प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥२.६५॥
prasāde sarvaduḥkhānāṃ
hānirasyopajāyate |
prasannacetaso hyāśu buddhiḥ
paryavatiṣṭhate ||2.65||
प्रसादे 7/1 सर्वदुःखानाम्
6/3 हानिः 1/1 अस्य 6/1 उपजायते III/1 ।
प्रसन्नचेतसः 6/1 हि 0 आशु 0 बुद्धिः 1/1 पर्यवतिष्ठते
III/1 ॥२.६५॥
·
प्रसादे [prasāde]
= when there is tranquillity = प्रसाद (m.) + सति 7/1
·
सर्वदुःखानाम्
[sarvaduḥkhānām] = of all pain and sorrow = सर्वदुःख (n.) + 6/3
o
सर्वाणि दुःखानि सर्वदुःखानि (KT) तेषाम् ।
·
हानिः [hāniḥ] =
destruction = हानि (f.) 1/1
o
हन् + क्तिन्
= हानि by (वा०) ग्लाम्लाज्याहाभ्यो
निः । under 3.3.94 स्त्रियां क्तिन् ।
·
अस्य [asya] = for him = इदम् (pron. m.) + 6/1
·
उपजायते [upajāyate]
= happen = उप जन् (to
happen, to be born) + लट्/कर्तरि/III/1
·
प्रसन्नचेतसः
[prasannacetasaḥ] = for the one who is tranquil-minded = प्रसन्नचेतस् (m.) + 6/1
o
प्रसन्नं चेतः यस्य सः प्रसन्नचेताः (116B)
·
हि [hi] = because = अव्ययम्
·
आशु [āśu] = soon = अव्ययम्
·
बुद्धिः [buddhiḥ]
= knowledge = बुद्धि (f.) 1/1
·
पर्यवतिष्ठते
[paryavatiṣṭhate] = is established = परि अव स्था (to gain) + लट्/कर्तरि/III/1
When the mind is tranquil, destruction of all pain and sorrow
happens because the knowledge of one who is tranquil-minded soon becomes well-established.
Sentence 1:
प्रसादे 7/1 सर्वदुःखानाम् 6/3 हानिः 1/1 अस्य
6/1 उपजायते III/1 ।
प्रसन्नचेतसः 6/1 हि 0 आशु
0 बुद्धिः 1/1 पर्यवतिष्ठते
III/1 ॥२.६५॥
When the mind is tranquil (प्रसादे 7/1),
destruction (हानिः 1/1) of all
pain and sorrow (सर्वदुःखानाम् 6/3) of this person (अस्य 6/1) happens
(उपजायते III/1) because (हि 0) the knowledge (बुद्धिः 1/1) of one
who is tranquil-minded (प्रसन्नचेतसः 6/1) soon (आशु 0) becomes
well-established (पर्यवतिष्ठते III/1).
प्रसादे S7/1 सति S7/1 किं 1/1 स्यात् III/1 इत्युच्यते III/1 --
प्रसादे 7/1 सर्वदुःखानाम् 6/3 आध्यात्मिकादीनां 6/3 हानिः 1/1 विनाशः 1/1 अस्य 6/1 यतेः 6/1 उपजायते III/1। किञ्च 0 – प्रसन्नचेतसः 6/1 स्वस्थान्तःकरणस्य 6/1 हि 0 यस्मात् 0 आशु 0 शीघ्रं 0 बुद्धिः 1/1 पर्यवतिष्ठते III/1 आकाशम् 1/1 इव 0 परि 0 = समन्तात् 0 अवतिष्ठते III/1, आत्मस्वरूपेण 3/1 एव 0 निश्चलीभवति
III/1 इत्यर्थः 1/1 ॥ एवं 0 प्रसन्नचेतसः 6/1 अवस्थितबुद्धेः 6/1 कृतकृत्यता 1/1 यतः 0, तस्मात् 5/1 रागद्वेषवियुक्तैः 3/3 इन्द्रियैः 3/3 शास्त्राविरुद्धेषु 7/3 अवर्जनीयेषु 7/3 युक्तः 1/1 समाचरेत् III/1 इति 0 वाक्यार्थः 1/1।।