Showing posts with label 03. 3rd Chapter. Show all posts
Showing posts with label 03. 3rd Chapter. Show all posts

Sunday, January 10, 2016

3rd Chapter 43rd Sloka

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।

जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥३.४३॥

 

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā |

jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ||3.43||

 

एवम् 0 बुद्धेः 5/1 परम् 2/1 बुद्ध्वा 0 संस्तभ्य 0 आत्मानम् 2/1 आत्मना 3/1

जहि II/1 शत्रुम् 2/1 महाबाहो 8/1 कामरूपम् 2/1 दुरासदम् 2/1 ॥३.४३॥

 

·       एवम् [evam] = in this manner = अव्ययम्

·       बुद्धेः [buddheḥ] = than the intellect = बुद्धि (f.) + विभक्ते 5/1

·       परम् [param] = superior = पर (pron. n.) + कर्मणि to बुद्ध्वा 2/1

·       बुद्ध्वा [buddhvā] = having known = अव्ययम्

o   बुध् + क्त्वा

·       संस्तभ्य [saṃstabhya] = having made steady = अव्ययम्

o   सम् + स्तन्भुँ (5/9P) to stop, make firm + ल्यप्

o   सम् + स्तभ् + य                        6.4.24 अनिदितां हल उपधायाः क्ङिति । ~ नलोपः

·       आत्मानम् [ātmānam] = the mind = आत्मन् (m.) + कर्मणि to संस्तभ्य 2/1

·       आत्मना [ātmanā] = with the buddhi = आत्मन् (m.) + करणे to संस्तभ्य 2/1

·       जहि [jahi] = destroy = हन् (2P) to destroy + लोट्/कर्तरि/II/1

·       शत्रुम् [śatrum] = the enemy = शत्रु (m.) + कर्मणि to जहि 2/1

·       महाबाहो [mahābāho] = one who has great arms = महाबाहु (m.) + सम्बोधने 1/1

·       कामरूपम् [kāmarūpam] = that which is in the form of desire = कामरूप (m.) + adjective to शत्रुम् 2/1

o   कामः रूपं यस्य सः कामरूपः (116B), तम् ।

·       दुरासदम् [durāsadam] = that which is difficult to understand = दुरासद (m.) + adjective to शत्रुम् 2/1

o   दुःखेन आसदः (understanding) आसदनम् यस्य सः (PB, 016B), तम् ।

 

 

Oh! Arjuna, knowing that which is superior to the intellect in this way, having made the mind steady with the buddhi, destroy the enemy, that is in the form of desire that which is so difficult to understand.

 

Sentence 1:

बुद्धेः 5/1 परम् 2/1 एवम् 0 बुद्ध्वा 0 आत्मानम् 2/1 आत्मना 3/1 संस्तभ्य 0

कामरूपम् 2/1 दुरासदम् 2/1 शत्रुम् 2/1 जहि II/1 महाबाहो 8/1 ॥३.४३॥

Oh! Arjuna (महाबाहो 8/1), knowing (बुद्ध्वा 0) that which is superior (परम् 2/1) to the intellect (बुद्धेः 5/1) in this way (एवम् 0), having made the mind (आत्मानम् 2/1) steady (संस्तभ्य 0) with the buddhi (आत्मना 3/1), destroy (जहि II/1) the enemy (शत्रुम् 2/1), that is in the form of desire (कामरूपम् 2/1) that which is so difficult to understand (दुरासदम् 2/1).

 

 

ततः 0 किम् 0 --

एवम् 0 बुद्धेः 5/1 परम् 2/1 आत्मानम् 2/1 बुद्ध्वा 0 ज्ञात्वा 0 संस्तभ्य 0 सम्यक् 0 स्तम्भनम् 2/1 कृत्वा 0 आत्मानम् 2/1 स्वेन 0 एव 0 आत्मना 3/1 संस्कृतेन 3/1 मनसा 3/1 सम्यक् 0 समाधाय 0 इत्यर्थः 1/1 जहि II/1 एनम् 2/1 शत्रुम् 2/1 हे 0 महाबाहो 8/1 कामरूपम् 2/1 दुरासदम् 2/1 दुःखेन 3/1 आसदः 1/1 आसदनम् 1/1 प्राप्तिः 1/1 यस्य 6/1 तम् 2/1 दुरासदम् 2/1 दुर्विज्ञेय-अनेक-विशेषम् 2/1 इति 0

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये तृतीयोऽध्यायः।।

Wednesday, January 6, 2016

3rd Chapter 42nd Sloka


इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥३.४२॥

indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ |
manasastu parā buddhiryo buddheḥ paratastu saḥ ||3.42||


