अर्जुन उवाच ।
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूधन ।
एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥६.३३॥
arjuna uvāca |
yo'yaṃ yogastvayā proktaḥ sāmyena
madhusūdhana |
etasyāhaṃ na paśyāmi cañcalatvāt
sthitiṃ sthirām ||6.33||
अर्जुनः 1/1 उवाच III/1 ।
यः 1/1 अयम् 1/1
योगः 1/1 त्वया 3/1 प्रोक्तः 1/1 साम्येन 3/1
मधुसूधन S/1 ।
एतस्य 6/1 अहम् 1/1 न 0 पश्यामि I/1 चञ्चलत्वात् 5/1 स्थितिम् 2/1 स्थिराम् 2/1 ॥६.३३॥
·
अर्जुनः [arjunaḥ] = Arjuna = अर्जुन (m.) + कर्तरि to उवाच 1/1
·
उवाच [uvāca]
= said = वच् (2P) to say + लिट्/कर्तरि/III/1
·
यः [yaḥ] =
that which = यद् m. + adj. to प्रोक्तः 1/1
·
अयम् [ayam] =
this = इदम् m. + adj. to योगः 1/1
·
योगः [yogaḥ] =
yoga = योग (m.) + कर्तरि to (भवति) 1/1
·
त्वया [tvayā] = by you = युष्मद् m. + कर्तरि to प्रोक्तः
3/1
·
प्रोक्तः [proktaḥ]
= taught = प्रोक्त m. + S.C. to योगः 1/1
·
साम्येन [sāmyena] = as sameness
= साम्य (n.) + इत्थंभूतलक्षणे
3/1
·
मधुसूधन [madhusūdhana] = O! Madhusūdhana = मधुसूधन (m.) + सम्बोधने 1/1
·
एतस्य [etasya]
= of this = एतद् (m.) + सम्बन्धे to स्थितिम् 6/1
·
अहम् [aham] = I = अस्मद् m. + कर्तरि to पश्यामि 1/1
·
न [na] =
not = अव्ययम्
·
पश्यामि [paśyāmi] = see = दृश् (1P) + लट्/कर्तरि/I/1
·
चञ्चलत्वात् [cañcalatvāt] = due to
agitaiton = चञ्चलत्व (n.) + हेतौ 5/1
·
स्थितिम् [sthitim] = vision = स्थिति (f.) + कर्मणि to पश्यामि 2/1
·
स्थिराम् [sthirām]
= steady = स्थिरा f. + adj. to स्थितिम् 2/1
Arjuna said:
Madhusūdhana! This yoga that you have talked about as sameness, I
do not see its steady vision due to agitaiton (of the mind).
Sentence 1:
अर्जुनः 1/1 उवाच III/1 ।
Arjuna (अर्जुनः 1/1) said (उवाच III/1):
Sentence 2:
Madhusūdhana (मधुसूधन S/1)! This (अयम्
1/1) yoga (योगः 1/1) that (यः 1/1) you (त्वया 3/1) have
talked about (प्रोक्तः 1/1) as sameness (साम्येन
3/1), I (अहम् 1/1) do not
(न 0) see (पश्यामि I/1) its (एतस्य 6/1) steady (स्थिराम्
2/1) vision (स्थितिम् 2/1) due to agitaiton (चञ्चलत्वात्
5/1) (of the mind).
एतस्य 6/1 यथोक्तस्य 6/1 सम्यग्दर्शन-लक्षणस्य 6/1 योगस्य 6/1 दुःख-संपाद्यताम् 2/1 आलक्ष्य 0 शुश्रूषुः 1/1 ध्रुवम् 0 तत्-प्राप्ति-उपायम्
2/1 –
अर्जुनः 1/1 उवाच III/1 ।
यः 1/1 अयम् 1/1 योगः 1/1 त्वया 3/1 प्रोक्तः 1/1 साम्येन 3/1 समत्वेन 3/1 हे 0 मधुसूधन S/1 एतस्य 6/1 योगस्य 6/1 अहम् 1/1 न 0 पश्यामि I/1 न 0 उपलभे I/1, चञ्चलत्वात् 5/1 मनसः 6/1। किम् 2/1? स्थिराम् 2/1 अचलाम् 2/1 स्थितिम् 2/1 ॥