यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥६.२६॥
yato yato niścarati manaścañcalamasthiram |
tatastato niyamyaitadātmanyeva vaśaṃ nayet ||6.26||
यतः 0 यतः 0 निश्चरति III/1 मनः 1/1 चञ्चलम् 1/1 अस्थिरम्
1/1।
ततः 0 ततः 0 नियम्य 0 एतत्
2/1 आत्मनि 7/1 एव 0 वशम् 2/1 नयेत् III/1 ॥६.२६॥
·
यतः यतः [yataḥ yataḥ] = for whichever reason =
अव्ययम्
·
निश्चरति [niścarati] = goes away = निस् + चर् to go out + लट्/कर्तरि/III/1
·
मनः [manaḥ] = the mind = मनस् (n.) + कर्तरि to निश्चरति 1/1
·
चञ्चलम् [cañcalam] = always in a state of flux = चञ्चल n. + adj. to
मनः 1/1
·
अस्थिरम् [asthiram] = unsteady = अस्थिर n. + adj. to मनः 1/1
·
ततः ततः [tataḥ tataḥ] = from that = अव्ययम्
·
नियम्य [niyamya] = bringing back = अव्ययम्
नि + यम् to restrain, to curb + ल्यप्
·
एतत् [etat] = this = एतद् n. (pointing to मनस्) + कर्मणि to नियम्य 2/1
·
आत्मनि [ātmani] = with reference to the self = आत्मन् (m.) + विषये to नियम्य 7/1
·
एव [eva] = alone = अव्ययम्
·
वशम् [vaśam] = into one’s own hands = वश (n.) + कर्मणि to नयेत् 2/1
·
नयेत् [nayet] = may one bring = नी to bring + विधिलिङ्/कर्तरि/III/1
For whatever reason the unsteady
mind, always in a state of flux, goes away, bringing it back from that, with
reference to the self alone, may one bring (the mind) in to one;s own hands.
Sentence 1:
For whatever reason (यतः 0 यतः 0) the unsteady (अस्थिरम्
1/1) mind (मनः 1/1), always
in a state of flux (चञ्चलम् 1/1), goes away (निश्चरति
III/1), bringing it (एतत्
2/1) back (नियम्य 0) from
that (ततः 0 ततः 0), with reference to the self (आत्मनि 7/1) alone (एव 0), may
one bring (नयेत् III/1) (the
mind) in to one’s own hands (वशम्
2/1).
तत्र 0 एवम् 0
आत्मसंस्थम् 2/1 मनः 2/1 कर्तुम् 0 प्रवृत्तः 1/1 योगी 1/1 –
यतः 0 यतः 0 यस्मात् 5/1 यस्मात् 5/1 निमित्तात् 5/1 शब्द-आदेः 5/1 निश्चरति III/1 निर्गच्छति III/1 स्वभाव-दोषात् 5/1 मनः 1/1 चञ्चलम् 1/1 अत्यर्थम् 0 चलम् 1/1, अतः 0 एव 0 अस्थिरम् 1/1, ततः 0 ततः 0 तस्मात् 5/1 तस्मात् 5/1 शब्द-आदेः 5/1 निमित्तात् 5/1 नियम्य 0 तत्-तत्-निमित्तम् 2/1 याथात्म्य-निरूपणेन
3/1 आभासी-कृत्य 0 वैराग्य-भावनया
3/1 च 0 एतत् 2/1 आत्मनि 7/1 एव 0 वशम् 2/1 नयेत् III/1 आत्म-वश्यताम् 2/1 आपादयेत् III/1। एवम् 0 योग-अभ्यास-बलात् 5/1 योगिनः 6/1 आत्मनि 7/1 एव 0 प्रशाम्यति III/1 मनः 1/1॥