सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥६.३१॥
sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ |
sarvathā vartamāno'pi sa yogī mayi vartate ||6.31||
सर्वभूतस्थितम् 2/1 यः 1/1 माम् 2/1
भजति III/1 एकत्वम्
2/1 आस्थितः 1/1 ।
सर्वथा 0 वर्तमानः 1/1 अपि 0 सः
1/1 योगी 1/1 मयि 7/1 वर्तते III/1 ॥६.३१॥
·
सर्वभूतस्थितम् [sarvabhūtasthitam] = abiding in all beings = सर्वभूतस्थित + adj. to माम् 2/1
·
यः [yaḥ] = the one who = यद् m. + कर्तरि to भजति 1/1
·
माम् [mām] = me = अस्मद् m. + कर्मणि to भजति 2/1
·
भजति [bhajati] = gains = भज् +
लट्/कर्तरि/III/1
·
एकत्वम् [ekatvam] = oneness = एकत्व (n.) + कर्मणि to आस्थितः 2/1
·
आस्थितः [āsthitaḥ] = one who has recognised = आस्थित m. + adj.
to
·
सर्वथा [sarvathā] = in whatever way = अव्ययम्
·
वर्तमानः [vartamānaḥ] = remaining = वर्तमान m. + adj. to
योगी 1/1
·
अपि [api] = even = अव्ययम्
·
सः [saḥ] = he = तद् m. + adj. to योगी 1/1
·
योगी [yogī] = yogī = योगिन् m. + कर्तरि to वर्तते 1/1
·
मयि [mayi] = in me = अस्मद् m. + अधिकरणे to वर्तते 7/1
·
वर्तते [vartate] = वृत् to exist + लट्/कर्तरि/III/1
The one who gains (the vision),
having recognised the oneness of me abiding in all beings, that yogī
abides in me in whatever way he (or she) remains.
Sentence 1:
The one who (यः 1/1) gains (भजति III/1) (the vision), having recognised (आस्थितः 1/1) the
oneness (एकत्वम् 2/1) of me (माम्
2/1) abiding in all beings (सर्वभूतस्थितम् 2/1), that (सः 1/1) yogī (योगी
1/1) abides (वर्तते III/1) in me (मयि 7/1) in whatever way (सर्वथा
0 अपि 0) he (or she) remains (वर्तमानः 1/1).
पूर्व-श्लोक-अर्थम् 2/1 सम्यग्दर्शनम् 2/1 अनूद्य 0 तत्फलम् 1/1 मोक्षः 1/1 अभिधीयते III/1 –
सर्वथा 0 सर्वप्रकारैः 3/3 वर्तमानः 1/1 अपि 0 सम्यग्दर्शी 1/1 योगी 1/1 मयि 7/1 वैष्णवे 7/1 परमे 7/1 पदे 7/1 वर्तते III/1, नित्यमुक्तः 1/1 एव 0 सः 1/1, न 0 मोक्षम् 2/1 प्रति 0 केनचित् 0 प्रतिबध्यते III/1 इत्यर्थः 1/1॥