सञ्जय उवाच
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥२.१॥
sañjaya uvāca
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam
|
viṣīdantamidaṃ vākyamuvāca
madhusūdanaḥ ||2.1||
सञ्जयः 1/1 उवाच III/1 ।
तम् 2/1 तथा 0 कृपया 3/1 आविष्टम्
2/1 अश्रुपूर्णाकुलेक्षणम् 2/1 ।
विषीदन्तम् 2/1 इदम् 2/1 वाक्यम्
2/1 उवाच III/1 मधुसूदनः 1/1 ॥२.१॥
·
सञ्जयः [sañjayaḥ]
= Sañjaya = सञ्जय (m.) + कर्तरि to उवाच 1/1
·
उवाच [uvāca]
= said = वच् (2P) to say + लिट्/कर्तरि/III/1
·
तम् [tam] = that
= तद् (pron.
m.) + adj. to [अर्जुनम्] 2/1
·
तथा [tathā] =
in that manner = अव्ययम्
o
तद् (that) + थाल् (in
that manner)
·
कृपया [kṛpayā]
= by compassion = कृपा (f.) + कर्तरि to आविष्टम्
3/1
·
आविष्टम् [āviṣṭam]
= overwhelmed = आविष्ट (m.) + adj. to [अर्जुनम्] 2/1
o
आ + विश्
to enter + क्त (... ed)
·
अश्रुपूर्णाकुलेक्षणम्
[aśrupūrṇākulekṣaṇam] = whose eyes were filled with tears and showed
distress = अश्रुपूर्णाकुलेक्षण (m.) + adj. to [अर्जुनम्] 2/1
o
अश्रुणा पूर्णेन आकुले ईक्षणे यस्य
सः अश्रुपूर्णाकुलेक्षणः
·
विषीदन्तम् [viṣīdantam]
= one who is sad = विषीदत् (m.) + adj. to [अर्जुनम्] 2/1
o
वि + सद्
to be sorrowful + शतृ (one who is …ing)
·
इदम् [idam] = this = इदम् (n.) + adj. to वाक्यम्
2/1
·
वाक्यम् [vākyam]
= sentence = वाक्य (n.) + कर्मणि to उवाच 2/1
·
उवाच [uvāca]
= said = वच् (2P) to say + लिट्/कर्तरि/III/1
·
मधुसूदनः [madhusūdanaḥ]
= Kṛṣṇa = मधुसूदन (m.) + कर्तरि to उवाच 1/1
Sentence 1:
सञ्जयः 1/1 उवाच III/1 ।
Sañjaya (सञ्जयः 1/1) said (उवाच III/1).
Sentence 2:
तथा 0 कृपया 3/1 आविष्टम् 2/1 अश्रुपूर्णाकुलेक्षणम् 2/1 तम् 2/1 विषीदन्तम् 2/1 [अर्जुनम् 2/1]।
इदम् 2/1 वाक्यम् 2/1 मधुसूदनः 1/1 उवाच III/1 ॥२.१॥
To him (तम्
2/1) who was sad (विषीदन्तम्
2/1) and thus (तथा 0) overwhelmed (आविष्टम् 2/1) by compassion (कृपया 3/1), whose eyes were filled with tears and showed distress (अश्रुपूर्णाकुलेक्षणम् 2/1), Kṛṣṇa (मधुसूदनः
1/1) spoke (उवाच III/1) these (इदम् 2/1)
words (वाक्यम् 2/1).