Sunday, January 10, 2016

4th Chapter 1st Sloka

श्रीभगवान् उवाच ।

इमं विवस्वते योगं प्रोक्तवान् अहमव्ययम् ।

विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥४.१॥

 

śrībhagavān uvāca |

imaṃ vivasvate yogaṃ proktavān ahamavyayam |

vivasvān manave prāha manurikṣvākave'bravīt ||4.1||

 

श्रीभगवान् 1/1 उवाच III/1

इमम् 2/1 विवस्वते 4/1 योगम् 2/1 प्रोक्तवान् 1/1 अहम् 1/1 अव्ययम् 2/1

विवस्वान् 1/1 मनवे 4/1 प्राह III/1 मनुः 1/1 इक्ष्वाकवे 4/1 अब्रवीत् III/1 ॥४.१॥

 

·       श्रीभगवान् [śrībhagavān] = Bhagavān = भगवत् (m.) + कर्तरि to उवाच 1/1

o   श्रिया सहित भगवान् श्रीभगवान् ।

o   भगः अस्य अस्ति इति भगवान् ।

·       उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1

 

·       इमम् [imam] = this = इदम् (pron. m.) + adjective to योगम् 2/1

·       विवस्वते [vivasvate] = to Vivasvān = विवस्वत् (m.) + सम्प्रदाने to प्रोक्तवान् 4/1

·       योगम् [yogam] = yoga = योग (m.) + कर्मणि to प्रोक्तवान् 2/1

·       प्रोक्तवान् [proktavān] = one who has taught = प्रोक्तत् (m.) + subjective complement to अहम् 1/1

o   प्र + वच् + क्तवतुँ (भूते कर्तरि)

·       अहम् [aham] = I = अस्मद् (pron. m.) + 1/1

·       अव्ययम् [avyayam] = imperishable = अव्यय (m.) + adjective to योगम् 2/1

·       विवस्वान् [vivasvān] = Vivasvān = विवस्वत् (m.) + 1/1

·       मनवे [manave] = to Manu = मनु (m.) + सम्प्रदाने to प्राह 4/1

·       प्राह [prāha] = taught = प्र + ब्रू + लिट्/कर्तरि/III/1

·       मनुः [manuḥ] = Manu = मनु (m.) + 1/1

·       इक्ष्वाकवे [ikṣvākave] = to Ikṣvāku = इक्ष्वाकु (m.) + सम्प्रदाने to अब्रवीत् 4/1

·       अब्रवीत् [abravīt] = taught = ब्रू + लङ्/कर्तरि/III/1

 

 

Śrī Bhagavān said:

I taught this imperishable yoga to Vivasvān, Vivasvān taught it to Manu, and Manu taught it to ikṣvāku.

 

 

Sentence 1:

श्रीभगवान् 1/1 उवाच III/1

Śrī Bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).

 

Sentence 2:

इमम् 2/1 विवस्वते 4/1 योगम् 2/1 प्रोक्तवान् 1/1 अहम् 1/1 अव्ययम् 2/1

विवस्वान् 1/1 मनवे 4/1 प्राह III/1 मनुः 1/1 इक्ष्वाकवे 4/1 अब्रवीत् III/1 ॥४.१॥

I (अहम् 1/1) taught (प्रोक्तवान् 1/1) this (इमम् 2/1) imperishable (अव्ययम् 2/1) yoga (योगम् 2/1) to Vivasvān (विवस्वते 4/1), Vivasvān (विवस्वान् 1/1) taught (प्राह III/1) it to Manu (मनवे 4/1), and Manu (मनुः 1/1) taught (अब्रवीत् III/1) it to ikṣvāku (इक्ष्वाकवे 4/1).

 

 

 

यः 1/1 अयम् 1/1 योगः 1/1 अध्याय-द्वयेन 3/1 उक्तः 1/1 ज्ञान-निष्ठा-लक्षणः 1/1, ससंन्यासः 1/1 कर्म-योग-उपायः 1/1, यस्मिन् 7/1 (योगे 7/1) वेद-अर्थः 1/1 परिसमाप्तः 1/1, प्रवृत्ति-लक्षणः 1/1 निवृत्ति-लक्षणः 1/1 0, गीतासु 7/3 0 सर्वासु 7/3 अयम् 1/1 एव 0 योगः 1/1 विवक्षितः 1/1 भगवता 3/1

 モークシャを得る手段は知識ひとつのみ。ゆえに単数が使われている。(इमं विवस्वते योगम्と単数で言われている。)प्रवृत्ति/निवृत्तिというふたつの生き方は、ひとつの知識の為。そうでなければ、二つの手段があるように取られる。

अतः 0 परिसमाप्तम् 2/1 वेदार्थम् 2/1 मन्वानः 1/1 तम् 2/1 (योगम् 2/1) वंश-कथनेन 3/1 स्तौति III/1 श्रीभगवान् 1/1

इमम् 2/1 अध्याय-द्वयेन 3/1 उक्तम् 2/1 योगम् 2/1 विवस्वते 4/1 आदित्याय 4/1 सर्ग-आदौ 7/1 प्रोक्तवान् 1/1 अहम् 1/1 जगत्-परिपालयितॄणाम् 6/3 क्षत्रियाणम् 6/3 बलाधानाय 4/1 तेन 3/1 योग-बलेन 3/1 युक्ताः 1/3 समर्थाः 1/3 भवन्ति III/3 ब्रह्म 2/1 परिरक्षितुम् 0 ब्रह्मक्षत्रे 7/1 परिपालिते 7/1 जगत् 2/1 परिपालयितुम् 0 अलम् 0

अव्ययम् 2/1 अव्यय-फलत्वात् 5/1 0 हि 0 अस्य 6/1 योगस्य 6/1 सम्यग्दर्शन-निष्ठा-लक्षणस्य 6/1 मोक्ष-आख्यम् 1/1 फलम् 1/1 व्येति III /1

सः 1/1 0 विवस्वान् 1/1 मनवे 4/1 प्राह III/1 मनुः 1/1 इक्ष्वाकवे 4/1 स्वपुत्राय 4/1 आदिराजाय 4/1 अब्रवीत् III/1

 

 

2 comments:

  1. The English should be "to ikṣvākave" rather than "to Manu" on this line in the vocabulary list:
    इक्ष्वाकवे [ikṣvākave] = to Manu = इक्ष्वाकु (m.) + सम्प्रदाने to अब्रवीत् 4/1

    ReplyDelete

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.