Showing posts with label 1302 13th Chapter 2nd Sloka. Show all posts
Showing posts with label 1302 13th Chapter 2nd Sloka. Show all posts

Tuesday, April 18, 2023

13th Chapter 2nd Sloka

 

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥१३.२॥

 

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata |

kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama ||13.2||

 

क्षेत्रज्ञम् 2/1 0 अपि 0 माम् 2/1 विद्धि II/1 सर्वक्षेत्रेषु 7/3 भारत S/1

क्षेत्रक्षेत्रज्ञयोः 6/2 ज्ञानम् 1/1 यत् 1/1 तत् 1/1 ज्ञानम् 1/1 मतम् 1/1 मम 6/1 ॥१३.२॥

 

·       क्षेत्रज्ञम् [kṣetrajñam] = the knower of the body = क्षेत्रज्ञ m. + कर्मणि to विद्धि 2/1

·       [ca] = and = अव्ययम्

·       अपि [api] = also = अव्ययम्

·       माम् [mām] = Me = अस्मद् m. + O.C. to क्षेत्रज्ञम् 2/1

·       विद्धि [viddhi] = May you know = विद् (2P) + लोट्/कर्तरि/II/1

·       सर्वक्षेत्रेषु [sarvakṣetreṣu] = in all the bodies = सर्वक्षेत्र + अधिकरणे 7/3

o   सर्वाणि क्षेत्राणि इति सर्वक्षेत्राणि (KT), तेषु सर्वक्षेत्रेषु ।

·       भारत [bhārata] = O Bhārata = भारत + सम्बोधने 1/1

·       क्षेत्रक्षेत्रज्ञयोः [kṣetrakṣetrajñayoḥ] = of the body and of the knower of the body = क्षेत्रक्षेत्रज्ञ + सम्बन्धे to ज्ञानम् 6/2

o   क्षेत्रं च क्षेत्रज्ञः च क्षेत्रक्षेत्रज्ञौ (ID), तयोः क्षेत्रक्षेत्रज्ञयोः ।

·       ज्ञानम् [jñānam] = knowledge = ज्ञान n. + कर्तरि to (भवति)1/1

·       यत् [yat] = that which = यद् n. + adj. to ज्ञानम् 1/1

·       तत् [tat] = that = तद् n. + adj. to ज्ञानम् 1/1

·       ज्ञानम् [jñānam] = knowledge = ज्ञान n. + कर्तरि to (भवति) 1/1

·       मतम् [matam] = vision = मत (n.) + कर्तरि to (भवति) 1/1

·       मम [mama] = My = अस्मद् m. + सम्बन्धे to मतम् 6/1

 

Bhārata (Arjuna)! May you know Me as the knower of the body in all the bodies. That (which is) knowledge of the body and of the knower of the body, is (truly) knowledge. (This is) My vision.

 

[अन्वयः]

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । यत् क्षेत्रक्षेत्रज्ञयोः ज्ञानम्, तत् ज्ञानम् (इति) मम मतम् ॥१३.२॥

 

Sentence 1:

Bhārata (Arjuna) (भारत S/1)! And ( 0) also (अपि 0) May you know (विद्धि II/1) Me (माम् 2/1) as the knower of the body (क्षेत्रज्ञम् 2/1) in all the bodies (सर्वक्षेत्रेषु 7/3).

 

Sentence 2:

That (यत् 1/1) (which is) knowledge (ज्ञानम् 1/1) of the body and of the knower of the body (क्षेत्रक्षेत्रज्ञयोः 6/2), is (truly) knowledge (तत् 1/1 ज्ञानम् 1/1).

 

Sentence 3:

(This is) My (मम 6/1) vision (मतम् 1/1).

 

 

क्षेत्रज्ञं यथोक्तलक्षणं चापि मां परमेश्वरम् असंसारिणं विद्धि जानीहि । सर्वक्षेत्रेषु यः क्षेत्रज्ञः ब्रह्मादि-स्तम्बपर्यन्त-अनेकक्षेत्रोपाधि-प्रविभक्तः, तं निरस्त-सर्वोपाधि-भेदं सदसदादि-शब्द-प्रत्ययागोचरं विद्धि इति अभिप्रायः । हे भारत, यस्मात् क्षेत्रक्षेत्रज्ञेश्वर-याथात्म्य-व्यतिरेकेण न ज्ञानगोचरम् अन्यत् अवशिष्टम् अस्ति, तस्मात् क्षेत्रक्षेत्रज्ञयोः ज्ञेयभूतयोः यत् ज्ञानं क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेते, तत् ज्ञानं सम्यग्ज्ञानम् इति मतम् अभिप्रायः मम ईश्वरस्य विष्णोः ॥

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.