अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥१-४॥
atra śūrā maheṣvāsā bhīmārjunasamā yudhi |
yuyudhāno virāṭaśca drupadaśca mahārathaḥ ||1-4||
अत्र 0 शूराः 1/3 महेष्वासाः 1/3 भीमार्जुनसमाः 1/3 युधि 7/1 ।
युयुधानः 1/1 विराटः 1/1 च 0 द्रुपदः 1/1 च 0 महारथः 1/1 ॥१-४॥
· अत्र [atra] = here (in the army of Pāṇḍavas) = अव्ययम्
o इदम् (this) + त्रल् (7th case meaning)
· शूराः [śūrāḥ] = experts = शूर (m.) + 1/3
· महेष्वासाः [maheṣvāsāḥ] = men of great bows = महेष्वास (m.) + 1/3
o इषुः (arrow) अस्यते (is thrown) अस्मिन् (in which) इति इष्वासं धनुः (bow) । UT
o महन्ति (great) धनूंषि (bows) येषां (whose) ते राजानः (kings) । 11B6
· भीमार्जुनसमाः [bhīmārjunasamāḥ] = equal to Bhīma and Arjuna = भीमार्जुनसम (m.) + 1/3
o भीमेन अर्जुनेन च समाः (equal) भीमार्जुनसमाः । पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः २.१.३१। 3T
· युधि [yudhi] = in battle = युध् (f.) + अधिकरणे 7/1
· युयुधानः [yuyudhānaḥ] = Yuyudhāna= युयुधान (m.) + 1/1
· विराटः [virāṭaḥ] = Virāṭa = विराट (m.) + 1/1
· च [ca] = and = अव्ययम्
· द्रुपदः [drupadaḥ] = King Drupada (father of Daupadī) = द्रुपद (m.) + 1/1
· च [ca] = and = अव्ययम्
· महारथः [mahārathaḥ ] = the one who is capable to fight and lead a great army = महारथ (m.) + 1/1
॥ १-४॥
Here (अत्र 0) are unrivalled experts (शूराः 1/3), equal to Bhīma and Arjuna (भीमार्जुनसमाः 1/3) in battle (युधि 7/1), men of great bows (महेष्वासाः 1/3) — Sātyaki (युयुधानः 1/1), the king of Virāṭa (विराटः 1/1), and (च 0) King Drupada (द्रुपदः 1/1), a man of great valour (महारथः 1/3);