तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्
॥१-१२॥
tasya
sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ
vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ||1-12||
तस्य 6/1 सञ्जनयन् 1/1 हर्षम् 2/1 कुरुवृद्धः
1/1 पितामहः 1/1 ।
सिंहनादम् 2/1 विनद्य 0 उच्चैः 0 शङ्खम्
2/1 दध्मौ III/1 प्रतापवान्
1/1 ॥१-१२॥
·
तस्य [tasya] = his
(Duryodhana’s) = तद् (pron. m.) + सम्बन्धे to हर्षम् 6/1
·
सञ्जनयन् [sañjanayan]
= producing = सञ्जनयत् + adj. to [भीष्मः]
1/1
o
सम्
+ जन् to be born+ णिच् (causative) to
produce + शतृ (one who is doing …) = सञ्जनयत्
one who is producing
·
हर्षम् [harṣam]
= joy = हर्ष (m.) + कर्मणि of सञ्जनयन् 2/1
·
कुरुवृद्धः [kuruvṛddhaḥ]
= elder of Kuru family = कुरुवृद्ध + adj. to [भीष्मः] 1/1
·
पितामहः [pitāmahaḥ]
= grandfather = पितामह + adj. to [भीष्मः]
1/1
·
सिंहनादम् [siṃhanādam]
= roar of lion = सिंहनाद (m.) + कर्मणि
of विनद्य 2/1
·
विनद्य [vinadya]
= roaring = अव्ययम्
o
वि + नद् to
roar, cry out + ल्यप् (having done …) = विनद्य
= having crying out
·
उच्चैः [uccaiḥ]
= loudly = अव्ययम्
·
शङ्खम् [śaṅkham]
= conch shell = शङ्ख (m.) + कर्मणि of
दध्मौ 2/1
·
दध्मौ [dadhmau]
= blew = ध्मा to blow + लिट्/कर्तरि/III/1
·
प्रतापवान् [pratāpavān]
= one who has splender = प्रतापवत् + adj. to [भीष्मः] 1/1
o
प्रतापः अस्य अस्ति इति प्रतापवान्
। मतुँप्
॥१-१२॥
Main sentence 1:
प्रतापवान् 1/1 शङ्खम् 2/1 उच्चैः 0 दध्मौ
III/1। Bhīṣma, one who has splender, blew the conch
loudly.
Descrption of Bhīṣma –
Action 1:
कुरुवृद्धः 1/1 पितामहः 1/1 तस्य 6/1 हर्षम् 2/1 सञ्जनयन् 1/1 । The elder, the grandfather of Kuru family, producing the joy of
Duryodhana,
Action 2:
सिंहनादम् 2/1 विनद्य 0 । Roaring the cry of lion