Showing posts with label 02. 2nd Chapter. Show all posts
Showing posts with label 02. 2nd Chapter. Show all posts

Monday, November 16, 2015

2nd Chapter 72nd Sloka

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥२.७२॥

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati |
sthitvāsyāmantakāle'pi brahmanirvāamṛcchati ||2.72||

एषा 1/1 ब्राह्मी 1/1 स्थितिः 1/1 पार्थ 8/1 0 एनाम् 2/1 प्राप्य 0 विमुह्यति III/1
स्थित्वा 0 अस्याम् 7/1 अन्तकाले 7/1 अपि 0 ब्रह्मनिर्वाणम् 2/1 ऋच्छति III/1 ॥२.७२॥

·         एषा [eṣā] = this = एतद् (pron. f.) + 1/1
·         ब्राह्मी [brāhmī] = that which is in Brahman = ब्राह्मी (f.) + 1/1
·         स्थितिः [sthitiḥ] = being steady = स्थिति (f.) + 1/1
o   स्था गतिनिवृत्तौ (1P) to stay + क्तिन्
·         पार्थ [pārtha] = Oh! Son of Pṛthā = पार्थ (m.) सम्बोधने + 1/1
·         [na] = not = अव्ययम्
·         एनाम् [enām] = this = एतद् (pron. f.) + कर्मणि to प्राप्य 2/1
·         प्राप्य [prāpya] = having gained = अव्ययम्
o   प्र + आप् + ल्यप्
·         विमुह्यति [vimuhyati] = is deluded = वि + मुह् (to be deluded) + लट्/कर्तरि/III/1
·         स्थित्वा [sthitvā] = remaining = अव्ययम्
o   प्र + आप् + ल्यप्
·         अस्याम् [asyām] = there in = इदम् (pron. f.) + अधिकरणे to स्थित्वा 7/1
·         अन्तकाले [antakāle] = at the end of one’s life= अन्तकाल (m.) + अधिकरणे to ऋच्छति 7/1
·         अपि [api] = even = अव्ययम्
·         ब्रह्मनिर्वाणम् [brahmanirvāam] = liberation = ब्रह्मनिर्वान (n.) + 2/1
·         ऋच्छति [ṛcchati] = gains = (1P) to gain + लट्/कर्तरि/III/1

This is what is meant by being steady in Brahman, oh! Pārtha. Having gained this, one is not deluded. Remaining therein, even at the end of one’s life, one gains liberation.

Sentence 1:
एषा 1/1 ब्राह्मी 1/1 स्थितिः 1/1 पार्थ 8/1
This is (एषा 1/1) what is meant by being steady (स्थितिः 1/1) in Brahman (ब्राह्मी 1/1), oh! Pārtha (पार्थ 8/1).

Sentence 2:
एनाम् 2/1 प्राप्य 0 0 विमुह्यति III/1
Having gained (प्राप्य 0) this (एनाम् 2/1), one is not ( 0) deluded (विमुह्यति III/1).

Sentence 3:
अस्याम् 7/1 स्थित्वा 0 अन्तकाले 7/1 अपि 0 ब्रह्मनिर्वाणम् 2/1 ऋच्छति III/1 ॥२.७२॥
Remaining (स्थित्वा 0) therein (अस्याम् 7/1), even (अपि 0) at the end of one’s life (अन्तकाले 7/1), one gains (ऋच्छति III/1) liberation (ब्रह्मनिर्वाणम् 2/1).




सा 1/1 एषा 1/1 ज्ञाननिष्ठा 1/1 स्तूयते 1/1
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति। स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति।।2.72।।
(2.72) – एषा 1/1 यथोक्ता 1/1 ब्राह्मी 1/1 ब्रह्मणि 7/1 भवा 1/1 इयम् 1/1 स्थितिः 1/1 सर्वम् 2/1 कर्म 2/1 सन्न्यस्य 0 ब्रह्मरूपेण 3/1 एव 0 अवस्थानम् 1/1 इत्येतत् 1/1 हे पार्थ 8/1, 0 एनाम् 2/1 स्थितिम् 2/1 प्राप्य 0 लब्ध्वा 0 विमुह्यति III/1 0 मोहम् 2/1 प्राप्नोति III/1 स्थित्वा 0 अस्याम् 7/1 स्थितौ 7/1 ब्राह्म्याम् 7/1 यथोक्तायाम् 7/1 अन्तकाले 7/1 अपि 0 अन्त्ये 7/1 वयसि 7/1 अपि 0 ब्रह्मनिर्वाणम् 2/1 ब्रह्मनिर्वृतिम् 2/1 मोक्षम् 2/1 ऋच्छति III/1 गच्छति III/1 किमु 0 वक्तव्यम् 0 ब्रह्मचर्यात् 5/1 एव 0 संन्यस्य 0 यावज्जीवं 0 यः 1/1 ब्रह्मणि 7/1 एव 0 अवतिष्ठते III/1 सः 1/1 ब्रह्मनिर्वाणम् 2/1 ऋच्छति III/1 इति 0

