Tuesday, January 19, 2016

4th Chapter 10th Sloka

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥४.१०

vītarāgabhayakrodhā manmayā māmupāśritāḥ |
bahavo jñānatapasā pūtā madbhāvamāgatāḥ ||4.10||

वीतरागभयक्रोधाः 1/3 मन्मयाः 1/3 माम् 2/1 उपाश्रिताः 1/3
बहवः 1/3 ज्ञानतपसा 3/1 पूताः 1/3 मद्भावम् 2/1 आगताः 1/3 ॥४.१०


·         वीतरागभयक्रोधाः [vītarāgabhayakrodhāḥ] = free from craving, fear, and anger = वीतरागभयक्रोध (m.) + 1/3
o   वीताः रागः भयः क्रोधः येभ्यः ते (115B) । 
·         मन्मयाः [manmayāḥ] = totally resolved in me = मन्मय (m.) + 1/3
o   अस्मद् + मयट् ।
·         माम् [me] = me = अस्मद् (pron. m.) + कर्मणि to उपाश्रिताः 2/1           
·         उपाश्रिताः [upāśritāḥ] = taking refuge in = उपाश्रित (m.) + 1/3
·         बहवः [bahavaḥ] = many = बहु (m.) + 1/3
·         ज्ञानतपसा [jñānatapasā] = by the discipline of knowledge = ज्ञानतपस् (n.) + करणे to पूताः 2/1  
·         पूताः [pūtāḥ] = purified = पूत (m.) + 1/3
·         मद्भावम् [madbhāvam] = my nature= मद्भाव (m.) + कर्मणि to आगताः 2/1    
·         आगताः [āgatāḥ] = those who come back = आगत (m.) + 1/3


Free from craving, fear, and anger, totally resolved in me, taking refuge in me, purified by the discipline of knowledge, many have come back to my nature.


Sentence 1:
वीतरागभयक्रोधाः 1/3 मन्मयाः 1/3 माम् 2/1 उपाश्रिताः 1/3
बहवः 1/3 ज्ञानतपसा 3/1 पूताः 1/3 मद्भावम् 2/1 आगताः 1/3 ॥४.१०
Free from craving, fear, and anger (वीतरागभयक्रोधाः 1/3), totally resolved in me (मन्मयाः 1/3), taking refuge in (उपाश्रिताः 1/3) me (माम् 2/1), purified (पूताः 1/3) by the discipline of knowledge (ज्ञानतपसा 3/1), many (बहवः 1/3) have come back (आगताः 1/3) to my nature (मद्भावम् 2/1).


0 एषः 1/1 मोक्ष-मार्गः 1/1 इदानीम् 0 प्रवृत्तः 1/1; किम् 0 तर्हि 0? पूर्वम् 0 अपि 0
वीतरागभयक्रोधाः 1/3 रागः 1/1 0 भयम् 1/1 0 क्रोधः 1/1 0 वीताः 1/3 विगताः 1/3 येभ्यः 5/3 ते 1/3 वीतरागभयक्रोधाः 1/3 मन्मयाः 1/3 ब्रह्मविदः 1/3 ईश्वर-अभेद-दर्शिनः 1/3 माम् 2/1 0 परमेश्वरम् 2/1 उपाश्रिताः 1/3 केवल-ज्ञान-निष्ठाः 1/3 इत्यर्थः 1/1 बहवः 1/3 अनेके 1/3 ज्ञानतपसा 3/1 [ज्ञानम् 1/1 एव 0 0 परमात्म-विषयम् 1/1 तपः 1/1] तेन 3/1 ज्ञान-तपसा 3/1 पूताः 1/3 पराम् 2/1 शुद्धिम् 2/1 गताः 1/3 सन्तः 1/3 मद्भावम् 2/1 ईश्वर-भावम् 2/1 मोक्षम् 2/1 आगताः 1/3 समनुप्राप्ताः 1/3 इतर-तपो-निरपेक्ष-ज्ञान-निष्ठाः 1/3 इति 0 अस्य 6/1 लिङ्गम् 1/1 “ज्ञान-तपसा 3/1 इति 0 विशेषणम् 1/1


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.