जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥४.९॥
janma karma ca me divyamevaṃ yo vetti tattvataḥ |
tyaktvā dehaṃ punarjanma naiti māmeti so'rjuna ||4.9||
जन्म 2/1 कर्म 2/1 च 0 मे 6/1 दिव्यम् 2/1 एवम् 0 यः 1/1 वेत्ति III/1 तत्त्वतः 0 ।
त्यक्त्वा 0 देहम् 2/1 पुनर्जन्म 2/1 न 0 एति III/1 माम् 2/1 एति III/1 सः 1/1 अर्जुन 8/1 ॥४.९॥
·
जन्म [janma] = birth = जन्मन् (n.) + कर्मणि to वेत्ति 2/1
·
कर्म [karma] = action = कर्मन् (n.) + कर्मणि to वेत्ति 2/1
·
च [ca] = and = अव्ययम्
·
मे [me] = my = अस्मद् (pron. m.)
+ 6/1
·
दिव्यम् [divyam] = divine = दिव्य (n.) + adjective to जन्म and कर्म 2/1
·
एवम् [evam] = in this manner = अव्ययम्
·
यः [yaḥ] = one who = यद् (pron. m.) + कर्तरि to वेत्ति 1/1
·
वेत्ति [vetti] =
knows = विद् to know + लट्/कर्तरि/III/1
·
तत्त्वतः [tattvataḥ] = in reality= अव्ययम्
·
त्यक्त्वा [tyaktvā] = having giving up = अव्ययम्
·
देहम् [deham] = body = देह (m.) + कर्मणि to त्यक्त्वा 2/1
·
पुनर्जन्म [punarjanma] = rebirth = पुनर्जन्मन् (n.) + कर्मणि to एति 2/1
·
न [na] = not = अव्ययम्
·
एति [eti] = attains
= इण् to reach + लट्/कर्तरि/III/1
·
माम् [me] = me = अस्मद् (pron. m.)
+ कर्मणि to एति 2/1
·
एति [eti] = attains
= इण् to reach + लट्/कर्तरि/III/1
·
सः [saḥ] = he = तद् (pron. m.) + कर्तरि to एति 1/1
·
अर्जुन [arjuna] = Oh! Arjuna = अर्जुन (n.) + सम्बोधने
1/1
The one who knows in reality My
divine birth and action in this way, O Arjuna, giving up the body, that person
is not born again. He attains Me.
Sentence 1:
अर्जुन 8/1 यः 1/1 मे 6/1 दिव्यम् 2/1 जन्म 2/1 कर्म 2/1 च 0 एवम् 0 तत्त्वतः 0 वेत्ति III/1 ।
देहम् 2/1 त्यक्त्वा 0 पुनर्जन्म 2/1 न 0 एति III/1
The one who (यः 1/1) knows (वेत्ति III/1) in
reality (तत्त्वतः 0) My (मे 6/1) divine (दिव्यम् 2/1) birth (जन्म 2/1) and (च 0) action (कर्म 2/1) in this way (एवम् 0), O Arjuna (अर्जुन 8/1), giving up (त्यक्त्वा 0) the body (देहम् 2/1), that person is not born again (पुनर्जन्म 2/1 न 0 एति III/1).
Sentence 2:
माम् 2/1 एति III/1 सः 1/1 ॥४.९॥
He (सः 1/1) attains (एति III/1) Me (माम् 2/1).
तत् 1/1 –
जन्म 2/1 माया-रूपम् 2/1 कर्म 2/1 च 0 साधूनाम् 6/3 परित्राणादि 2/1 मे 6/1 मम 6/1 दिव्यम् 2/1 अप्राकृतम् 2/1 ऐश्वरम् 2/1 एवम् 0 यथोक्तम् 0 यः 1/1 वेत्ति III/1 तत्त्वतः 0 तत्त्वेन 3/1 यथावत् 0 त्यक्त्वा 0 देहम् 2/1 इमम् 2/1 पुनर्जन्म 2/1 पुनरुत्पत्तिम् 2/1 न 0 एति III/1 न 0 प्राप्नोति III/1।
माम् 2/1 एति III/1 आगच्छति III/1 सः 1/1 मुच्यते III/1 हे अर्जुन S/1 ॥