श्रीभगवान् उवाच ।
सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते ॥५.२॥
śrībhagavān uvāca |
sannyāsaḥ karmayogaśca niḥśreyasakarāvubhau
|
tayostu karmasannyāsāt karmayogo viśiṣyate
||5.2||
श्रीभगवान् 1/1 उवाच III/1 ।
सन्न्यासः 1/1 कर्मयोगः 1/1 च 0
निःश्रेयसकरौ 1/2 उभौ 1/2 ।
तयोः 6/2 तु 0 कर्मसन्न्यासात् 5/1
कर्मयोगः 1/1 विशिष्यते
III/1 ॥५.२॥
·
श्रीभगवान् [śrībhagavān] = Bhagavān = भगवत् (m.) + कर्तरि to उवाच 1/1
o
श्रिया सहित
भगवान् श्रीभगवान् ।
o
भगः अस्य
अस्ति इति भगवान् ।
·
उवाच [uvāca]
= said = वच् (2P) to say + लिट्/कर्तरि/III/1
·
सन्न्यासः [sannyāsaḥ] = renunciation (of
action) = सन्न्यास (m.) + 1/1
·
कर्मयोगः [karmayogaḥ] = performance of aciton
(as yoga) = कर्मयोग (m.) + 1/1
·
च [ca] = and = अव्ययम्
·
निःश्रेयसकरौ
[niḥśreyasakarau] = those
which lead to liberation = निःश्रेयसकर (m.) + 1/2
o
निःश्रेयसं कुरुतः इति निःश्रेयसकरौ
(UT) ।
·
उभौ [ubahu] = both = उभ (pron. m.) + 1/2
·
तयोः [tayoḥ] = of them = तद् (pron. m.) + 6/2
·
तु [tu] = but = अव्ययम्
·
कर्मसन्न्यासात्
[karmasannyāsāt] = than
renunciation of action = कर्मसन्न्यास (m.) + 5/1
·
कर्मयोगः [karmayogaḥ] = performance of aciton
(as yoga) = कर्मयोग (m.) + 1/1
·
विशिष्यते [viśiṣyate] = is better = वि + शिष्
(7P) to distinguish + लट्/कर्मणि/III/1
Śrī Bhagavān said:
Both renunciation (of action) and
performance of action as yoga lead to liberation. But, of these two, the
performance of action as yoga is betteer than renunciation of action.
Sentence 1:
श्रीभगवान् 1/1 उवाच III/1 ।
Śrī Bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).
Sentence 2:
उभौ 1/2 सन्न्यासः 1/1 कर्मयोगः 1/1
च 0 निःश्रेयसकरौ 1/2 ।
Both (उभौ 1/2)
renunciation (of action) (सन्न्यासः
1/1) and (च 0)
performance of action as yoga (कर्मयोगः
1/1) lead to liberation (निःश्रेयसकरौ 1/2).
Sentence 3:
तयोः 6/2 तु 0 कर्मसन्न्यासात् 5/1
कर्मयोगः 1/1 विशिष्यते III/1 ॥५.२॥
But (तु 0), of
these two (तयोः 6/2), the performance of action as yoga (कर्मयोगः 1/1) is
betteer (विशिष्यते III/1) than renunciation
of action (कर्मसन्न्यासात् 5/1).
स्वाभिप्रायम् 2/1 आचक्षाणः 1/1 निर्णयाय 4/1 श्रीभगवान् 1/1 उवाच III/1
सन्न्यासः 1/1 कर्मणाम् 6/1 परित्यागः 1/1 कर्मयोगः 1/1 च 0 तेषाम् 6/3 नुष्ठानम् 1/1 तौ 1/2 उभौ 1/2 अपि 0 निःश्रेयसकरौ 1/2 मोक्षम् 2/1 कुर्वाते III/2 ज्ञानोत्पत्ति-हेतुत्वेन 3/1 । उभौ 1/2 यद्यपि 0 निःश्रेयसकरौ 1/2, तथापि 0 तयोः 6/2 तु 0 निःश्रेयसहेत्वोः 6/2 कर्मसन्न्यासात् 5/1 केवलात् 5/1 कर्मयोगः 1/1 विशिष्यते III/1 इति 0 कर्मयोगम् 2/1 स्तौति III/1 ॥