सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥१.४२॥
saṅkaro narakāyaiva kulaghnānāṃ kulasya ca |
patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ||1.42||
सङ्करः 1/1 नरकाय 4/1 एव 0 कुलघ्नानाम् 6/3 कुलस्य 6/1 च 0 ।
पतन्ति III/3 पितरः 1/3 हि 0 एषाम् 6/3 लुप्तपिण्डोदकक्रियाः 1/3 ॥१.४२॥
Confusion, indeed, leads the family and the desroyers of the family to the world of pain. Their ancestors, denied of their post death rituals, indeed fall.
Confusion (सङ्करः 1/1), indeed (एव 0), leads the family (कुलस्य 6/1) and (च 0) the desroyers of the family (कुलघ्नानाम् 6/3) to the world of pain (नरकाय 4/1).
Their ancestors (पितरः 1/3), denied of their (एषाम् 6/3) post death rituals (लुप्तपिण्डोदकक्रियाः 1/3), indeed (हि 0) fall (पतन्ति III/3).
· सङ्करः [saṅkaraḥ] = confusion = सङ्कर (m.) + कर्तर to (कल्पते, results in)1/1
· नरकाय [narakāya] = the world of pain = नरक (m./n.) + (वा.) कॢपि सम्पद्यमाने 4/1
· एव [eva] = indeed = अव्ययम्
· कुलघ्नानाम् [kulaghnānām] = of the destroyers of the family = कुलघ्न (m.) + सम्बन्धे to नरकाय 6/3
· कुलस्य [kulasya] = of the family = कुल (m.) + सम्बन्धे to नरकाय 6/1
· च [ca] = and = अव्ययम्
· पतन्ति [patanti] = they fall = पत् (1P) to fall + लट्/कर्तरि/III/3
· पितरः [pitaraḥ] = ancestors = पितृ (m.) + कर्तरि to पतन्ति 1/3
· हि [hi] = indeed = अव्ययम्
· एषाम् [eṣām] = of these [family and the destroyers of the family] = एतद् (m.) + सम्बन्धे to पितरः 6/3
· लुप्तपिण्डोदकक्रियाः [luptapiṇḍodakakriyāḥ] = ones who are denied of their post death rituals = लुप्तपिण्डोदकक्रिय (m.) + adj. to पितरः 1/3
अन्वयः
सङ्करः 1/1 कुलस्य 6/1 कुलघ्नानाम् 6/3 च 0 नरकाय 4/1 एव 0 [कल्पते]।
एषाम् 6/3 पितरः 1/3 लुप्तपिण्डोदकक्रियाः 1/3 (सन्तः) हि 0 पतन्ति III/3 ॥४२॥
Sentence 1:
सङ्करः 1/1 कुलस्य 6/1 कुलघ्नानाम् 6/3 च 0 नरकाय 4/1 एव 0 [कल्पते]।
Confusion (सङ्करः 1/1), indeed (एव 0), will result in (कल्पते) the world of pain (नरकाय 4/1) for the family (कुलस्य 6/1) and (च 0) the destroyer of the family (कुलघ्नानाम् 6/3).
Sentence 2:
एषाम् 6/3 लुप्तपिण्डोदकक्रियाः 1/3 पितरः 1/3 हि 0 पतन्ति III/3 ॥४२॥
The ancestors (पितरः 1/3) of these people (एषाम् 6/3), being denied of their post death rituals (लुप्तपिण्डोदकक्रियाः 1/3), will indeed (हि 0) fall (पतन्ति III/3).