यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥१.२२॥
yāvadetānnirīkṣe'haṃ yoddhukāmānavasthitān |
kairmayā saha yoddhavyamasmin raṇasamudyame ||1.22||
यावत् 0 एतान् 2/3 निरीक्षे I/1 अहम् 1/1 योद्धुकामान् 2/3 अवस्थितान् 2/3 ।
कैः 3/3 मया 3/1 सह 0 योद्धव्यम् 1/1 अस्मिन् 7/1 रणसमुद्यमे 7/1 ॥१.२२॥
· यावत् [yāvat] = so that = अव्ययम्
· एतान् [etān] = these = एतद् (pron. m.) + adj. to योद्धुकामान् 2/3
· निरीक्षे [nirīkṣe] = I see = निर् + ईक्ष् to examine + लट्/कर्तरि/I/1
· अहम् [aham] = I = अस्मद् (pron. m.) + कर्तरि to निरीक्षे 1/1
· योद्धुकामान् [yoddhukāmān] = those who are desirous to fight = योद्धुकाम (m.) + कर्मणि to निरीक्षे 2/3
· अवस्थितान् [avasthitān] = standing = अवस्थित (m.) + adj. to योद्धुकामान् 2/3
o अव + स्था to stand+ क्त (कर्तरि) = अवस्थित
· कैः [kaiḥ] = with whom = किम् (pron. m.) + सहतृतीया 3/3
· मया [mayā] = by me = अस्मद् (pron. m) + कर्तरि of योद्धव्यम् 3/1
· सह [saha] = with = अव्ययम्
· योद्धव्यम् [yoddhavyam] = Battle should be done = योद्धव्य + कर्तरि to [भवति] 1/1
o युध् + तव्य (भावे the meaning of the धातु itself, and the sense of necessity) = योद्धव्य
· अस्मिन् [asmin] = in this = इदम् (pron. m.) + adj. to रणसमुद्यमे 7/1
· रणसमुद्यमे [raṇasamudyame] = onset of battle = रणसमुद्यम (m.) + अधिकरणे to योद्धव्यम् 7/1
o रणस्य (of the battle) समुद्यमः (onset) रणसमुद्यमः, तस्मिन् (in that)।
I can view these people who have assembled here desirous of fighting, with whom I should fight at the onset of this war.
.. so that (यावत् 0) I (अहम् 1/1) can view (निरीक्षे I/1) these people (एतान् 2/3) who have assembled here (अवस्थितान् 2/3) desirous of fighting (योद्धुकामान् 2/3), with (सह 0) whom (कैः 3/3) I (मया 3/1) should fight (योद्धव्यम् 1/1) at the onset of this war (अस्मिन् 7/1 रणसमुद्यमे 7/1).
Sentence 1: (continuing from the previous verse)
यावत् 0 अहम् 1/1 एतान् 2/3 अवस्थितान् 2/3 योद्धुकामान् 2/3 निरीक्षे I/1 ।
So that (यावत् 0) I (अहम् 1/1) can examine (निरीक्षे I/1) these (एतान् 2/3) standing (अवस्थितान् 2/3) desirous to fight (योद्धुकामान् 2/3).
Sentence 2: (and I can examine also)
कैः 3/3 सह 0 मया 3/1 योद्धव्यम् 1/1 अस्मिन् 7/1 रणसमुद्यमे 7/1 ॥२२॥
With (सह 0) whom (कैः 3/3) I should fight (मया 3/1 योद्धव्यम् 1/1) (this is impersonal voice) in this (अस्मिन् 7/1) onset of battle (रणसमुद्यमे 7/1).