Thursday, December 24, 2015

3rd Chapter 34th Sloka


इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥३.३४॥

indriyasyendriyasyārthe rāgadveṣau vyavasthitau |
tayorna vaśamāgacchettau hyasya paripanthinau ||3.34||


इन्द्रियस्य 6/1 इन्द्रियस्य 6/1 अर्थे 7/1 रागद्वेषौ 1/2 व्यवस्थितौ 1/2
तयोः 6/2 0 वशम् 2/1 आगच्छेत् III/1 तौ 1/2 हि 0 अस्य 6/1 परिपन्थिनौ 1/2 ॥३.३४॥


·         इन्द्रियस्य [indriyasya] = of sense organ = इन्द्रिय (n.) + 6/1
·         इन्द्रियस्य [indriyasya] = of sense organ = इन्द्रिय (n.) + 6/1
·         अर्थे [arthe] = with reference to the object = अर्थ (m.) + अधिकरणे 7/1
·         रागद्वेषौ [rāgadveṣau] = attachment and aversion = रागद्वेष (m.) + Subject 1/2
·         व्यवस्थितौ [vyavasthitau] = are there = व्यवस्थित (m.) + Subjective complement 1/2
·         तयोः [tayoḥ] = of these two (राग and द्वेष) = तद् (pron. m.) + 6/2
·         वशम् [vaśam] = hold = वश (m.) + कर्मणि to आगच्छेत् + कर्मणि to आगच्छेत् 2/1
·         [na] = not = अव्ययम्
·         आगच्छेत् [āgacchet] = should come uncer = आ गम् to come under + विधिलिङ्/कर्तरि/III/1
·         तौ [tau] = they (राग and द्वेष) = तद् (pron. m.) + 1/2
·         हि [hi] = because = अव्ययम्
·         अस्य [asya] = one’s = इदम् (pron. m.) + 6/1
·         परिपन्थिनौ [paripanthinau] = enemies = परिपन्थिन् (m.) + ½
o   परि + पन्थ् (1P) to go + णिनि = परिपन्थिन्


There is attachment and aversion with reference to every sense object. May one not come under the spell of these two because they are one’s enemies.

Sentence 1:
इन्द्रियस्य 6/1 इन्द्रियस्य 6/1 अर्थे 7/1 रागद्वेषौ 1/2 व्यवस्थितौ 1/2
There is (व्यवस्थितौ 1/2) attachment and aversion (रागद्वेषौ 1/2) with reference to object (अर्थे 7/1) of every sense (इन्द्रियस्य 6/1 इन्द्रियस्य 6/1).

Sentence 2:
तयोः 6/2 0 वशम् 2/1 आगच्छेत् III/1 तौ 1/2 हि 0 अस्य 6/1 परिपन्थिनौ 1/2 ॥३.३४॥
May one not ( 0) come under (आगच्छेत् III/1) the spell (वशम् 2/1) of these two (तयोः 6/2) because (हि 0) they (तौ 1/2) are one’s (अस्य 6/1) enemies (परिपन्थिनौ 1/2).



यदि 0 सर्वः 1/1 जन्तुः 1/1 आत्मनः 6/1 प्रकृति-सदृशम् 2/1 एव 0 चेष्टते III/1, 0 0 प्रकृति-शून्यः 1/1 कश्चित् 0 (1/1) अस्ति III/1, ततः 0 पुरुषकारस्य 6/1 विषय-उनुपपत्तेः 5/1 शास्त्र-आनर्थक्य-प्राप्तौ 7/1 इदम् 1/1 उच्यते III/1 --
इन्द्रियस्य 6/1 इन्द्रियस्य 6/1 अर्थे 7/1 रागद्वेषौ 1/2 व्यवस्थितौ 1/2
तयोः 6/2 0 वशम् 2/1 आगच्छेत् III/1 तौ 1/2 हि 0 अस्य 6/1 परिपन्थिनौ 1/2 ॥३.३४॥
इन्द्रियस्य 6/1 इन्द्रियस्य 6/1 अर्थे 7/1 सर्वेन्द्रियाणाम् 6/3 अर्थे 7/1 शब्दादिविषये 7/1 इष्टे 7/1 रागः 1/1 अनिष्टे 7/1 द्वेषः 1/1 इति 0 एवम् 0 प्रति-इन्द्रिय-अर्थम् 0 रागद्वेषौ 1/2 अवश्यंभाविनौ 1/2 तत्र 0 अयम् 1/1 पुरुषकारस्य 6/1 शास्त्रार्थस्य 6/1 0 विषयः 1/1 उच्यते III/1
शास्त्रार्थे 7/1 प्रवृत्तः 1/1 पूर्वम् 0 एव 0 रागद्वेषयोः 6/2 वशम् 2/1 0 आगच्छेत् III/1
या 1/1 हि 0 पुरुषस्य 6/1 प्रकृतिः 1/1 सा 1/1 रागद्वेष-पुरःसरा 1/1 एव 0 स्वकार्ये 7/1 पुरुषम् 2/1 प्रवर्तयति III/1
तदा 0 स्वधर्म-परित्यागः 1/1 परधर्म-अनुष्ठानम् 1/1 0 भवति III/1
यदा 0 पुनः 0 (पुरुषः 1/1)  राग-द्वेषौ 2/2 तत्प्रतिपक्षेण 3/1 नियमयति III/1 तदा 0 शास्त्र-दृष्टिः 1/1 एव 0 पुरुषः 1/1 भवति III/1, 0 प्रकृतिवशः 1/1
तस्मात् 5/1 तयोः 6/2 रागद्वेषयोः 6/2 वशम् 2/1 0 आगच्छेत् III/1, यतः 0 तौ 1/2 हि 0 अस्य 6/1 पुरुषस्य 6/1 परिपन्थिनौ 1/2 श्रेयोमार्गस्य 6/1 विघ्न-कर्तारौ 1/2 तस्करौ 1/2 इव 0 पथि 7/1 इत्यर्थः 1/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.