तत्सत् इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयोऽध्यायः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये द्वितीयोऽध्यायः ॥


2nd Chapter 71st Sloka

विहाय कामान् यः सर्वान् पुमांश्चरति निस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥२.७१॥

vihāya kāmān yaḥ sarvān pumāṃścarati nispṛhaḥ |
nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ||2.71||

विहाय 0 कामान् 2/3 यः 1/1 सर्वान् 2/3 पुमान् 1/1 चरति III/1 निस्पृहः 1/1
निर्ममः 1/1 निरहङ्कारः 1/1 सः 1/1 शान्तिम् 2/1 अधिगच्छति III/1 ॥२.७१॥

·         विहाय [vihāya] = having given up = अव्ययम्
o   वि + हा त्यागे (3P) to give up + ल्यप्
·         कामान् [kāmān] = desire = काम (m.) + कर्मणि to विहाय 2/3
·         यः [yaḥ] = the one who = यद् (pron. m.) + 1/1
·         सर्वान् [sarvān] = all = सर्व (pron. m.) + adj. to कामान् 2/3
·         पुमान् [pumān] = a person = पुंस् (m.) + कर्तरि to चरति 1/1
·         चरति [carati] = moves = चर् (1P) to move + लट्/कर्तरि/III/1
·         निस्पृहः [nispṛhaḥ] = devoid of longing = निस्पृह (m.) + adj. to पुमान् 1/1
·         निर्ममः [nirmamaḥ] = devoid of sense of ‘mine’ = निर्मम (m.) + adj. to पुमान् 1/1
·         निरहङ्कारः [nirahaṅkāraḥ] = devoid of sense of limited ‘I’ = निरहङ्कार (m.) + adj. to पुमान् 1/1
·         सः [saḥ] = he = तद् (pron. m.) + 1/1
·         शान्तिम् [śāntim] = peace = शान्ति (f.) + 2/1
·         अधिगच्छति [adhigacchati] = gains = अधि + गम् (1P) to gain + लट्/कर्तरि/III/1

Having given up all binding desires, the person who moves around devoid of longing without the sense of limited ‘I’ and ‘mine’, gains peace.


Sentence 1:
यः 1/1 पुमान् 1/1 सर्वान् 2/3 कामान् 2/3 विहाय 0 निस्पृहः 1/1 निरहङ्कारः 1/1 निर्ममः 1/1 चरति III/1
सः 1/1 शान्तिम् 2/1 अधिगच्छति III/1 ॥२.७१॥
Having given up (विहाय 0) all (सर्वान् 2/3) binding desires (कामान् 2/3), the person (पुमान् 1/1) who (यः 1/1) moves around (चरति III/1) devoid of longing (निस्पृहः 1/1) without the sense of limited ‘I’ (निरहङ्कारः 1/1) and ‘mine’ (निर्ममः 1/1), gains (सः 1/1 अधिगच्छति III/1) peace (शान्तिम् 2/1).


यस्मात् 5/1 एवम् 0 तस्मात् 5/1 -
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः।
निर्ममो निरहंकारः शांतिमधिगच्छति।।2.71।।
(2.71) -- विहाय 0 परित्यज्य 0 कामान् 2/3 यः 1/1 संन्यासी 1/1 पुमान् 1/1 सर्वान् 2/3 अशेषतः 0 कार्त्स्न्येन 0 चरति III/1, जीवन-मात्र-चेष्टा-शेषः 1/1 पर्यटति 1/1 इत्यर्थः 1/1निःस्पृहः 1/1 शरीर-जीवन-मात्रे 7/1 अपि 0 निर्गता 1/1 स्पृहा 1/1 यस्य 6/1 सः 1/1 निःस्पृहः 1/1 सन् 1/1, निर्ममः 1/1 शरीर-जीवन-मात्र-आक्षिप्त-परिग्रहे 7/1 अपि 0 मम 6/1 इदम् 1/1 इति 0 अभिनिवेश-वर्जितः 1/1, निरहंकारः 1/1 विद्यावत्त्व-आदि-निमित्त-आत्म-संभावना-रहितः 1/1 इत्येतत् 1/1 सः 1/1 एवंभूतः 1/1 स्थितप्रज्ञः 1/1 ब्रह्मवित् 1/1 शान्तिम् 2/1 सर्व-संसार-दुःख-उपरम-लक्षणाम् 2/1 निर्वाण-आख्याम् 2/1 अधिगच्छति III/1 प्राप्नोति III/1 ब्रह्मभूतः 1/1 भवति III/1 इत्यर्थः 1/1।।
कृत्स्नस्य भावः कार्त्स्न्यम्
Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.