ sāṅgapadakramopaniṣadairgāyanti yaṃ sāmagāḥ |

dhyānāvasthitatadgatena manasā paśyanti yaṃ yogino

yasyāntaṃ na viduḥ surāsuragaṇā devāya tasmai namaḥ ||9||

 

 

यम् 2/1 ब्रह्मा 1/1 वरुणेन्द्ररुद्रमरुतः 1/3 स्तुन्वन्ति III/3 दिव्यैः 3/3 स्तवैः 3/3

वेदैः 3/3 साङ्गपदक्रमोपनिषदैः 3/3 गायन्ति III/3 यम् 2/1 सामगाः 1/3

ध्यानावस्थिततद्गतेन 3/1 मनसा 3/1 पश्यन्ति III/3 यम् 2/1 योगिनः 1/3

यस्य 6/1 अन्तम् 2/1 0 विदुः III/3 सुरासुरगणाः 1/3 देवाय 4/1 तस्मै 4/1 नमः 0 ॥९॥

 

 

·       यम् [yam] = that = यद् (pron. m.) + कर्मणि to स्तुन्वन्ति 2/1

·       ब्रह्मा [brahmā] = Brahmā = ब्रह्मन् (m.) + कर्तरि to स्तुन्वन्ति 1/1

·       वरुणेन्द्ररुद्रमरुतः [varuendrarudramarutaḥ] = Varuṇa, Indra, Rudra, and the Marut-devatās = वरुनेन्द्ररुद्रमरुत् (m.) + कर्तरि to स्तुन्वन्ति 1/3

·       स्तुन्वन्ति [stunvanti] = praise = स्तु (2P) to praise + लट्/कर्तरि/III/3

·       दिव्यैः [divyaiḥ] = by divine = दिव्य (m.) + adj. to स्तवैः 3/3

·       स्तवैः [stavaiḥ] = hymns = स्तव (m.) + करणे to स्तुन्वन्ति 3/3

·       वेदैः [vedaiḥ] = by the Sāmavedas = वेद (m.) + करणे to गायन्ति 3/3

·       साङ्गपदक्रमोपनिषदैः [sāṅgapadakramopaniṣadaiḥ] = with a full complement of the limbs (of singing) in the order of pada and karma and the Upaniṣads = स्तव (m.) + करणे to स्तुन्वन्ति 3/3

·       गायन्ति [gāyanti] = sing = गै (1P) to sing + लट्/कर्तरि/III/3

·       यम् [yam] = that = यद् (pron. m.) + कर्मणि to गायन्ति 2/1

·       सामगाः [sāmagāḥ] = the singers of Sāmavedas = सामग (m.) + कर्तरि to गायन्ति 1/3

·       ध्यानावस्थिततद्गतेन [dhyānāvasthitatadgatena] = resolved in him in a state of meditation = ध्यानावस्थिततद्गत (n.) + adj. to मनसा 3/1

·       मनसा [manasā] = with minds = मनस् (n.) + करणे to पश्यन्ति 3/1

·       पश्यन्ति [paśyanti] = see = दृश् (1P) to see + लट्/कर्तरि/III/3

·       यम् [yam] = that = यद् (pron. m.) + कर्मणि to पश्यन्ति 2/1

·       योगिनः [yoginaḥ] = comtemplative people = योगिन् (m.) + कर्तरि to पश्यन्ति 1/3

·       यस्य [yasya] = of whom = यद् (pron. m.) + सम्बन्धे to अन्तम् 6/1

·       अन्तम् [antam] = truth = अन्त (n.) + कर्मणि to विदुः 2/1

·       [na] = not = अव्ययम्

·       विदुः [viduḥ] = know = विद् (2P) to know + लट्/कर्तरि/III/3

·       सुरासुरगणाः [surāsuragaṇāḥ] = the celestials and demons  = सुरासुरगण (m.) + कर्तरि to विदुः 1/3

o   सुराः च असुराः च सुरासुराः (ID)

o   सुरासुराणां गणाः (6T)

·       देवाय [devāya] = to the Lord = देव (m.) + उपपदे to नमः 4/1

·       तस्मै [tasmai] = that = तद् (pron. m.) + adj. to देवाय 2/1

·       नमः [namaḥ] = salutation = अव्ययम्

 

 

To the Lord about whom Brahmā, Varuṇa, Indra, Rudra, and the Marut-devatās praise with divine hymns, the one whom the singers of the Samaveda praise by singing with a full complement of the limbs (of singing) in the order of pada and karma and the Upaniṣads, the one whom contemplative people see with minds resolved in him in a state of meditation, whose nature the celestials and demons do not know, unto him, the Lord, my salutations.

 

 

Sentence 1:

ब्रह्मा 1/1 वरुणेन्द्ररुद्रमरुतः 1/3 दिव्यैः 3/3 स्तवैः 3/3 यम् 2/1 स्तुन्वन्ति III/3

सामगाः 1/3 साङ्गपदक्रमोपनिषदैः 3/3 वेदैः 3/3 यम् 2/1 गायन्ति III/3

योगिनः 1/3 ध्यानावस्थिततद्गतेन 3/1 मनसा 3/1 यम् 2/1 पश्यन्ति III/3

सुरासुरगणाः 1/3 यस्य 6/1 अन्तम् 2/1 0 विदुः III/3

तस्मै 4/1 देवाय 4/1 नमः 0 ॥९॥

 

To the Lord about whom (यम् 2/1) Brahmā (ब्रह्मा 1/1), Varuṇa, Indra, Rudra, and the Marut-devatās (वरुणेन्द्ररुद्रमरुतः 1/3) praise (स्तुन्वन्ति III/3) with divine (दिव्यैः 3/3) hymns (स्तवैः 3/3), the one whom (यम् 2/1) the singers of the Samaveda (सामगाः 1/3) praise (गायन्ति III/3) by singing with a full complement of the limbs (of singing) in the order of pada and karma and the Upaniṣads (साङ्गपदक्रमोपनिषदैः 3/3 वेदैः 3/3), the one whom (यम् 2/1) contemplative people (योगिनः 1/3) see (पश्यन्ति III/3) with minds (मनसा 3/1) resolved in him in a state of meditation (ध्यानावस्थिततद्गतेन 3/1), whose (यस्य 6/1) nature (अन्तम् 2/1) the celestials and demons (सुरासुरगणाः 1/3) do not ( 0) know (विदुः III/3), unto him (तस्मै 4/1), the Lord (देवाय 4/1), my salutations (नमः 0).

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.