न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ १-३२॥
na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca |
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā || 1-32||
न 0 काङ्क्षे I/1 विजयम् 2/1 कृष्ण S/1 न 0 च 0 राज्यम् 2/1 सुखानि 2/3 च 0 ।
किम् 1/1 नः 6/3 राज्येन 3/1 गोविन्द S/1 किम् 1/1 भोगैः 3/3 जीवितेन 3/1 वा 0 ॥३२॥
· न [na] = not = अव्ययम्
· काङ्क्षे [kāṅkṣe] = काङ्क्ष् to wish + लट्/कर्तरि/I/1
· विजयम् [vijayam] = victory = विजय (m.) + कर्मणि to काङ्क्षे 2/1
· कृष्ण [kṛṣṇa] = O Kṛṣṇa = कृष्ण (m.) + सम्बोधने 1/1
· न [na] = not = अव्ययम्
· च [ca] = and = अव्ययम्
· राज्यम् [rājyam] = kingdom = राज्य (n.) + कर्मणि to काङ्क्षे 2/1
· सुखानि [sukhāni] = pleasures = सुख (n.) + कर्मणि to काङ्क्षे 2/3
· च [ca] = and = अव्ययम्
· किम् [kim] = what (is the use) = किम् (pron. n) + कर्तरि to [भवति] 1/1
o Representing प्रयोजनम् (use)
· नः [naḥ] = for us = अस्मद् (pron. m.) + सम्बन्धे to किम् [प्रयोजनम्] 6/3
o Optional form of अस्माकम्.
· राज्येन [rājyena] = with the kingdom = राज्य (n.) + करणे 3/1
· गोविन्द [govinda] = O Govinda = गोविन्द (m.) + सम्बोधने 1/1
· किम् [kim] = what (is the use) = किम् (pron. n) + कर्तरि to [भवति] 1/1
· भोगैः [bhogaiḥ] = with the enjoyments = भोग (m.) + करणे 3/3
· जीवितेन [jīvitena] = with living = जीवित (n.) + करणे 3/1
· वा [vā] = or = अव्ययम्
॥३२॥
Kṛṣṇa! I want neither victory, nor the kingdom, nor comforts. Govinda! What is the use of a kingdom or of pleasures, or of life itself to us?
Kṛṣṇa (कृष्ण S/1)! I want (काङ्क्षे I/1) neither (न 0) victory (विजयम् 2/1), nor (न 0 च 0) the kingdom (राज्यम् 2/1), nor (च 0) comforts (सुखानि 2/3). Govinda (गोविन्द S/1)! What is the use (किम् 1/1) of a kingdom (राज्येन 3/1) or of pleasures (किम् 1/1 भोगैः 3/3), or (वा 0) of life itself (जीवितेन 3/1) to us (नः 6/3)?
Sentence 1:
कृष्ण S/1 विजयम् 2/1 न 0 काङ्क्षे I/1 ।
O Kṛṣṇa! (कृष्ण S/1) I do not (न 0) desire (काङ्क्षे I/1) the victory (विजयम् 2/1).
Sentence 2:
राज्यम् 2/1 च 0 सुखानि 2/3 च 0 न 0 [काङ्क्षे I/1] ।
I do not (न 0) desire (काङ्क्षे I/1) the kingdom (राज्यम् 2/1) and (च 0) the conforts (सुखानि 2/3).
Sentence 3:
गोविन्द S/1 राज्येन 3/1 नः 6/3 किम् 1/1 [भवति III/1] ।
O Govinda! (गोविन्द S/1) What is there (किम् 1/1 [भवति III/1]) for us (नः 6/3) by the kingdom (राज्येन 3/1)?
Sentence 4:
भोगैः 3/3 जीवितेन 3/1 वा 0 किम् 1/1 [भवति III/1] ॥३२॥
What will be there (किम् 1/1 [भवति III/1]) by the enjoyments (भोगैः 3/3) or (वा 0) living (जीवितेन 3/1)?