Showing posts with label 0112 1st Chapter 12th Sloka. Show all posts
Showing posts with label 0112 1st Chapter 12th Sloka. Show all posts

Wednesday, October 22, 2014

1st Chapter 12th Sloka

तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१-१२॥
tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ||1-12||

तस्य 6/1 सञ्जनयन् 1/1 हर्षम् 2/1 कुरुवृद्धः 1/1 पितामहः 1/1
सिंहनादम् 2/1 विनद्य 0 उच्चैः 0 शङ्खम् 2/1 दध्मौ III/1 प्रतापवान् 1/1 ॥१-१२॥

·         तस्य [tasya] = his (Duryodhana’s) = तद् (pron. m.) + सम्बन्धे to हर्षम्  6/1
·         सञ्जनयन् [sañjanayan] = producing = सञ्जनयत् + adj. to [भीष्मः] 1/1
o    सम् + जन् to be born+ णिच् (causative) to produce + शतृ (one who is doing …) = सञ्जनयत् one who is producing
·         हर्षम् [harṣam] = joy = हर्ष (m.) + कर्मणि of सञ्जनयन् 2/1
·         कुरुवृद्धः [kuruvṛddhaḥ] = elder of Kuru family = कुरुवृद्ध + adj. to [भीष्मः] 1/1
·         पितामहः [pitāmahaḥ] = grandfather = पितामह + adj. to [भीष्मः] 1/1
·         सिंहनादम् [siṃhanādam] = roar of lion = सिंहनाद (m.) + कर्मणि of विनद्य 2/1
·         विनद्य [vinadya] = roaring = अव्ययम्
o   वि + नद् to roar, cry out + ल्यप् (having done …) = विनद्य = having crying out
·         उच्चैः [uccaiḥ] = loudly = अव्ययम्
·         शङ्खम् [śaṅkham] = conch shell = शङ्ख (m.) + कर्मणि of दध्मौ 2/1
·         दध्मौ [dadhmau] = blew = ध्मा to blow + लिट्/कर्तरि/III/1
·         प्रतापवान् [pratāpavān] = one who has splender = प्रतापवत् + adj. to [भीष्मः] 1/1
o   प्रतापः अस्य अस्ति इति प्रतापवान् । मतुँप्
॥१-१२


Main sentence 1:
प्रतापवान् 1/1 शङ्खम् 2/1 उच्चैः 0 दध्मौ III/1 Bhīṣma, one who has splender, blew the conch loudly.

Descrption of Bhīṣma – Action 1:
कुरुवृद्धः 1/1 पितामहः 1/1 तस्य 6/1 हर्षम् 2/1 सञ्जनयन् 1/1 The elder, the grandfather of Kuru family, producing the joy of Duryodhana,

Action 2:
सिंहनादम् 2/1 विनद्य 0 Roaring the cry of lion


                                  
Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.