Showing posts with label 0423 4th Chapter 23rd Sloka. Show all posts
Showing posts with label 0423 4th Chapter 23rd Sloka. Show all posts

Sunday, February 7, 2016

4th Chapter 23rd Sloka

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥४.२३॥

gatasaṅgasya muktasya jñānāvasthitacetasaḥ |
yajñāyācarataḥ karma samagraṃ pravilīyate ||4.23||


गतसङ्गस्य 6/1 मुक्तस्य 6/1 ज्ञानावस्थितचेतसः 6/1
यज्ञाय 4/1 आचरतः 6/1 कर्म 1/1 समग्रम् 1/1 प्रविलीयते III/1 ॥४.२३॥


·         गतसङ्गस्य [gatasaṅgasya] = one who is free from attachment = गतसङ्ग (m.) + 6/1
o   गतः सङ्गः यस्मात् सः गतसङ्गः (115B), यस्य ।
·         मुक्तस्य [muktasya] = one who is liberated = मुक्त (m.) + 6/1
·         ज्ञानावस्थितचेतसः [jñānāvasthitacetasaḥ] = one whose mind is rooted in self-knowledge = ज्ञानवस्थितचेतस् (m.) + 6/1
o   ज्ञाने अवस्थितं चेतः यस्य सः ज्ञानावस्थितचेताः (716B), यस्य ।
·         यज्ञाय [yajñāya] = for the sake of daily yajña = यज्ञ (m.) + 4/1
·         आचरतः [ācarataḥ] = one who performs = आचरत् (m.) + 6/1
o   + चर् to perform + शतृँ (लट्/कर्तरि) = आचरत्
·         कर्म [karma] = action (karma) = कर्मन् (n.) + 1/1    
·         समग्रम् [samagram] = the entire = समग्रम् (n.) + adj. to कर्म 1/1     
·         प्रविलीयते [pravilīyate] = is bound = प्र + वि + ली (9P) to resole + लट्/कर्मणि/III/1

The karma of one who is free from attachment, who is liberated, whose mind is rooted in self-knowledge, who performs for the sake of daily yajña, resolves totally.


Sentence 1:
गतसङ्गस्य 6/1 मुक्तस्य 6/1 ज्ञानावस्थितचेतसः 6/1 यज्ञाय 4/1 आचरतः 6/1 समग्रम् 1/1 कर्म 1/1 प्रविलीयते III/1 ॥४.२३॥
The karma (कर्म 1/1) of one who is free from attachment (गतसङ्गस्य 6/1), who is liberated (मुक्तस्य 6/1), whose mind is rooted in self-knowledge (ज्ञानावस्थितचेतसः 6/1), who performs (आचरतः 6/1) for the sake of daily yajña (यज्ञाय 4/1), resolves (प्रविलीयते III/1) totally (समग्रम् 1/1).

त्यक्त्वा कर्मफलासङ्गम्” (गीता 4.20) इत्यनेन 3/1 श्लोकेन 3/1 यः 1/1 प्रारब्ध-कर्मा 1/1 सन् 1/1 यदा 0 निष्क्रिय-ब्रह्मात्म-दर्शन-संपन्नः 1/1 स्यात् III/1 तदा 0 तस्य 6/1 आत्मनः 6/1 कर्तृ-कर्म-प्रयोजन-अभाव-दर्शिनः 6/1 कर्म-परित्यागे 7/1 प्राप्ते 7/1 कुतश्चित् 0 निमित्तात् 5/1 तत्-असम्भवे 7/1 सति 7/1 पूर्ववत् 0 तस्मिन् 7/1 कर्मणि 7/1 अभिप्रवृत्तः 1/1 अपि 0 नैव किञ्चित् करोति सःइति 0 कर्माभावः 1/1 प्रदर्शितः 1/1 यस्य 6/1 एवम् 0 कर्माभावः 1/1 दर्शितः 1/1 तस्य 6/1 एव 6/1
गतसङ्गस्य 6/1 सर्वतः 1/1 निवृत्त-आसक्तेः 6/1, मुक्तस्य 6/1 निवृत्त-धर्माधर्मादि-बन्धनस्य 6/1, ज्ञान-अवस्थित-चेतसः 6/1 [ज्ञाने 7/1 एव 0 अवस्थितम् 1/1 चेतः 1/1 यस्य 6/1 सः 1/1 अयम् 1/1 ज्ञान-अस्वस्थित-चेताः 1/1] तस्य 6/1, यज्ञाय 4/1 यज्ञ-निर्वृत्ति-अर्थम् 0 आचरतः 6/1 निर्वर्तयतः 6/1 कर्म 1/1 समग्रम् 1/1 [सह 0 अग्रेण 3/1 फलेन 3/1 वर्तते III/1 इति 0] समग्रम् 1/1 कर्म 1/1 तत् 1/1 समग्रम् 0 प्रविलीयते III/1 विनश्यति III/1 इत्यर्थः 1/1


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.