गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥४.२३॥
gatasaṅgasya muktasya jñānāvasthitacetasaḥ |
yajñāyācarataḥ karma samagraṃ pravilīyate ||4.23||
गतसङ्गस्य 6/1 मुक्तस्य 6/1 ज्ञानावस्थितचेतसः 6/1 ।
यज्ञाय 4/1 आचरतः 6/1 कर्म 1/1 समग्रम् 1/1 प्रविलीयते III/1 ॥४.२३॥
·
गतसङ्गस्य [gatasaṅgasya] = one who is free from attachment = गतसङ्ग (m.) + 6/1
o
गतः सङ्गः यस्मात् सः गतसङ्गः (115B), यस्य ।
·
मुक्तस्य [muktasya]
= one who is liberated = मुक्त (m.) + 6/1
·
ज्ञानावस्थितचेतसः [jñānāvasthitacetasaḥ] = one whose mind is rooted in self-knowledge = ज्ञानवस्थितचेतस् (m.) + 6/1
o
ज्ञाने अवस्थितं चेतः यस्य सः ज्ञानावस्थितचेताः (716B), यस्य ।
·
यज्ञाय [yajñāya]
= for the sake of daily yajña = यज्ञ (m.) + 4/1
·
आचरतः [ācarataḥ]
= one who performs = आचरत् (m.) + 6/1
o
आ + चर् to perform + शतृँ (लट्/कर्तरि) = आचरत्
·
कर्म [karma] =
action (karma) = कर्मन् (n.) + 1/1
·
समग्रम् [samagram]
= the entire = समग्रम् (n.) + adj. to कर्म
1/1
·
प्रविलीयते [pravilīyate] = is bound = प्र + वि + ली (9P) to resole + लट्/कर्मणि/III/1
The karma of one who is free from
attachment, who is liberated, whose mind is rooted in self-knowledge, who
performs for the sake of daily yajña, resolves totally.
Sentence 1:
गतसङ्गस्य 6/1 मुक्तस्य 6/1 ज्ञानावस्थितचेतसः 6/1 यज्ञाय 4/1 आचरतः 6/1 समग्रम् 1/1 कर्म 1/1 प्रविलीयते
III/1 ॥४.२३॥
The karma (कर्म 1/1) of one who is free from attachment (गतसङ्गस्य 6/1), who is liberated (मुक्तस्य 6/1), whose mind is
rooted in self-knowledge (ज्ञानावस्थितचेतसः 6/1), who performs (आचरतः 6/1) for the sake of daily yajña (यज्ञाय 4/1), resolves (प्रविलीयते III/1) totally
(समग्रम् 1/1).
“त्यक्त्वा कर्मफलासङ्गम्” (गीता 4.20) इत्यनेन
3/1 श्लोकेन 3/1 यः 1/1 प्रारब्ध-कर्मा
1/1 सन् 1/1 यदा 0 निष्क्रिय-ब्रह्मात्म-दर्शन-संपन्नः
1/1 स्यात् III/1 तदा 0 तस्य 6/1 आत्मनः 6/1 कर्तृ-कर्म-प्रयोजन-अभाव-दर्शिनः 6/1 कर्म-परित्यागे
7/1 प्राप्ते 7/1 कुतश्चित् 0 निमित्तात् 5/1 तत्-असम्भवे 7/1 सति 7/1 पूर्ववत् 0 तस्मिन् 7/1 कर्मणि 7/1 अभिप्रवृत्तः
1/1 अपि 0 “नैव किञ्चित् करोति सः” इति 0 कर्माभावः 1/1 प्रदर्शितः 1/1। यस्य 6/1 एवम् 0 कर्माभावः 1/1 दर्शितः 1/1 तस्य 6/1
एव 6/1 –
गतसङ्गस्य 6/1 सर्वतः 1/1 निवृत्त-आसक्तेः 6/1, मुक्तस्य 6/1 निवृत्त-धर्माधर्मादि-बन्धनस्य 6/1, ज्ञान-अवस्थित-चेतसः 6/1 [ज्ञाने 7/1
एव 0 अवस्थितम् 1/1 चेतः 1/1 यस्य 6/1 सः 1/1
अयम् 1/1 ज्ञान-अस्वस्थित-चेताः 1/1] तस्य 6/1, यज्ञाय 4/1 यज्ञ-निर्वृत्ति-अर्थम् 0 आचरतः 6/1 निर्वर्तयतः 6/1 कर्म 1/1 समग्रम् 1/1 [सह 0 अग्रेण 3/1 फलेन 3/1 वर्तते III/1 इति 0] समग्रम् 1/1 कर्म 1/1 तत् 1/1 समग्रम् 0 प्रविलीयते III/1 विनश्यति III/1 इत्यर्थः 1/1॥