एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥७.६॥
etadyonīni bhūtāni sarvāṇītyupadhāraya
|
ahaṃ kṛtsnasya jagataḥ prabhavaḥ
pralayastathā ||7.6||
एतद्योनीनि 1/3 भूतानि
1/3 सर्वाणि 1/3 इति 0 उपधारय II/1 ।
अहम् 1/1 कृत्स्नस्य 6/1
जगतः 6/1 प्रभवः 1/1 प्रलयः 1/1 तथा 0 ॥७.६॥
·
एतद्योनीनि [etadyonīni] = those which have this as the cause = एतद्योनि n. + adj. to
भूतानि 1/3
एते योनिः येषां तानि (एतद् + योनि)
·
भूतानि [bhūtāni] = beings and elements = भूत (n.) + कर्तरि to (भवन्ति) 1/3
·
सर्वाणि [sarvāṇi] = all = सर्व n. + adj. to भूतानि 1/3
·
इति [iti] = thus = अव्ययम्
·
उपधारय [upadhāraya] = May you understand = उप + धृ + लोट्/कर्तरि/II/1
·
अहम् [aham] = I = अस्मद् m. + कर्तरि to (भवामि) 1/1
·
कृत्स्नस्य [kṛtsnasya] = of entire = कृत्स्न n. + adj. to
जगतः 6/1
·
जगतः [jagataḥ] = world = जगत् (n.) + सम्बन्धे to प्रभवः and प्रलयः 6/1
·
प्रभवः [prabhavaḥ] = the cause = प्रभव (m.) + S.C.
to अहम् 1/1
·
प्रलयः [pralayaḥ] = the one into whom everything resolves = प्रलय (m.) + S.C.
to अहम् 1/1
·
तथा [tathā] = so too = अव्ययम्
Understand that all beings and elements
have their cause in this two-fold prakṛti. (Therefore,) I am the one
from whom this entire world comes; so too, I am the one into whom everything
resolves.
Sentence 1:
Understand (उपधारय II/1) that (इति 0) all
(सर्वाणि 1/3) beings and elements (भूतानि 1/3) have their cause in this two-fold prakṛti (एतद्योनीनि 1/3).
Sentence 2:
(Therefore,) I (अहम् 1/1) am
the one from whom this entire (कृत्स्नस्य
6/1) world (जगतः 6/1) comes
(प्रभवः 1/1); so too (तथा 0), I am the one into whom everything resolves (प्रलयः 1/1).
एतद्योनीनि 1/3 एते 1/2 परा-अपरे 1/2 क्षेत्र-क्षेत्रज्ञ-लक्षणे 1/2 प्रकृती 1/2 योनिः
1/1 येषाम् 6/3 भूतानाम् 6/3 तानि 1/3 एतद्योनीनि 1/3, भूतानि 1/3 सर्वाणि 1/3 इति 0 एवम् 0 उपधारय II/1 जानीहि II/1 । यस्मात् 5/1 मम 6/1
प्रकृती 1/2 योनिः 1/1 कारणम् 1/1 सर्वभूतानाम्
6/3, अतः 0 अहम् 1/1 कृत्स्नस्य 6/1 समस्तस्य 6/1 जगतः 6/1 प्रभवः
1/1 उत्पत्तिः 1/1 प्रलयः 1/1 विनाशः 1/1 तथा 0 । प्रकृति-द्वय-द्वारेण 3/1 अहम् 1/1 सर्वज्ञः 1/1 ईश्वरः 1/1 जगतः 6/1 कारणम् 1/1 इत्यर्थः 1/1॥