कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥५.११॥
kāyena
manasā buddhyā kevalairindriyairapi |
yoginaḥ
karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ||5.11||
कायेन 3/1 मनसा 3/1 बुद्ध्या 3/1 केवलैः 3/3 इन्द्रियैः 3/3 अपि 0 ।
योगिनः 1/3 कर्म 2/1 कुर्वन्ति III/3 सङ्गम् 2/1 त्यक्त्वा 0 आत्मशुद्धये 4/1 ॥५.११॥
·
कायेन [kāyena] = by body = काय (m.) + करणे to कुर्वन्ति 3/1
·
मनसा [manasā]
= by mind = मनस् (n.) + करणे to कुर्वन्ति 3/1
·
बुद्ध्या [buddhyā]
= by intellect
= बुद्धि (f.) + करणे to कुर्वन्ति 3/1
·
केवलैः [kevalaiḥ]
= only = केवल (n.) + adj. to इन्द्रिय 3/3
·
इन्द्रियैः [indriyaiḥ]
= senses = इन्द्रिय (n.) + करणे to कुर्वन्ति 3/3
·
अपि [api] = also
= अव्ययम्
·
योगिनः [yoginaḥ]
= yogins = योगिन् (m.) + कर्तरि to कुर्वन्ति 1/3
·
कर्म [karma] = action = कर्म (n.) + कर्मणि to कुर्वन्ति 2/1
·
कुर्वन्ति [kurvanti]
= perform = कृ (8U) to do + लट्/कर्तरि/III/3
·
सङ्गम् [saṅgam]
= attachment = सङ्ग (m.) + कर्मणि to त्यक्त्वा
2/1
·
त्यक्त्वा [tyaktvā]
= giving up = अव्ययम्
o
ज्यज् +
क्त्वा
·
आत्मशुद्धये [ātmaśuddhaye]
= for the
purification of the mind = आत्मशुद्धि (n.) + 4/1
o
आत्मनः सत्त्वस्य अन्तःकरणस्य शुद्धिः आत्मशुद्धिः (6T), तस्मै ।
Giving up
attachment, karma yogīs perform action purely (without attachment) with
the body, mind, intellect, and also by the senses, for the purification of the
mind.
Sentence 1:
कायेन 3/1 मनसा 3/1 बुद्ध्या 3/1 केवलैः 3/3 इन्द्रियैः 3/3 अपि 0 ।
योगिनः 1/3 कर्म 2/1 कुर्वन्ति III/3 सङ्गम् 2/1 त्यक्त्वा 0 आत्मशुद्धये 4/1 ॥५.११॥
Giving up (त्यक्त्वा 0) attachment (सङ्गम् 2/1), karma yogīs (योगिनः 1/3) perform (कुर्वन्ति III/3) action (कर्म 2/1) purely (केवलैः 3/3) (without attachment) with the
body (कायेन 3/1), mind (मनसा 3/1), intellect (बुद्ध्या 3/1), and also (अपि 0) by the senses (इन्द्रियैः 3/3), for the purification of the
mind (आत्मशुद्धये 4/1).