वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥४.१०॥
vītarāgabhayakrodhā manmayā māmupāśritāḥ |
bahavo jñānatapasā pūtā madbhāvamāgatāḥ ||4.10||
वीतरागभयक्रोधाः 1/3 मन्मयाः 1/3 माम्
2/1 उपाश्रिताः 1/3 ।
बहवः 1/3 ज्ञानतपसा 3/1 पूताः 1/3
मद्भावम् 2/1 आगताः 1/3 ॥४.१०॥
·
वीतरागभयक्रोधाः
[vītarāgabhayakrodhāḥ] = free from craving, fear, and anger =
वीतरागभयक्रोध (m.) + 1/3
o
वीताः रागः भयः
क्रोधः येभ्यः ते (115B) ।
·
मन्मयाः [manmayāḥ] = totally resolved in me = मन्मय (m.) + 1/3
o
अस्मद् + मयट्
।
·
माम् [me] = me = अस्मद् (pron. m.) + कर्मणि to उपाश्रिताः 2/1
·
उपाश्रिताः [upāśritāḥ] = taking refuge in = उपाश्रित (m.) + 1/3
·
बहवः [bahavaḥ]
= many = बहु (m.) + 1/3
·
ज्ञानतपसा [jñānatapasā] = by the discipline of knowledge = ज्ञानतपस् (n.) + करणे to पूताः 2/1
·
पूताः [pūtāḥ] =
purified = पूत (m.) + 1/3
·
मद्भावम् [madbhāvam] = my nature= मद्भाव (m.) + कर्मणि to आगताः 2/1
·
आगताः [āgatāḥ]
= those who come back = आगत (m.) + 1/3
Free from craving, fear, and anger,
totally resolved in me, taking refuge in me, purified by the discipline of
knowledge, many have come back to my nature.
Sentence 1:
वीतरागभयक्रोधाः 1/3 मन्मयाः 1/3 माम्
2/1 उपाश्रिताः 1/3 ।
बहवः 1/3 ज्ञानतपसा 3/1 पूताः 1/3
मद्भावम् 2/1 आगताः 1/3 ॥४.१०॥
Free from craving, fear, and anger (वीतरागभयक्रोधाः 1/3), totally resolved in me (मन्मयाः 1/3), taking
refuge in (उपाश्रिताः 1/3) me (माम्
2/1), purified (पूताः 1/3) by the
discipline of knowledge (ज्ञानतपसा
3/1), many (बहवः 1/3) have
come back (आगताः 1/3) to my nature (मद्भावम्
2/1).
न 0 एषः 1/1 मोक्ष-मार्गः
1/1 इदानीम् 0 प्रवृत्तः
1/1; किम् 0 तर्हि 0? पूर्वम् 0
अपि 0 —
वीतरागभयक्रोधाः 1/3 रागः 1/1 च 0 भयम् 1/1 च 0 क्रोधः 1/1 च 0 वीताः 1/3 विगताः 1/3 येभ्यः 5/3 ते 1/3 वीतरागभयक्रोधाः 1/3 । मन्मयाः 1/3 ब्रह्मविदः 1/3 ईश्वर-अभेद-दर्शिनः 1/3 माम् 2/1 एव 0 परमेश्वरम् 2/1 उपाश्रिताः 1/3 केवल-ज्ञान-निष्ठाः 1/3 इत्यर्थः 1/1। बहवः 1/3 अनेके 1/3 ज्ञानतपसा 3/1 [ज्ञानम् 1/1 एव 0 च 0 परमात्म-विषयम्
1/1 तपः 1/1] तेन 3/1 ज्ञान-तपसा 3/1 पूताः 1/3 पराम् 2/1 शुद्धिम् 2/1 गताः 1/3 सन्तः 1/3
मद्भावम् 2/1 ईश्वर-भावम् 2/1 मोक्षम् 2/1 आगताः 1/3 समनुप्राप्ताः 1/3 । इतर-तपो-निरपेक्ष-ज्ञान-निष्ठाः 1/3 इति 0
अस्य 6/1 लिङ्गम् 1/1 “ज्ञान-तपसा 3/1” इति 0 विशेषणम् 1/1॥