अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१-१६॥
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ||1-16||
अनन्तविजयम् 2/1 राजा 1/1 कुन्तीपुत्रः 1/1 युधिष्ठिरः 1/1 ।
नकुलः 1/1 सहदेवः 1/1 च 0 सुघोषमणिपुष्पकौ 2/2 ॥१-१६॥
· अनन्तविजयम् [anantavijayam] = Anantavijayam (name of conch of Yudhiṣṭhiraḥ) = अनन्तविजय + कर्मणि of [दध्मौ] 2/1
o अनन्ताः (limitless) विजयाः (victory) यस्य (of which) सः अनन्तविजयः । बहुव्रीहिसमासः ।
· राजा [rājā] = king = राजन् + adj. to युधिष्ठिरः 1/1
· कुन्तीपुत्रः [kuntīputraḥ] = son of Kuntī = कुन्तीपुत्र + adj. to युधिष्ठिरः 1/1
o कुन्त्याः पुत्रः कुन्तीपुत्रः । षष्ठीतत्पुरुषसमासः ।
· युधिष्ठिरः [yudhiṣṭhiraḥ] = Yudhiṣṭhiraḥ = युधिष्ठिर + कर्तरि of [दध्मौ] 1/1
o युधि (in the battle) स्थिरः (firm) इति युधिष्ठिरः । सप्तमीतत्पुरुषसमासः ।
अलुक् of विभक्ति by 6.3.9 हलदन्तात्सप्तम्याः संज्ञायाम् ।
· नकुलः [nakulaḥ] = Nakula = नकुल + कर्तरि of [दध्मतुः blew] 1/1
· सहदेवः [sahadevaḥ] = Sahadeva = सहदेव + कर्तरि of [दध्मतुः blew] 1/1
· च [ca] = and = अव्ययम्
· सुघोषमणिपुष्पकौ [sughoṣamaṇipuṣpakau] = Sughoṣa and Maṇipuṣpaka (names of conches of Nakula and Sahadeva) = सुघोषमणिपुष्पक + कर्मणि of [प्रदध्मतुः] 2/1
o सुघोषः च मणिपुष्पकः च सुघोषमणिपुष्पकौ । इतरेतरद्वन्द्वसमासः ।
॥१-१६॥
King Yudhiṣṭhira, the son of Kuntī, blew Anantavijaya and Nakula and Sahadeva blew Sughoṣa and Maṇipuṣpaka.
King (राजा 1/1) Yudhiṣṭhira (युधिष्ठिरः 1/1), the son of Kuntī (कुन्तीपुत्रः 1/1), blew Anantavijaya (अनन्तविजयम् 2/1) and Nakula (नकुलः 1/1) and (च 0) Sahadeva (सहदेवः 1/1) blew Sughoṣa and Maṇipuṣpaka (सुघोषमणिपुष्पकौ 2/2).
Sentence 1:
राजा 1/1 कुन्तीपुत्रः 1/1 युधिष्ठिरः 1/1 अनन्तविजयम् 2/1 [दध्मौ III/1]
Yudhiṣṭhiraḥ [blew his conch,] Anantavijaya.
Sentence 2:
नकुलः 1/1 सहदेवः 1/1 च 0 सुघोषमणिपुष्पकौ 2/2 [दध्मतुः III/2]
Nakula and Sahadeva [blew their conch,] Sughoṣa and Maṇipuṣpaka.
॥१-१६॥