अर्जुन उवाच ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥१.२१॥
arjuna uvāca |
senayorubhayormadhye rathaṃ sthāpaya me'cyuta ||1.21||
अर्जुनः 1/1 उवाच III/1 ।
सेनयोः 6/2 उभयोः 6/2 मध्ये 0 रथम् 2/1 स्थापय II/1 मे 6/1 अच्युत S/1 ॥१.२१॥
· अर्जुनः [arjunaḥ] = Arjuna = अर्जुन (m.) + कर्तरि to उवाच 1/1
· उवाच [uvāca] = said = वच् (2P) to tell + लिट्/कर्तरि/III/1
· सेनयोः [senayoḥ] = of the two army = सेना (f.) + सम्बन्धे to मध्ये 6/2
· उभयोः [ubhayoḥ] = of both = उभा (pron. f.) + adj. to सेनयोः 6/2
· मध्ये [madhye] = in the middle = अव्ययम्
o This word takes 6th case.
· रथम् [ratham] = chariot = रथ (m.) + कर्म of स्थापय 2/1
· स्थापय [sthāpaya] = place = स्था (1P) to stay + णिच् (causative) + लोट्/कर्तरि/II/1
· मे [me] = my= अस्मद् (pron. m.) + सम्बन्धे to रथम् 6/1
o Optional form of मम.
· अच्युत [acyuta] = Kṛṣṇa = अच्युत + सम्बोधने 1/1
o न च्यवते इति अच्युतः । One who does not fall.
Arjuna said.
Place my chariot, Acyuta!
Arjuna (अर्जुनः 1/1) said (उवाच III/1).
Place (स्थापय II/1) my (मे 6/1) chariot (रथम् 2/1) between (मध्ये 0) both (उभयोः 6/2) armies (सेनयोः 6/2), Acyuta (अच्युत S/1)!
Sentence 1:
अर्जुनः 1/1 उवाच III/1 । Arjuna said.
अच्युत S/1 उभयोः 6/2 सेनयोः 6/2 मध्ये 0 मे 6/1 रथम् 2/1 स्थापय II/1 ॥२१॥
O Kṛṣṇa! (अच्युत S/1) Place (स्थापय II/1) my (मे 6/1) charriot (रथम् 2/1) in the middle (मध्ये 0) of the both (उभयोः 6/2) army (सेनयोः 6/2).