Showing posts with label 0626 6th Chapter 26th Sloka. Show all posts
Showing posts with label 0626 6th Chapter 26th Sloka. Show all posts

Tuesday, May 28, 2019

6th Chapter 26th Sloka


यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥६.२६॥

yato yato niścarati manaścañcalamasthiram |
tatastato niyamyaitadātmanyeva vaśaṃ nayet ||6.26||

यतः 0 यतः 0 निश्चरति III/1 मनः 1/1 चञ्चलम् 1/1 अस्थिरम् 1/1
ततः 0 ततः 0 नियम्य 0 एतत् 2/1 आत्मनि 7/1 एव 0 वशम् 2/1 नयेत् III/1 ॥६.२६॥

·         यतः यतः [yataḥ yataḥ] = for whichever reason = अव्ययम्
·         निश्चरति [niścarati] = goes away = निस् + चर् to go out + लट्/कर्तरि/III/1
·         मनः [manaḥ] = the mind = मनस् (n.) + कर्तरि to निश्चरति 1/1
·         चञ्चलम् [cañcalam] = always in a state of flux = चञ्चल n. + adj. to मनः 1/1
·         अस्थिरम् [asthiram] = unsteady = अस्थिर n. + adj. to मनः 1/1
·         ततः ततः [tataḥ tataḥ] = from that = अव्ययम्
·         नियम्य [niyamya] = bringing back = अव्ययम्
नि + यम् to restrain, to curb + ल्यप्
·         एतत् [etat] = this = एतद् n. (pointing to मनस्) + कर्मणि to नियम्य 2/1
·         आत्मनि [ātmani] = with reference to the self = आत्मन् (m.) + विषये to नियम्य 7/1  
·         एव [eva] = alone = अव्ययम्
·         वशम् [vaśam] = into one’s own hands = वश (n.) + कर्मणि to नयेत् 2/1
·         नयेत् [nayet] = may one bring = नी to bring + विधिलिङ्/कर्तरि/III/1  

For whatever reason the unsteady mind, always in a state of flux, goes away, bringing it back from that, with reference to the self alone, may one bring (the mind) in to one;s own hands.

Sentence 1:
For whatever reason (यतः 0 यतः 0) the unsteady (अस्थिरम् 1/1) mind (मनः 1/1), always in a state of flux (चञ्चलम् 1/1), goes away (निश्चरति III/1), bringing it (एतत् 2/1) back (नियम्य 0) from that (ततः 0 ततः 0), with reference to the self (आत्मनि 7/1) alone (एव 0), may one bring (नयेत् III/1) (the mind) in to one’s own hands (वशम् 2/1).


तत्र 0 एवम् 0 आत्मसंस्थम् 2/1 मनः 2/1 कर्तुम् 0 प्रवृत्तः 1/1 योगी 1/1
यतः 0 यतः 0 यस्मात् 5/1 यस्मात् 5/1 निमित्तात् 5/1 शब्द-आदेः 5/1 निश्चरति III/1 निर्गच्छति III/1 स्वभाव-दोषात् 5/1 मनः 1/1 चञ्चलम् 1/1 अत्यर्थम् 0 चलम् 1/1, अतः 0 एव 0 अस्थिरम् 1/1, ततः 0 ततः 0 तस्मात् 5/1 तस्मात् 5/1 शब्द-आदेः 5/1 निमित्तात् 5/1 नियम्य 0 तत्-तत्-निमित्तम् 2/1 याथात्म्य-निरूपणेन 3/1 आभासी-कृत्य 0 वैराग्य-भावनया 3/1 0 एतत् 2/1 आत्मनि 7/1 एव 0 वशम् 2/1 नयेत् III/1 आत्म-वश्यताम् 2/1 आपादयेत् III/1 एवम् 0 योग-अभ्यास-बलात् 5/1 योगिनः 6/1 आत्मनि 7/1 एव 0 प्रशाम्यति III/1 मनः 1/1


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.