Friday, November 1, 2019

6th Chapter 41st Sloka


प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥६.४१॥

prāpya puṇyakṛtālokānuṣitvā śāśvatīḥ samāḥ |
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo'bhijāyate ||6.41||

प्राप्य 0 पुण्यकृताम् 6/3 लोकान् 2/3 उषित्वा 0 शाश्वतीः 2/3 समाः 2/3
शुचीनाम् 6/3 श्रीमताम् 6/3 गेहे 7/1 योगभ्रष्टः 1/1 अभिजायते III/1 ॥६.४१॥

·         प्राप्य [prāpya] = having gained = अव्ययम्
प्र + आप् + ल्यप्
·         पुण्यकृताम् [puṇyakṛtām] = belonging to those who do good actions = पुण्यकृत् m.  + सम्बन्धे to लोकान् 6/3
·         लोकान् [lokān] = the worlds = लोक (m.) + कर्मणि to उषित्वा 2/3
·         उषित्वा [uṣitvā] = having lived = अव्ययम्
वस् + क्त्वा
·         शाश्वतीः [śāśvatīḥ] = countless = शाश्वती (f.) + adj. to समाः 2/3
·         समाः [samāḥ] = for years = समा (f.) + अत्यन्तसंयोगे (duration) 2/3
·         शुचीनाम् [śucīnām] = those who are committed to dharma = शुचि m. + adj. to श्रीमताम् 6/3
·         श्रीमताम् [śrīmatām] = wealthy people = श्रीमत् m. + सम्बन्धे to गेहे 6/3
·         गेहे [gehe] = in the home = गेह (m.) + अधिकरणे to अभिजायते 7/1
·         योगभ्रष्टः [yogabhraṣṭaḥ] = the one who did not succeed in yoga = योगभ्रष्ट m. + कर्तरि to अभिजायते 1/1
·         अभिजायते [abhijāyate] = is born = अभि + जन् (4A) to be born + लट्/कर्तरि/III/1

Having gained the worlds belonging to those who do good actions (and) having lived (there) for countless years, the one who did not succeed in yoga is born in the home of the wealthy (and cultured) people who are committed to dharma.

Sentence 1:
Having gained (प्राप्य 0) the worlds (लोकान् 2/3) belonging to those who do good actions (पुण्यकृतान् 6/3) (and) having lived (उषित्वा 0) (there) for countless (शाश्वतीः 2/3) years (समाः 2/3), the one who did not succeed in yoga (योगभ्रष्टः 1/1) is born (अभिजायते III/1) in the home (गेहे 7/1) of the wealthy (and cultured) people (श्रीमताम् 6/3) who are committed to dharma (शुचीनाम् 6/3).


किम् 1/1 तु 0 अस्य 6/1 भवति 1/1? –
योगमार्गे 7/1 प्रवृत्तः 1/1 संन्यासी 1/1 सामर्थ्यात् 5/1 प्राप्य 0 गत्वा 0 पुण्यकृताम् 6/3 अश्वमेध-आदि-याजिनाम् 6/3 लोकान् 2/3, तत्र 0 0 उषित्वा 0 वासम् 2/1 अनुभूय 0 शाश्वतीः 2/3 नित्याः 2/3 समाः 2/3 संवत्सरान् 2/3, तद्-भोग-क्षये 7/1 शुचीनाम् 6/3 यथोक्त-कारिणाम् 6/3 श्रीमताम् 6/3 विभूतिमताम् 6/3 गेहे 7/1 गृहे 7/1 योगभ्रष्टः 1/1 अभिजायते III/1


6th Chapter 40th Sloka


श्रीभगवानुवाच ।
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छति ॥६.४०॥

śrībhagavānuvāca |
pārtha naiveha nāmutra vināśastasya vidyate |
na hi kalyāṇakṛt kaścid durgatiṃ tāta gacchati ||6.40||

श्रीभगवान् 1/1 उवाच III/1
पार्थ S/1 0 एव 0 इह 0 0 अमुत्र 0 विनाशः 1/1 तस्य 6/1 विद्यते III/1
0 हि 0 कल्याणकृत् 1/1 कश्चित् 0 दुर्गतिम् 2/1 तात S/1 गच्छति III/1 ॥६.३६॥

·         पार्थ [pārtha] = Pārtha = पार्थ (m.) + सम्बोधने 1/1
·         [na] = not = अव्ययम्
·         एव [eva] = Indeed = अव्ययम्
·         इह [iha] = here = अव्ययम्
·         [na] = not = अव्ययम्
·         अमुत्र [amutra] = hereafter = अव्ययम्
·         विनाशः [vināśaḥ] = destruction = विनाश (m.) + कर्तरि to विद्यते 1/1
·         तस्य [tasya] = for him = तद् m. + सम्बन्धे to विनाशः 6/1
·         विद्यते [vidyate] = there is = विद् (4A) to be + लट्/कर्तरि/III/1
·         [na] = not = अव्ययम्
·         हि [hi] = for (because) = अव्ययम्
·         कल्याणकृत् [kalyāṇakṛt] = one who performs good actions = कल्याणकृत् m. + कर्तरि to गच्छति 1/1
·         कश्चित् [kaścit] = some one = अव्ययम्
·         दुर्गतिम् [durgatim] = a bad end = दुर्गति (f.) + कर्मणि to गच्छति 2/1
·         तात  [tāta] = O! my son = तात (m.) + सम्बोधने 1/1
·         गच्छति [gacchati] = goes = गम् (1P) to go + लट्/कर्तरि/III/1

Lord Kṛṣṇa said:
Pārtha! Indeed, there is no destruction for him, neither here nor in the hereafter, because any one who performs good actions never reaches a bad end.

Sentence 1:
Lord Kṛṣṇa (श्रीभगवान् 1/1) said (उवाच III/1);
Sentence 2:
Pārtha (पार्थ S/1)! Indeed (एव 0), there is (विद्यते III/1) no destruction (विनाशः 1/1) for him (तस्य 6/1), neither ( 0) here (इह 0) nor ( 0) in the hereafter (अमुत्र 0), because (हि 0) any one (कश्चित् 0) who performs good actions (कल्याणकृत् 1/1) never ( 0) reaches (गच्छति III/1) a bad end (दुर्गतिम् 2/1).


श्रीभगवान् 1/1 उवाच III/1
हे 0 पार्थ S/1 0 एव 0 इह 0 लोके 7/1 0 अमुत्र 0 परस्मिन् 7/1 वा 0 लोके 7/1 विनाशः 1/1 तस्य 6/1 विद्यते III/1 0 अस्ति III/1 नाशः 1/1 नाम 0 पूर्वस्मात् 5/1 हीन-जन्म-प्राप्तिः 1/1 सः 1/1 योगभ्रष्टस्य 6/1 0 अस्ति III/1 0 हि 0  यस्मात् 5/1 कल्याणकृत् 1/1 शुभकृत् 1/1 कश्चित् 0 दुर्गतिम् 2/1 कुत्सिताम् 2/1 गतिम् 2/1 हे 0 तात S/1, तनोति III/1 आत्मानम् 2/1 पुत्ररूपेण 3/1 इति 0 पिता 1/1 तातः 1/1 उच्यते III/1 पिता 1/1 एव 0 पुत्रः 1/1 इति 0 पुत्रः 1/1 अपि 0 तातः 1/1 उच्यते III/1 शिष्यः 1/1 अपि 0 पुत्रः 1/1 उच्यते III/1 यतः 0 0 गच्छति III/1



Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.