कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥३.६॥
karmendriyāṇi saṃyamya ya āste
manasā smaran |
indriyārthān vimūḍhātmā mithyācāraḥ
sa ucyate ||3.6||
कर्मेन्द्रियाणि 2/3 संयम्य 0 यः 1/1 आस्ते III/1 मनसा 3/1 स्मरन्
1/1 ।
इन्द्रियार्थान् 2/3 विमूढात्मा
1/1 मिथ्याचारः 1/1 सः 1/1 उच्यते III/1 ॥३.६॥
·
कर्मेन्द्रियाणि
[karmendriyāṇi] = organs of action = कर्मेन्द्रिय (n.) + 2/3
o
कर्मणां सम्पादनाय इन्द्रियाणि कर्मेन्द्रियाणि
(6T), तानि।
·
संयम्य [saṃyamya] = controlling = अव्ययम्
o
सम् + यम् उपरमे to check + ल्यप्
·
यः [yaḥ] = the one who = यद् (pron. m.) + कर्तरि
to आस्ते 1/1
·
आस्ते [āste] = sits
= आस् उपवेशने (2A) to sit + लट्/कर्तरि/III/1
·
मनसा [manasā]
= with the
mind = मनस् (n.) + 3/1
·
स्मरन् [smaran] = remembering = स्मरत् (m.) + adj. to यः (पुरुषः) 1/1
·
इन्द्रियार्थान्
[indriyārthān] = organs of action = इन्द्रियार्थ (m.) + 2/3
o
इन्द्रियाणाम् अर्थाः इन्द्रियार्थाः (6T), तान् ।
·
विमूढात्मा [vimūḍhātmā]
= deluded = विमूढात्मन् (m.) + adj.
to यः (पुरुषः) 1/1
o
विमूढः आत्मा अन्तःकरणं यस्य सः विमूढात्मा (116B) ।
·
मिथ्याचारः [vimūḍhātmā]
= a person of
false conduct = मिथ्याचार (m.) + adj.
to सः (पुरुषः) 1/1
o
मिथ्या मृषा आचारः यस्य सः मिथ्याचारः (116B) ।
·
सः [saḥ] = he = तद् (pron. m.) + कर्मणि to उच्यते 1/1
·
उच्यते [ucyate]
= is called = वच् to say + लट्/कर्मणि/III/1
The one who, controlling the organs
of action, sits with the mind remembering the sense objects is deluded and is
called a person of false conduct.
Sentence:
यः 1/1 विमूढात्मा 1/1 कर्मेन्द्रियाणि 2/3 संयम्य 0 मनसा 3/1 इन्द्रियार्थान् 2/3 स्मरन् 1/1 आस्ते III/1
सः 1/1 मिथ्याचारः 1/1 उच्यते III/1 ॥३.६॥
The one (सः 1/1) who (यः 1/1),
controlling (संयम्य 0) the
organs of action (कर्मेन्द्रियाणि 2/3), sits (आस्ते III/1) with the mind (मनसा 3/1)
remembering (स्मरन् 1/1) the
sense objects (इन्द्रियार्थान् 2/3) is
deluded (विमूढात्मा 1/1) and is
called (मिथ्याचारः 1/1) a
person of false conduct (उच्यते III/1).
यः 1/1
तु 0 अनात्मज्ञः 1/1 चोदितम् 2/1 कर्म 2/1 न 0 आरभते III/1 इति 0 तत् 1/1 असत् 1/1
एव 0 इति 0 आह III/1 --
कर्मेन्द्रियाणि 2/3 संयम्य 0 यः 1/1 आस्ते III/1 मनसा 3/1 स्मरन्
1/1 ।
इन्द्रियार्थान् 2/3 विमूढात्मा
1/1 मिथ्याचारः 1/1 सः 1/1 उच्यते III/1 ॥३.६॥
कर्मेन्द्रियाणि 2/3 = हस्तादीनि 2/3 संयम्य 0 संहृत्य 0 यः 1/1 आस्ते III/1 तिष्ठति III/1 मनसा 3/1 स्मरन् 1/1 = चिन्तयन् 1/1 इन्द्रियार्थान् 2/3 = विषयान् 2/3, विमूढात्मा 1/1 = विमूढ-अन्तःकरणः 1/1 मिथ्याचारः 1/1 = मृषाचारः 1/1 = पापाचारः 1/1 सः 1/1 उच्यते III/1।।
बहुव्रीहिसमासः
मिथ्या
0 आचारः 1/1 यस्य 6/1 सः 1/1 मिथ्याचारः
1/1 = पुरुषः 1/1
मृषा
0 आचारः 1/1 यस्य 6/1
सः 1/1 मृषाचारः
1/1 = पुरुषः 1/1
पापम् 1/1 आचारः 1/1 यस्य 6/1
सः 1/1 पापाचारः
1/1 = पुरुषः 1/1
विमूढः 1/1 आत्मा
1/1 यस्य 6/1 सः 1/1 विमूढात्मा 1/1 = पुरुषः 1/1
विमूढम् n1/1 अन्तःकरणम्
n1/1 यस्य 6/1 सः 1/1 विमूढान्तःकरणः m1/1 = पुरुषः 1/1