प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते ॥३.२७॥
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi
sarvaśaḥ |
ahaṅkāravimūḍhātmā kartā'hamiti
manyate ||3.27||
प्रकृतेः 6/1 क्रियमाणानि 1/3 गुणैः 3/3 कर्माणि 1/3
सर्वशः 0 ।
अहङ्कारविमूढात्मा 1/1 कर्ता
1/1 अहम् 1/1
इति 0 मन्यते III/1
॥३.२७॥
·
प्रकृतेः [prakṛteḥ]
= of prakṛti = प्रकृति (f.) + सम्बन्धे
to गुणैः 6/1
·
क्रियमाणानि [kriyamāṇāni]
= being performed = क्रियमाण (n.) + adj. to कर्माणि 1/3
·
गुणैः [guṇaiḥ]
= by the guṇas (in the form of body, mind,
sense) = गुण (m.) + करणे 3/3
·
कर्माणि [karmāṇi]
= actions = कर्मन् (n.) + 1/3
·
सर्वशः [sarvaśaḥ]
= in various ways = अव्ययम्
·
अहङ्कारविमूढात्मा
[ahaṅkāravimūḍhātmā] = one who is deluded by the I-notion = अहङ्कारविमूढात्मन् (m.) + कर्तरि to मन्यते 1/1
(कार्यकरणसङ्घाते आत्मप्रत्ययः) अहङ्कारः, तेन मूढः आत्मा (अन्तःकरणं)
यस्य सः (3116B)।
·
कर्ता [kartā] =
doer = कर्तृ (m.) + 1/1
·
अहम् [aham] =
I = अस्मद् (pron. m.) + 1/1
·
इति [iti] = thus = अव्ययम्
·
मन्यते [manyate]
= thinks = मन् (4A) to think
+ लट्/कर्तरि/III/1
Actions are performed in various ways by
the guṇas of prakṛti,
the body, mind, and senses. Deluded by the I-notion, one thinks, “I am the
doer.”
Sentence 1:
कर्माणि 1/3 प्रकृतेः 6/1 गुणैः
3/3 सर्वशः 0 क्रियमाणानि
1/3 ।
Actions (कर्माणि
1/3) are performed (क्रियमाणानि 1/3) in
various ways (सर्वशः 0) by the guṇas (गुणैः 3/3) of prakṛti (प्रकृतेः 6/1), the body, mind, and senses.
Sentence 2:
अहङ्कारविमूढात्मा 1/1 “अहम् 1/1 कर्ता
1/1“ इति 0 मन्यते
III/1 ॥३.२७॥
Deluded by the
I-notion (अहङ्कारविमूढात्मा
1/1), one thinks (इति 0 मन्यते
III/1), “I (अहम् 1/1) am the doer (कर्ता 1/1).”
अविद्वान् 1/1 अज्ञः 1/1 कथम् 0 कर्मसु 7/3 सज्जते III/1 इति 0 आह III/1 –
प्रकृतेः 6/1 [प्रकृतिः 1/1 प्रधानम् 1/1 सत्त्वरजस्तमसाम् 6/3 गुणानाम् 6/3 साम्य-अवस्था 1/1] तस्याः 6/1 प्रकृतेः 6/1 गुणैः 3/3 विकारैः 3/3 कार्य-करण-रूपैः
3/3 क्रियमाणानि 1/3 कर्माणि 1/3 लौकिकानि 1/3 शास्त्रीयाणि
1/3 च 0 सर्वशः 0 सर्वप्रकारैः 3/3 ।
अहंकारविमूढात्मा 1/1 कार्य-करण-संघात-आत्म-प्रत्ययः 1/1
अहंकारः 1/1 तेन 3/1 (अहङ्कारेण 3/1) विविधम् 0 नानाविधम् 0 मूढः 1/1 आत्मा 1/1 अन्तःकरणम् 1/1 यस्य 6/1 सः 1/1 अयम् 1/1 कार्य-करण-धर्मा 1/1
कार्यकरणाभिमानी 1/1 अविद्यया 3/1 कर्माणि 2/3 आत्मनि 7/1 मन्यमानः 1/1 तत्तत्कर्मणाम् 6/3 अहम् 1/1 कर्ता 1/1 इति 0 मन्यते III/1।।