Showing posts with label 0142 1st Chapter 42nd Sloka. Show all posts
Showing posts with label 0142 1st Chapter 42nd Sloka. Show all posts

Tuesday, November 25, 2014

1st Chapter 42nd Sloka

सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।

पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥१.४२॥

 

saṅkaro narakāyaiva kulaghnānāṃ kulasya ca |

patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ||1.42||

 

सङ्करः 1/1 नरकाय 4/1 एव 0 कुलघ्नानाम् 6/3 कुलस्य 6/1 0

पतन्ति III/3 पितरः 1/3 हि 0 एषाम् 6/3 लुप्तपिण्डोदकक्रियाः 1/3 ॥१.४२॥

 

Confusion, indeed, leads the family and the desroyers of the family to the world of pain. Their ancestors, denied of their post death rituals, indeed fall.

 

Confusion (सङ्करः 1/1), indeed (एव 0), leads the family (कुलस्य 6/1) and ( 0) the desroyers of the family (कुलघ्नानाम् 6/3) to the world of pain (नरकाय 4/1).

Their ancestors (पितरः 1/3), denied of their (एषाम् 6/3) post death rituals (लुप्तपिण्डोदकक्रियाः 1/3), indeed (हि 0) fall (पतन्ति III/3).

 

·       सङ्करः [saṅkaraḥ] = confusion = सङ्कर (m.) + कर्तर to (कल्पते, results in)1/1

·       नरकाय [narakāya] = the world of pain = नरक (m./n.) + (वा.) कॢपि सम्पद्यमाने 4/1

·       एव [eva] = indeed = अव्ययम्

·       कुलघ्नानाम् [kulaghnānām] = of the destroyers of the family = कुलघ्न (m.) + सम्बन्धे to नरकाय 6/3

·       कुलस्य [kulasya] = of the family = कुल (m.) + सम्बन्धे to नरकाय 6/1

·       [ca] = and = अव्ययम्

·       पतन्ति [patanti] = they fall = पत् (1P) to fall + लट्/कर्तरि/III/3

·       पितरः [pitaraḥ] = ancestors = पितृ (m.) + कर्तरि to पतन्ति 1/3

·       हि [hi] = indeed = अव्ययम्

·       एषाम् [eṣām] = of these [family and the destroyers of the family] = एतद् (m.) + सम्बन्धे to पितरः 6/3

·       लुप्तपिण्डोदकक्रियाः [luptapiṇḍodakakriyāḥ] = ones who are denied of their post death rituals = लुप्तपिण्डोदकक्रिय (m.) + adj. to पितरः 1/3

 

अन्वयः

सङ्करः 1/1 कुलस्य 6/1 कुलघ्नानाम् 6/3 0 नरकाय 4/1 एव 0 [कल्पते]

एषाम् 6/3 पितरः 1/3 लुप्तपिण्डोदकक्रियाः 1/3 (सन्तः) हि 0 पतन्ति III/3 ॥४२॥

 

 

Sentence 1:

सङ्करः 1/1 कुलस्य 6/1 कुलघ्नानाम् 6/3 0 नरकाय 4/1 एव 0 [कल्पते]

Confusion (सङ्करः 1/1), indeed (एव 0), will result in (कल्पते) the world of pain (नरकाय 4/1) for the family (कुलस्य 6/1) and ( 0) the destroyer of the family (कुलघ्नानाम् 6/3).

 

Sentence 2:

एषाम् 6/3 लुप्तपिण्डोदकक्रियाः 1/3 पितरः 1/3 हि 0 पतन्ति III/3 ॥४२॥

The ancestors (पितरः 1/3) of these people (एषाम् 6/3), being denied of their post death rituals (लुप्तपिण्डोदकक्रियाः 1/3), will indeed (हि 0) fall (पतन्ति III/3).

 

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.