अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥४.३६॥
api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ |
sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi ||4.36||
अपि 0 चेत् 0 असि II/1 पापेभ्यः
5/3 सर्वेभ्यः 5/3 पापकृत्तमः 1/1 ।
सर्वम् 2/1 ज्ञानप्लवेन 3/1 एव 0
वृजिनम् 2/1 सन्तरिष्यसि II/1 ॥४.३६॥
·
अपि [api] = even
= अव्ययम्
·
चेत् [cet] = if
= अव्ययम्
·
असि [asi] = you are = अस् (2P) to be + लट्/कर्तरि/II/1
·
पापेभ्यः [pāpebhyaḥ]
= sinners = पाप (m.) + विभक्ते 5/3
·
सर्वेभ्यः [sarvebhyaḥ] = all = सर्व (pron. m.) + adj. to पापेभ्यः 5/3
·
पापकृत्तमः [pāpakṛttamaḥ] = greatest
sinner = पापकृत्तम (m.) + 1/1
o
पापं करोति इति पापकृत् । पाप + कृत्
+ क्विप्
o
अतिशयेन पापकृत् इति पापकृत्तमः । पापकृत्
+ तमप्
·
सर्वम् [sarvam]
= all = सर्व
(pron. n.) + adj. to वृजिनम् 2/1
·
ज्ञानप्लवेन [jñānaplavena] = by raft of
knowledge = ज्ञानप्लव (m.) + करणे to सन्तरिष्यसि 3/1
·
एव [eva] = alone = अव्ययम्
·
वृजिनम् [vṛjinam]
= sin = वृजिन
(n.) + कर्मणि to सन्तरिष्यसि 2/1
·
सन्तरिष्यसि [santariṣyasi] = will cross = सम् + तॄ to cross + लृट्/कर्तरि/II/1
Even
if you are the greatest sinner among all sinners, you will corss all sin with
ease by the raft of knowledge alone.
Sentence 1:
सर्वेभ्यः 5/3 पापेभ्यः 5/3 अपि 0
पापकृत्तमः 1/1 असि II/1 चेत् 0 ।
ज्ञानप्लवेन 3/1 एव 0 सर्वम् 2/1
वृजिनम् 2/1 सन्तरिष्यसि II/1 ॥४.३६॥
Even
(अपि 0) if (चेत् 0) you are (असि
II/1) the greatest sinner (पापकृत्तमः 1/1)
among all (सर्वेभ्यः 5/3) sinners (पापेभ्यः
5/3), you will corss (सन्तरिष्यसि II/1)
all (सर्वम् 2/1) sin (वृजिनम्
2/1) with ease by the raft of knowledge
(ज्ञानप्लवेन 3/1) alone (एव 0).
किञ्च 0 एतस्य 6/1 ज्ञानस्य 6/1 माहात्म्यम् 1/1 –
अपि 0 चेत् 0 असि II/1 पापेभ्यः 5/3 पापकृद्भ्यः 5/3 सर्वेभ्यः 5/3 अतिशयेन 3/1 पापकृत् 1/1 पापकृत्तमः 1/1 सर्वम् 2/1
ज्ञानप्लवेन 3/1
एव 0 ज्ञानम् 2/1 एव 0 प्लवम् 2/1 कृत्वा 0 वृजिनम् 2/1 वृजिन-अर्णवम् 2/1 पाप-समुद्रम् 2/1 सन्तरिष्यसि II/1 । धर्मः 1/1 अपि 0 इह 0 मुमुक्षोः 6/1 पापम् 1/1 उच्यते III/1 ॥