इन्द्रियाणि 2/3 पराणि 2/3 आहुः III/1 इन्द्रियेभ्यः 5/3 परम् 1/1 मनः 1/1
मनसः 5/1 तु 0 परा 1/1 बुद्धिः 1/1 यः 1/1 बुद्धेः 5/1 परतः 0 तु 0 सः 1/1 ॥३.४२॥


·         इन्द्रियाणि [indriyāṇi] = senses = इन्द्रिय (n.) + कर्मणि to आहुः 2/3
·         पराणि [parāṇi] = superior = पर (pron. n.) + complement to इन्द्रियाणि 2/3
·         आहुः [āhuḥ] = say = ब्रूञ् (2U) to say + लट्/कर्तरि/III/3
·         इन्द्रियेभ्यः [indriyebhyaḥ] = than senses = इन्द्रिय (n.) + विभक्ते 5/3
·         परम् [param] = superior = पर (pron. n.) + 1/1
·         मनः [manaḥ] = the mind = मनस् (n.) + 1/1
·         मनसः [manasaḥ] = than the mind = मनस् (n.) + विभक्ते 5/1
·         परा [parā] = superior = पर (pron. f.) + 1/1
·         बुद्धिः [buddhiḥ] = the intellect = बुद्धि (f.) + 1/1
·         बुद्धेः [buddheḥ] = than the intellect = बुद्धि (f.) + विभक्ते 5/1
·         परतः [parataḥ] = superior = अव्ययम्
o   पर + तसिल् = परतस्
·         तु [tu] = whereas = अव्ययम्
·         सः [saḥ] = that (ātmā) = तद् (pron. m.) + 1/1


They say that the sense organs are superior to the body; the mind is superior to the sense organs; the intellect is superior to the mind. Whereas the one who is superior to the intellect is he (the ātmā).

Sentence 1:
इन्द्रियाणि 2/3 पराणि 2/3 आहुः III/1 इन्द्रियेभ्यः 5/3 परम् 1/1 मनः 1/1
मनसः 5/1 तु 0 परा 1/1 बुद्धिः 1/1
They say (आहुः III/1) that the sense organs (इन्द्रियाणि 2/3) are superior (पराणि 2/3) to the body; the mind (मनः 1/1) is superior (परम् 1/1) to the sense organs (इन्द्रियेभ्यः 5/3); the intellect (बुद्धिः 1/1 तु 0) is superior (परा 1/1) to the mind (मनसः 5/1).


Sentence 2:
यः 1/1 बुद्धेः 5/1 परतः 0 तु 0 सः 1/1 ॥३.४२॥
Whereas (तु 0) the one who (यः 1/1) is superior (परतः 0) to the intellect (बुद्धेः 5/1) is he (the ātmā) (सः 1/1).





इन्द्रियाणि 2/3 आदौ 7/1 नियम्य 0 कामम् 2/1 शत्रुम् 2/1 जहिहि II/1 इति 0 उक्तम् 1/1
तत्र 0 किमाश्रयः 1/1 कामम् 2/1 जह्यात् III/1 इति 0 उच्यते III/1
इन्द्रियाणि 2/3 श्रोत्रादीनि 2/3 पञ्च 2/3 देहम् 2/1 स्थूलम् 2/1 बाह्यम् 2/1 परिच्छिन्नम् 2/1 0 अपेक्ष्य 0 सौक्ष्म्य-अन्तरत्व-व्यापित्वादि-अपेक्षया 3/1 पराणि 2/3 प्रकृष्टानि 2/3 आहुः III/3 पण्डिताः 1/3
तथा 0 इन्द्रियेभ्यः 5/3 परम् 1/1 मनः 1/1 संकल्प-विकल्प-आत्मकम् 1/1
तथा 0 मनसः 5/1 तु 0 परा 1/1 बुद्धिः 1/1 निश्चयात्मिका 1/1
तथा 0 यः 1/1 सर्व-दृश्येभ्यः 5/3 बुद्ध्यन्तेभ्यः 5/3 आभ्यन्तरः 1/1, यम् 2/1 देहिनम् 2/1 इन्द्रियादिभिः 3/3 आश्रयैः 3/3 युक्तः 1/1 कामः 1/1 ज्ञान-आवरण-द्वारेण 3/1 मोहयति III/1 इत्युक्तम् 1/1 बुद्धेः 5/1 परतः 0 तु 0 सः 1/1 सः 1/1 बुद्धेः 6/1 द्रष्टा 1/1 परमात्मा 1/1


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.