योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥१.२३॥
yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ |
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ||1.23||
योत्स्यमानान् 2/3 अवेक्षे I/1 अहम् 1/1 ये 1/3 एते 1/3 अत्र 0 समागताः 1/3 ।
धार्तराष्ट्रस्य 6/1 दुर्बुद्धेः 6/1 युद्धे 7/1 प्रियचिकीर्षवः 1/3 ॥१.२३॥
· योत्स्यमानान् [yotsyamānān] = those who are going to fight = योत्स्यमान (m.) + कर्मणि of अवेक्षे 2/3
o युध् (4A) to fight + लृट् (future)
= योध् + शानच्
= योध् + स्य + शानच्
= योत्+ स्य + मान
· अवेक्षे [avekṣe] = (I) see = अव + ईक्ष् to see + लट्/कर्तरि/I/1
· अहम् [aham] = I = अस्मद् (pron. m.) + कर्तरि of अवेक्षे 1/1
· ये [ye] = those who= यद् (pron. m.) + कर्तरि of [भवन्ति] 1/3
· एते [ete] = these= एतद् (pron. m.) + 1/3
· अत्र [atra] = here = अव्ययम्
· समागताः [samāgatāḥ] = gethered = समागत (m.) + 1/3
o सम् + आ + गम् to come together + क्त (कर्तरि) = समागत those who have gethered
· धार्तराष्ट्रस्य [dhārtarāṣṭrasya] = of Duryodhana = धार्तराष्ट्र (m.) + सम्बन्धे to प्रिय 6/1
· दुर्बुद्धेः [durbuddheḥ] = the one whose mind is distorted = दुर्बुद्धि (m.) + adj. to धार्तराष्ट्रस्य 6/1
o दुष्टा बुद्धिः यस्य सः दुर्बुद्धिः (PB, 116B)
· युद्धे [yuddhe] = in the battle = युद्धे (m) + अधिकरणे 7/1
· प्रियचिकीर्षवः [priyacikīrṣavaḥ] = those who want to please = प्रियचिकीषु (m.) + 1/3
o प्रियं कर्तुम् इच्छवः
o कृ to do + सन् to desire to … = चिकीर्ष to desire to do
o चिकीर्ष + उ (कर्तरि) = चिकीर्षु
॥१-२३॥
I wish to see those who have gathered here with the intention of fighting, who want to carry out in the war what is pleasing to the son of Dhṛtarāṣṭra (Duryodhana), the one whose thinking is distorted.
I (अहम् 1/1) wish to see (अवेक्षे I/1) those (एते 1/3) who (ये 1/3) have gathered (समागताः 1/3) here (अत्र 0) with the intention of fighting (योत्स्यमानान् 2/3), who want to carry out in the war (युद्धे 7/1) what is pleasing (प्रियचिकीर्षवः 1/3) to the son of Dhṛtarāṣṭra (धार्तराष्ट्रस्य 6/1) (Duryodhana), the one whose thinking is distorted (दुर्बुद्धेः 6/1).
Main sentence:
अहम् 1/1 योत्स्यमानान् 2/3 अवेक्षे I/1 । I see those who are desirous to fight.
Description of योत्स्यमानान् by using यद् clause:
ये 1/3 एते 1/3 अत्र 0 समागताः 1/3 धार्तराष्ट्रस्य 6/1 दुर्बुद्धेः 6/1 युद्धे 7/1 प्रियचिकीर्षवः 1/3 ॥२३॥ Those who (ये 1/3 एते 1/3) are gethered (समागताः 1/3) here (अत्र 0) and wanding to please (प्रियचिकीर्षवः 1/3) Duryodhana (धार्तराष्ट्रस्य 6/1) whose mind is distorted (दुर्बुद्धेः 6/1) in the battle (युद्धे 7/1).