एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥३.४३॥
evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā |
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ||3.43||
एवम् 0 बुद्धेः 5/1 परम् 2/1 बुद्ध्वा 0 संस्तभ्य 0 आत्मानम् 2/1 आत्मना 3/1 ।
जहि II/1 शत्रुम् 2/1 महाबाहो 8/1 कामरूपम् 2/1 दुरासदम् 2/1 ॥३.४३॥
· एवम् [evam] = in this manner = अव्ययम्
· बुद्धेः [buddheḥ] = than the intellect = बुद्धि (f.) + विभक्ते 5/1
· परम् [param] = superior = पर (pron. n.) + कर्मणि to बुद्ध्वा 2/1
· बुद्ध्वा [buddhvā] = having known = अव्ययम्
o बुध् + क्त्वा
· संस्तभ्य [saṃstabhya] = having made steady = अव्ययम्
o सम् + स्तन्भुँ (5/9P) to stop, make firm + ल्यप्
o सम् + स्तभ् + य 6.4.24 अनिदितां हल उपधायाः क्ङिति । ~ नलोपः
· आत्मानम् [ātmānam] = the mind = आत्मन् (m.) + कर्मणि to संस्तभ्य 2/1
· आत्मना [ātmanā] = with the buddhi = आत्मन् (m.) + करणे to संस्तभ्य 2/1
· जहि [jahi] = destroy = हन् (2P) to destroy + लोट्/कर्तरि/II/1
· शत्रुम् [śatrum] = the enemy = शत्रु (m.) + कर्मणि to जहि 2/1
· महाबाहो [mahābāho] = one who has great arms = महाबाहु (m.) + सम्बोधने 1/1
· कामरूपम् [kāmarūpam] = that which is in the form of desire = कामरूप (m.) + adjective to शत्रुम् 2/1
o कामः रूपं यस्य सः कामरूपः (116B), तम् ।
· दुरासदम् [durāsadam] = that which is difficult to understand = दुरासद (m.) + adjective to शत्रुम् 2/1
o दुःखेन आसदः (understanding) आसदनम् यस्य सः (PB, 016B), तम् ।
Oh! Arjuna, knowing that which is superior to the intellect in this way, having made the mind steady with the buddhi, destroy the enemy, that is in the form of desire that which is so difficult to understand.
Sentence 1:
बुद्धेः 5/1 परम् 2/1 एवम् 0 बुद्ध्वा 0 आत्मानम् 2/1 आत्मना 3/1 संस्तभ्य 0 ।
कामरूपम् 2/1 दुरासदम् 2/1 शत्रुम् 2/1 जहि II/1 महाबाहो 8/1 ॥३.४३॥
Oh! Arjuna (महाबाहो 8/1), knowing (बुद्ध्वा 0) that which is superior (परम् 2/1) to the intellect (बुद्धेः 5/1) in this way (एवम् 0), having made the mind (आत्मानम् 2/1) steady (संस्तभ्य 0) with the buddhi (आत्मना 3/1), destroy (जहि II/1) the enemy (शत्रुम् 2/1), that is in the form of desire (कामरूपम् 2/1) that which is so difficult to understand (दुरासदम् 2/1).
ततः 0 किम् 0 --
एवम् 0 बुद्धेः 5/1 परम् 2/1 आत्मानम् 2/1 बुद्ध्वा 0 ज्ञात्वा 0 संस्तभ्य 0 सम्यक् 0 स्तम्भनम् 2/1 कृत्वा 0 आत्मानम् 2/1 स्वेन 0 एव 0 आत्मना 3/1 संस्कृतेन 3/1 मनसा 3/1 सम्यक् 0 समाधाय 0 इत्यर्थः 1/1 । जहि II/1 एनम् 2/1 शत्रुम् 2/1 हे 0 महाबाहो 8/1 कामरूपम् 2/1 दुरासदम् 2/1 दुःखेन 3/1 आसदः 1/1 आसदनम् 1/1 प्राप्तिः 1/1 यस्य 6/1 तम् 2/1 दुरासदम् 2/1 दुर्विज्ञेय-अनेक-विशेषम् 2/1 इति 0 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये तृतीयोऽध्यायः।।