Showing posts with label 0104 1st Chapter 4th Sloka. Show all posts
Showing posts with label 0104 1st Chapter 4th Sloka. Show all posts

Friday, October 10, 2014

1st Chapter 4th Sloka

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।

युयुधानो विराटश्च द्रुपदश्च महारथः ॥१-४॥

atra śūrā maheṣvāsā bhīmārjunasamā yudhi |

yuyudhāno virāṭaśca drupadaśca mahārathaḥ  ||1-4||

 

अत्र 0 शूराः 1/3 महेष्वासाः 1/3 भीमार्जुनसमाः 1/3 युधि 7/1

युयुधानः 1/1 विराटः 1/1 0 द्रुपदः 1/1 0 महारथः 1/1 ॥१-४॥

 

·       अत्र [atra] = here (in the army of Pāṇḍavas) = अव्ययम्

o   इदम् (this) + त्रल् (7th case meaning)

·       शूराः [śūrāḥ] = experts = शूर (m.) + 1/3     

·       महेष्वासाः [maheṣvāsāḥ] = men of great bows = महेष्वास (m.) + 1/3

o   इषुः (arrow) अस्यते (is thrown) अस्मिन् (in which) इति इष्वासं धनुः (bow) UT

o   महन्ति (great) धनूंषि (bows) येषां (whose) ते राजानः (kings) 11B6

·       भीमार्जुनसमाः [bhīmārjunasamāḥ] = equal to Bhīma and Arjuna = भीमार्जुनसम (m.) + 1/3

o   भीमेन अर्जुनेन च समाः (equal) भीमार्जुनसमाः । पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः २.१.३१। 3T

·       युधि [yudhi] = in battle = युध् (f.) + अधिकरणे 7/1       

·       युयुधानः [yuyudhānaḥ] = Yuyudhāna= युयुधान (m.) + 1/1    

·       विराटः [virāṭaḥ] = Virāṭa = विराट (m.) + 1/1

·       [ca] = and = अव्ययम्

·       द्रुपदः [drupadaḥ] = King Drupada (father of Daupadī) = द्रुपद (m.) + 1/1   

·       [ca] = and = अव्ययम्

·       महारथः [mahārathaḥ ] = the one who is capable to fight and lead a great army = महारथ (m.) + 1/1           

॥ १-

 

 

Here (अत्र 0) are unrivalled experts (शूराः 1/3), equal to Bhīma and Arjuna (भीमार्जुनसमाः 1/3) in battle (युधि 7/1), men of great bows (महेष्वासाः 1/3) — Sātyaki (युयुधानः 1/1), the king of Virāa (विराटः 1/1), and ( 0) King Drupada (द्रुपदः 1/1), a man of great valour (महारथः 1/3);

 

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.