ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥५.१०॥
brahmaṇyādhāya
karmāṇi saṅgaṃ tyaktvā karoti yaḥ |
lipyate
na sa pāpena padmapatramivāmbhasā ||5.10||
ब्रह्मणि 7/1 आधाय 0 कर्माणि 2/3 सङ्गम् 2/1 त्यक्त्वा 0 करोति III/1 यः 1/1 ।
लिप्यते III/1 न 0 सः 1/1 पापेन 3/1 पद्मपत्रम् 1/1 इव 0 अम्भसा 3/1 ॥५.१०॥
·
ब्रह्मणि [brahmaṇi]
= unto Brahman
= ब्रह्मन् (n.) + 7/1
·
आधाय [ādhāya]
= offering = अव्ययम्
o
आ + धा +
ल्यप्
·
कर्माणि [karmāṇi]
= actions = कर्म (n.) + कर्मणि to आधाय 2/3
·
सङ्गम् [saṅgam]
= attachment = सङ्ग (m.) + कर्मणि to त्यक्त्वा
2/1
·
त्यक्त्वा [tyaktvā]
= giving up = अव्ययम्
o
ज्यज् +
क्त्वा
·
करोति [karoti]
= does = कृ (8U) to do + लट्/कर्तरि/III/1
·
यः [yaḥ] = one who = यद् (pron. m.) + 1/1
·
लिप्यते [lipyate]
= is touched = लिप् (6P) to gain + लट्/कर्मणि/III/1
·
न [na] =
not = अव्ययम्
·
सः [saḥ] = he = तद् (pron. m.) + 1/1
·
पापेन [pāpena]
= by pāpa = पाप (n.) + कर्तरि 3/1
·
पद्मपत्रम् [padmapatram]
= lotus leaf = पद्मपत्र (n.) + 1/1
o
पद्मस्य
पत्रं पद्मपत्रम् (6T) ।
·
इव [iva] =
just as = अव्ययम्
·
अम्भसा [ambhasā]
= by water = अम्भस् (n.) + कर्तरि 3/1
The one who
performs actions, giving up attachment, offering (one's actions) unto Brahman,
is not affected by sin, just as the leaf of a lotus (is not wetted) by water.
Sentence 1:
यः 1/1 ब्रह्मणि 7/1 आधाय 0 सङ्गम् 2/1 त्यक्त्वा 0 कर्माणि 2/3 करोति III/1 ।
सः 1/1 पापेन 3/1 न 0 लिप्यते III/1 पद्मपत्रम् 1/1 अम्भसा 3/1 (न 0 लिप्यते III/1) इव 0 ॥५.१०॥
The one who (यः 1/1) performs (करोति III/1) actions (कर्माणि 2/3), giving up (त्यक्त्वा 0) attachment (सङ्गम् 2/1), offering (आधाय 0) (one's actions) unto Brahman (ब्रह्मणि 7/1), is not (न 0) affected (सः 1/1 लिप्यते III/1) by sin (पापेन 3/1), just as (इव 0) the leaf of a lotus (पद्मपत्रम् 1/1) (is not wetted) by water (अम्भसा 3/1).